________________
विषयानुक्रमणिका
17
पणांशदापनम् १९०८; राजकृत्यं ब्रूते जितद्रव्यदापनम्; | स्वकर्मणि स्थाप्यः प्रतिषिद्धाद्वारणीयश्च १९२०; राज्ञा द्यूते जयपराजयनिर्णयोपायः; द्यूते मिथ्याचारिणां दण्ड- विवाहव्यवस्था कार्या; देशादिधर्मपालनम् १९२१. विधि: १९०९; राजाधिकृतं द्यूतं कार्यम् ; समाये विष्णु:-(१९:२१-२) नृपाश्रितो व्यवहार:-राज्ञा यतधर्मातिदेशः १९१०. नारदः---( १९१०-१३) चतुर्वर्णाश्रमो लोकः स्वकर्मणि स्थाप्यः प्रतिषिद्धान्निद्यूतसमाययोर्लक्षणम् १९१०; सभिकेन द्यूते वृत्त्यर्थं वारणीयश्च; नृपाश्रिता: केचिद्व्यवहाराः १९२१; देशाग्राह्याः पणांशा:, राजे पणांशदानं च; सभिकरहितं । दिधर्मपालनम् १९२२. शंखलिखितौ--(१९२२) द्युतं, तत्रापि राज्ञा पणांशो ग्राह्यः; अक्षयूते जयपरा- नृपाश्रितो व्यवहारः - पितृमातृविवादे पुत्रः प्रष्टव्यः; जयलक्षणम् : यते जयपराजय निर्णयोपायः; कितवसभिकयोः नृपाश्रितव्यवहारेषु कानिचिदपवादस्थानानि. महापरस्परं इतिकर्तव्यता १९११; राजानधिकृतद्यूते दण्डः भारतम्--(१९२२) देशधर्मपालनम्. कौटिलीयमअलाभश्च; पणपरिकल्पनं क्वचित् कृताकृतम् १९१२; र्थशास्त्रम्-- (१९२२-६) प्रकीर्णकानि १९२२; कितवात् सभिको पणांशातिरिक्तं विशेषेण न गृह्णीयात् ; आचार्यशिष्यधर्मभ्रातृसमानतीर्थ्यानां वानप्रस्थयतिब्रह्मयते मिथ्याचारिणां दण्डविधिः १९१३. बृहस्पतिः-- चारिविषये अन्यथा वा व्यतिक्रमे दण्डविधिः १९२३: ( १९१३-४ ) समाह्वयलक्षणम् ; द्यूतस्य निषेधोऽभ्यनु- उपनिपातप्रतीकारः १९२४. मनुः-(१९२६-३१) ज्ञानं च; द्यूते सभिकराजजयिभि: ग्राह्या: पणांशाः ऋत्विग्याज्ययोरन्यतरेणान्यतरस्य त्यागे दण्डः; माता१९१३; द्यूतसमाययो: मिथ्याचारिणां दण्डविधिः; पितास्त्रीपुत्राणामन्योन्यत्यागे दण्डः; आश्रमिद्विजानां यते जयपराजयनिर्णयोपायः; अष्टादशपदोपसंहारः कार्याणि तच्छिष्टेनिर्णेयानि, तत्संमतौ राज्ञा १९२६; १९१४. कात्यायनः-(१९१४-५) द्यूतस्य निषे- निमित्तविशेषेषु प्रातिवेश्यानुवेश्यद्विजानिमन्त्रणे दण्डः; धोऽभ्यनुज्ञानं च; द्यते सभिकराजजयिभिः ग्राह्याः श्रोत्रियाभोजने दण्डः; करदानानहा:: नेजककृत्यम: पणांशा: १९१४; अक्षयते जयपराजयलक्षणम् ; द्यूते । तन्तुवायकृत्यम् ; अर्घस्थापना; क्रयविक्रयादौ राजनियजयपराजयनिर्णयोपायः १९१५.
मातिक्रमे दण्डविधिः; तुलामानप्रतीमानादिस्थापना: प्रकीर्णकम्
नौयायिव्यवहारः; राज्ञा वैश्यशूद्रौ स्वकर्मणि प्रवर्तनीयौ;
आपदि क्षत्रियवैश्यौ ब्राह्मणेन स्वस्वकर्मणा भतव्यौः (पृ. १९१६-१९६२)
ब्राह्मणेन संस्कृतद्विजा दास्ये न नियोज्याः १९२७: प्रकीर्णकम्
शूद्रो दास्यमेवार्हति; सप्तविधा दासाः; भार्यापुत्रदासा न (पृ. १९१६-४३)
धनस्वाम्यमर्हन्ति; ब्राह्मणेन शूद्रद्रव्यं हरणीयम् ; राज्ञा गौतमः--(१९१६-८) नृपाश्रितो व्यवहारः- प्रत्यहं व्यवहारोऽवेक्षणीयः; व्यवहारप्रकरणोपसंहारः; राजब्राह्मणाभ्यां दण्डोपदेशाभ्यां चतुर्वर्णाश्रमो लोकः । नृपाश्रितो व्यवहारः-कण्टकोद्धारः १९२८ सप्ताङ्गपालनीयः प्रतिषिद्धाद्वारणीयः संकराच रक्षणीयः १९१६: राज्यव्यसननिवारणचिन्तनम् ; युगकृत् राजा; देवकार्यदेशादिधाः १९१८. आपस्तम्बः--(१९५८) | करणात् देवतामयो राजा; ब्राह्मणरक्षणं राजधर्मः नृपाश्रितो व्यवहार:- शास्तृराजपुरोहितैः चतुर्वर्णाश्रमो । १९३०; लोकहितेषु भृत्यनियोजनम् ; देशधर्मपालनम् : लोकः स्वकर्मणि स्थाप्यः प्रतिषिद्धाद्वारणीयश्च; देशादि- परस्वानादान-स्वार्थसंग्रहादयो राजधर्माः १९३१. धर्माः. बौधायनः -- ( १९१८-२०) नृपाश्रितो । याज्ञवल्क्यः -(१९३१-३) प्रकीर्णकस्वरूपम् १९३१: व्यवहार:-राज्ञा चतुर्वर्णाश्रमो लोकः स्वधर्म स्थापयित्वा नृपाश्रितो व्यवहारः-राजशासनविपर्यासे पारदार्यचौर्यकर्तुरक्षणीयः १९१८; देशादिधर्मपालनम् १९१९.असिष्ट... ोचने च दण्डः; नृपाश्रितो व्यवहारः-राजपुरुषाणां (१९२०-२१) नृपाश्रितो व्यवहारः-ब्राह्मणेन राज्ञा कर्मकारिणां कार्येष्वपराधविचारः; श्रोत्रियसत्कारः; नृपाच उपदेशदण्डाभ्यां चतुर्वर्णाश्रमो लोकः पालनीयः ! श्रितो व्यवहार:-पीडाकृद्भयः प्रजा रक्षणीया; नृपा