________________
स्तेयम्
।
(३) चौरस्य दण्डनायें परिज्ञानोपायमाह ग्राहकैरिति । ग्राहकै वीरग्रहणाधिकृत लोप्त्रादिना चौरो गृह्यते अवगम्यते । लोप्त्रमपहृतद्रव्यैकदेशः । पांसुकदमा । दिवर्ती पादाकः पदं तस्य पुरुषस्य पादेन संमितम् । यस्य गृहं प्रति नष्टदेशादारभ्य पदपरम्परा जाता सोऽपि चौरः । अपहृतस्य गयादेः पदपरम्परा यस्य गृहं प्रति | प्रवृत्ता सोऽपि चीरः । एतब चौर्याम्पभिचारिधर्म एतच्च जातस्य प्रदर्शनार्थम् । तेन यन्नष्टावशिष्टं तण्डुलादि परस्परगृहे दृश्यते तस्यैकप्रकारकत्ये परस्परचौरत्वं श्रूयते । यश्च पूर्व पूर्व कृतेन चौर्यकर्मणाऽपराधीति ज्ञातः, यश्वाशुद्धवासको, न विद्यते शुद्धः समीचीनो वास निवासस्थानं यस्य सोऽशुद्धवासकः सोऽपि चौर:
ः ।
अप.
(४) अशुद्धवासकः अपरिचितदेशवासः ।
|
+ वि. १३५ (५) यश्चानिश्चितवासस्थलः सोऽपि गृह्यते चीर्य कारित्वेन शक्यते । +वीमि अन्येऽपि शङ्कया माह्या जातिनामादिनिह्नवैः । द्यूतस्त्रीपानसक्ताश्च शुष्कभिन्नमुखस्वराः ॥ परद्रव्यगृहाणां च पृच्छका गूढचारिणः । : निराया व्ययवन्तश्च विनष्टद्रव्यविक्रयाः ॥
+ शेषं मितावत् ।
(१) यास्मृ. २।२६७; अपु. २५८/५६; विश्व. २।२७१; मिता.; अप. जातिनामा ( नामजात्या ); व्यक. ११६ शुवभिन्न ( निन्नशुष्क ) शेषं अपवत् विर. ३३४ - व्यकवत् ; पमा. ४३६; रत्न. १२५; स्मृचि. २५; नृप्र. २६१ ( = ); सवि. ४५९ न्ये (न्यो ) ह्या ( ह्य: ); वीमि अपवत् ; व्यप्र. ३८५; व्यउ. १२३; विता. ७९० शङ्कया ( शङ्किता ); सेतु. २४६ व्यकवत्; समु. १४९.
(२) यास्मृ. २१२६८; अपु. २५८/५७; विश्व. २।२७२ णां (णा ); मिता. ( क ) पृ ( प्र ); अप. ; व्यक. ११६; विर. ३३५ पृ ( प्र ) या व्य ( यव्य ); पमा. ४३६
(प्र); रत्न. १२५ या व्य ( यव्य ); स्मृचि. २५; नृप्र. २६१ णां च ( णां वा ) पृ ( प्र ); सवि. ४५९ णः (भिः ); वीमि ; व्यप्र, ३८५ रत्नवत् ; व्यउ. १२३; विता. ७९० • रत्नवत्; सेतु. २४६ रत्नवत्; समु. १४९ विरवत् .
१७४१
इति
अन्येऽपि शकया श्राह्मा प्रमाणान्तरमूलत्वादस्याः स्मृतेस्तदनुसारेणैव विविच्य व्याख्या कार्या । पदार्थास्तु निगदोक्ता एव । । विश्व २२७१-२
(१) लोप्त्रादिवच्च ।
।
(२) न केवलं पूर्वोक्ता ग्राह्याः किन्तु अन्येऽपि वक्ष्यमाणैर्लि शकवा प्रायाः जातिनिह्नवेन नाहं शूद्र इत्येवंरूपेण, नामनिहवेन नाहं पित्य इत्येवंरूपेण, आदिग्रहणात्स्वदेशग्रामकुलायपापेन च लक्षिता प्रायाः । द्यूतपण्याङ्गनामचपानादिव्यसनेष्वतिप्रसक्तास्तथा 'कुतत्योऽसि त्वमिति चौरमादिभिः पृष्ठो यदि शुकमुखी भिन्नस्वरो वा भवति तसावपि मयः । बहुवचनात् स्विचललाटादीनां ग्रहणम् ।
तथा ये निष्कारणं कियदस्य धनं किं वाऽस्य गृहमिति पृच्छन्ति ये च वेषान्तरधारणेनात्मानं गूहयित्वा चरन्ति ये च आयाभावेऽपि बहुव्ययकारिणः, ये वा विनष्टद्रव्याणां जीर्णवस्त्रभिन्नभाजनादीनामविज्ञातस्वामिकानां विक्रायकास्ते सर्वे चोरसंभावनया प्रायाः ।
1
एवं नानाविधचौर्यलिङ्गान् पुरुषान् गृहीत्वा एते चौराः किं वा साधव इति सम्यक् परीक्षेत न पुनर्लङ्ग दर्शनमात्रेण चौर्यनिर्णयं कुर्यात् । अचौरस्यापि खोप्त्रादिचौर्यलिङ्गसंबन्धसंभवात् । यथाह नारदः- -'अन्यहस्ता-. त्परिभ्रष्टमकामादुत्थितं भुवि। चीरेण वा परिक्षिसं लोप्वं यत्नात्परीक्षयेत् ॥' तथा संकाशाः सत्याभासत्यसंनिभाः । भावास्तस्मादुक्तं परीक्षणम् ॥'
( ३ ) विनष्टद्रव्यविक्रयाः विक्रयकर्तारः ।
――
'असत्याः सत्यदृश्यन्ते विविधा
● मिता. हृतद्रव्यैकदेशभूतद्रव्य
विर. ३३५
गृहीतः शङ्कया चौर्ये नात्मानं चेद्विशोधयेत् । दापयित्वा तं द्रव्यं चौरदण्डेन दण्डयेत् ।।
* अप, वीमि, व्यप्र., व्यउ., विता. मितावत् ।
(१) यास्मृ. २।२६९; अपु. २५८।५८; विश्व. २।२७३; मिता. हृतं ( गतं ); अप. ये नात्मानं चेद्वि ( र्य आत्मानं चेन्न ); व्यक. ११७ नात्मानं चेद्वि ( आत्मानं चेन्न ); विर. २३८ में नात्मानं द्रि ( रो यथात्मानं न इ ( दण्डं ); रत्न. १२५; दवि. ८४ चौर्ये
चेद्वि
........