________________
स्तयम्
१७३९
(मस्मृ. ८।३२३)। अकुलीनानां तु दण्डान्तरम् - विनियुक्ता तस्या हरणे ततोऽप्यधिको दण्ड इति विनि'पुरुषं हरतो दण्डः प्रोक्त उत्तमसाहसः। स्त्र्यपराधे तु योगोऽप्यधिकदण्डकारणम् । एवंविधपरिग्रहविनियोगसर्वस्वं कन्यां तु हरतो वधः ॥ इति । क्षुद्रद्रव्याणां तु योरभावो न्यूनदण्डकारणं इत्यवबोद्धव्यम् । 'साहसत माषतो न्यूनमल्यानां मूल्यात्पञ्चगुणो दमः। 'काष्ठभाण्ड- य एवोक्त' इत्यनेन नारदवचनेन क्षुद्रमध्यमोत्तमद्रव्यातृणादीनां मृन्मयानां तथैव च । वेणुवैणवभाण्डानां पहारेवविशेषेण यथाक्रमं प्रथममध्यमोत्तमसाहसदण्डतथा स्नायवस्थिचर्मणाम् ॥ शाकानामामूलानां हरणे. प्राप्तौ विशेषप्रापकं मूलवचनं पूर्वाधं तात्पर्यतो व्याचष्टे । फलमूलयोः। गोरसेक्षुविकाराणां तथा लवणतैलयोः॥ मृन्मयेषु मणिमल्लिकादिष्विति । अत्र मृन्मयेष्वितीति पक्वान्नानां कृतान्नानां मत्स्यानामामिषस्य च ।' सर्वेषां क्षुद्रस्य द्रव्यस्योपलक्षकम् । 'गोव्यतिरिक्तेष्वि'ति मध्यमल्यभतानां मूल्यात्पञ्चगुणो दमः।।' इति नारदस्मरणात्। मस्य, 'ब्राह्मणसंबन्धिष्वि'ति उत्तमस्येति विवेकः । मल्या
यः पुनः प्रथमसाहसः क्षुद्रद्रव्येषु शतावरः पञ्चशत- | द्यनुसारेण दण्डः कल्पनीय इत्युक्तम् । तत्रादिशब्दपर्यन्तोऽसौ माषमूल्ये तदधिकमूल्ये वा यथायोग्यं वाच्यान् प्रदर्शयिषुमलवचनस्योत्तरार्ध व्याचष्टे । तत्र व्यवस्थापनीयः। यत् पुनर्मानवं क्षद्रद्रव्यगोचरवचनं दण्डकल्पनायामिति । 'तन्मूल्याद्विगुणो दम' इति तदल्पप्रयोजनशरावादि- । नन्वत्र वचन उपात्ता देशकालवयःशक्तय एव किं विषयम् । तथाऽपराधगुरुत्वादपि दण्डगुरुत्वम् । यथा-- दण्डकल्पनायां हेतव इत्याशङ्काय नैवमपि तु हेत्वन्तरा'संधि भित्त्वा तु ये चौर्य रात्रौ कुर्वन्ति तस्कराः। तेषां । ण्यप्यनेन देशादिकेनोपलक्ष्यन्ते इत्याह । एतच्च जातिछित्त्वा नृपो हस्तौ तीक्ष्णशूले निवेशयेत् ॥' इत्येवं | द्रव्येति। जात्यपेक्षया गुणापेक्षया च दण्डविधि दर्शयति । सर्वेषामानन्त्यात्प्रतिद्रव्यं वक्तुमशक्तेर्जातिपरिमाणादिभिः तथा ह्यष्टापाद्यमिति । विटक्षत्रियब्राह्मणादीनामिति । कारणैर्दण्डगुरुलघुभावः कल्पनीयः । पथिकादीनां अत्र 'विदुषामित्येतत् विटक्षत्रियादिविशेषणम् । शद्रपुनरल्पापराधे न दण्डः । यथाह मनु:- 'द्विजोऽश्वगः | त्वद्विजात्यपेक्षया विद्वत्त्वरूपगुणापेक्षया च दण्डविधानक्षीणवृत्ति विक्ष द्वे च मूलके । आददानः परक्षेत्रान्न | मिति जातिगुणापेक्षा। दण्डं दातुमर्हति ॥' (मस्मृ. ८१३४१)। तथा - ननु 'हरतोऽभ्यधिकं वध' इति मनुना वधदण्डोs'चणकव्रीहिगोधूमयवानां मुद्गमाषयोः । अनिषिद्धैर्ग्रही- भिहितः । वधशब्देन च ताडनादिप्राणवियोजनान्ता तव्यो मुष्टिरेकः पथि स्थितैः॥ तथैव सप्तमे भक्तं भक्तानि | व्यापाराः कथ्यन्ते । ते सर्वत्र समुचिता एव प्रयोक्तव्या षडनश्नता। अश्वस्तनविधानेन हर्तव्यं हीनकर्मणः ॥' | इत्यत आह । हर्तुर्हियमाणेति । हर्तुर्गुणापेक्षया हियइति (मस्मृ. ११।१६)।
xमिता. माणस्य द्रव्यस्वामिनो गुणापेक्षया चेत्यर्थः । (३) क्षुद्रद्रव्याणि मृद्भाण्डादीनि, मध्यमानि वस्त्रा- द्विजोऽध्वगः क्षीणवृत्तिरिति । क्षीणवृत्तिः क्षीणपाथेयः। दीनि, महाद्रव्याणि हिरण्यादीनि, तेषां सारतो यथासारं
अध्वगः पथिकः । द्विजो द्विजातिः। अध्वगक्षीणदमो धनापहाराङ्कनगावच्छेदवधात्मा चौराणां कल्प्यः।
वृत्तिपदे द्विजविशेषणे । हीनकर्मण इति । हीनकर्मणोऽदेशश्च कालश्च वयश्च शक्तिश्च देशकालवयःशक्ति ।।
ल्पाचाराद्धर्तव्यम् । न पुनरुत्कृष्टादित्यर्थः। *सुबो. एतत्सर्व दण्डे कार्ये ब्राह्मणैः सह नृपेण चिन्तनीयम् । चौरं प्रदाप्यापहृतं घातयेद्विविधैर्वधैः ।
अप. सचिह्न ब्राह्मणं कृत्वा स्वराष्ट्राद्विप्रवासयेत् ।। (४) मिताटीका-- परिग्रहविनियोगेति । 'ब्राह्मण- * बाल. सुबोवद्भावः । परिगृहीतायाः गोर्हरणेऽधिको दण्डः' इति । ब्राह्मणपरि- (१) यास्मृ. २।२७०अपु. २५८।५९; विश्व. ग्रहो अधिकदण्डकारणं तथा सा गौर्दोहाय, यद्यग्निहोत्रे |
२१२७४; मिता.; दा. २२४ पू.; अप. २०२७० :
२।२७४ पू.; व्यक. ११६; विर. ३३१; पमा. ४४५ उत्त.; x वीमि. मितावद्भावः। * मितावद्भावः ।
रत्न. १२५ पू., विचि. १४३; व्यनि. ५०७ विप्र (दि प्र);