________________
.१७४०
व्यवहारकाण्डम् महापराधिनमपि ब्राह्मणं नैव घातयेत् ॥ 'प्रायश्चित्तं तु कुर्वाणा: सर्वे वर्णा यथोदितम् ।
(१) लोत्रादिभिश्चौर्ये स्पष्टीकृते---- 'चोरं प्रदाप्या- | नाक्या राशा ललाटे तु दाप्यास्तूत्तमसाहसम् ॥' इति पहृतं घातयेद् विविधैर्वधैः।' स्मृत्यन्तरोक्तदण्डै: शारी- | (मस्मृ. ९।२४०)।
*मिता. रैश्च नेत्रायद्धारलक्षणैः प्राणहरणशूलारोपणादिभिश्चेत्य- (३) इदं मध्यविधब्राह्मणपरम् । विचि. १४३ भिप्रायः ।
चौरान्वेषणम्
ग्राहकैर्गृह्यते चौरो लोप्त्रेणाथ पदेन वा । एवमब्राह्मणम् । ब्राह्मणं तु कथं कुर्यात्- 'सचिह्न
__ पूर्वकर्मापराधी च तथा चाशुद्धवासकः ॥ ब्राह्मणं कृत्वा स्वराष्ट्राद् विप्रवासयेत् ।' सचिह्न श्वपदाद्यङ्कितम् । स्पष्टमन्यत् ।
विश्व. २।२७४
(१) यदि पुन: प्रत्येकं प्रतिग्रहादिना संभ्यार्विज्या
दिना वा कृच्छार्जितं द्रव्यं कश्चिदपहृत्य गच्छेत् स (२) चौरे दण्डमाह-- - चौरमिति । यस्तु प्रागुक्त
कथं ज्ञातव्यः । ज्ञातस्य वा किं तस्य कर्तव्यमित्यपेक्षिते परीक्षया तन्निरपेक्ष वा निश्चितचौर्यस्तं स्वामिने अपहृतं
स्तेनस्वरूपनिरूपणायाह---- ग्राहकैरिति । अपहृतद्रव्यधनं स्वरूपेण मल्यकल्पनया वा दापयित्वा विविधै
स्वामिभिश्चोरत्वप्रतिपादनेन ग्राहकैाह्यते चोरः । अथवा र्वधैर्घातर्घातयेत् । एतच्चोत्तमसाहसदण्डप्राप्तियोग्योत्तमद्रव्यविषयम् । न पुनः पुष्पवस्त्रादिक्षुद्रमध्यमद्रव्यापहार
लोप्त्रेण अपहृतद्रव्येण, अपहरणदेशाद्वा निपुणैरुन्नीय
मानेन पदेन, यद्वा पूर्वकर्मणा संभावितचौर्यापराधात् . विषयम् । 'साहसेषु य एवोक्तस्त्रिषु दण्डो मनीषिभिः ।
तथाऽन्यैरपि स्मृत्यन्तरोक्तचोरत्वप्रतिपादकैर्वक्ष्यमाणैरस एव दण्डः स्तेयेऽपि द्रव्येषु त्रिष्वनुक्रमात् ॥' इति
शुद्धवासकादिभिः । अशुद्धो वासो यस्यासौ अशुद्धवासकः नारदवचनेन वधरूपस्योत्तमसाहसस्योत्तमद्रव्यविषये
कुतस्त्योऽयमित्यविज्ञायमानो लुब्धवेश्यादिगृहनिवासी। व्यवस्थापितत्वात् । यत्पुनर्वृद्धमनुवचनम्--- 'अन्यायोपात्त
विश्व. २।२७० वित्तत्वाद्धनमेषां मलात्मकम् । अतस्तान् घातयेद्राजा
(२) तत्र तस्करग्रहणपूर्वकत्वाद्दण्डस्य ग्रहणस्य नार्थदण्डेन दण्डयेत् ।। इति, तदपि महापराधविषयम् ।
ज्ञानपूर्वकत्वात् ज्ञानोपायं तावदाह- ग्राहकैरिति । चौरविशेषेऽपवादमाह---. सचिह्नमिति । ब्राह्मणं
यश्चौरोऽयमिति जनैर्विख्याप्यते असौ ग्राहकै राजपुरुषैः पुनश्चौरं महत्यप्यपराधे न घातयेदपि तु ललाटेऽङ्क
स्थानपालप्रभृतिभिर्ग्रहीतव्यः । लोप्त्रेणापहृतभाजनादिना यित्वा स्वदेशान्निष्कासयेत् । अङ्कनं च श्वपदाकारं
वा चौर्यचिह्न नाशदेशादारभ्य चौर्यपदानुसारेण वा कार्यम् । तथा च मनुः-- 'गुरुतल्पे भगः कार्य:
ग्राह्यः। यश्च पूर्वकर्मापराधी प्राक् प्रख्यातचौर्यः ।। सुरापाने सुराध्वजः । स्तेये च श्वपदं कार्य ब्रह्महण्यशिराः
अशुद्धोऽप्रज्ञातो वासः स्थानं यस्यासावशुद्धवासक: पुमान् ॥ इति (मस्मृ. ९।२३७)। एतच्च दण्डोत्तर
सोऽपि ग्राह्यः।
+मिता. कालं प्रायश्चित्तमचिकीर्षतो द्रष्टव्यम् । यथाह मनु:---
* अप., वीमि., व्यप्र., व्यम., विता. मितावत् । नृप्र. २६१ पू., २६२ उत्त.; सवि. ४६७ प्रवा ( निवा) . + व्यप्र., व्यउ., विता. मितावत् । उत्त., मनुः; वीमि.; व्यप्र. ३९०; व्यउ. १२७ पू., (१) यास्मृ. २।२६६; अपु. २५८।५५ च तथा चा १२८ उत्त.; व्यम. १०२; विता. ७९० पू., ७९२ उत्त.; (वा तथैवा); विश्व. २०२७० धीच तथा चा (धाद्वा बाल. २८१ उत्त.; सेतु. २४४; समु. १५० पू., १५७ तथैवा); मिता.; अप.; व्यक. ११६.धी च तथा चा (धात उत्त.
तथा वा ); स्मृच. ३१८ पू., विर. ३३४; पमा. ४३६ (१) पमा. ४४५. [ ( इदमुत्तरार्ध मुद्रितयाशवल्क्यस्मृति- रत्न. १२५, स्मृचि. २५ तथा चा (यथा वा); नृप्र. २६१ पुस्तकेषु नोपलभ्यते । मत्संगृहीतताडपत्रविलिखितपुस्तके तु वर्तते (=) धी च (धाच्च); सवि. ४५९ धी (धे); वीमि. तथा चा एव । व्याख्यातं चैतत् विज्ञानेश्वरेण । तस्य नासंमतमिति । (तथैवा ); व्यप्र. ३८५; व्यउ. १२३; विता. ७९० चा प्रतिभाति । मुद्रितमिताक्षरायां पुनर्नोपलभ्यते )-इयं टिप्पणी | (वा); राकौ. ४८२ न वा ( न च ); सेतु. २४६ वीमिवत् ; पराशरमाधवे ४४५ पृष्ठे द्रष्टव्या ].
समु. १४९ वीमिवत् .