________________
१७३८
व्यवहारकाण्डम्
मिति स्वोक्तिविरोधात् । ।
च द्रव्यं विशेयमुत्तमम् ॥ त्रिप्रकारेष्वपि द्रव्येष्वौत्सर्गिक: विमांसविक्रयादावसाहसेऽपि याज्ञवक्ल्येन करादि
प्रथममध्यमोत्तमसाहसरूपो दण्डनियमस्तेनैव दर्शितः-- च्छेदस्य विधानात् । नारदवचनस्य विषयान्तरेषु
'साहसेषु य एवोक्तस्त्रिषु दण्डो मनीषिभिः। स एव चरितार्थत्वात् तस्य सामान्यमुखप्रवृत्तत्वेन दण्डविशेषा- दण्डः स्तेयेऽपि द्रव्येषु त्रिष्वनुक्रमात् ॥' इति । नवरुद्धविषयकत्वाच्च ।। .
मृन्मयेषु मणिकमल्लिकादिषु गोवाजिव्यतिरिक्तेषु च तथा हि तदनं साहसकरणभूतमङ्गमिति सर्वेषु निब
महिषमेषादिपशुषु ब्राह्मणसंवन्धिषु च कनकधान्यादिषु न्धेषु व्याख्यातम् । न चोत्क्षेपकग्रन्थिभेदौ संदंशमात्र
तरतमभावोऽस्तीति उच्चावचदण्डविशेषाकाङ्क्षायां साध्यौ न वा पादस्य तत्रोपयोगो दण्डसमुच्चयश्च वचना
| मूल्याद्यनुसारेण दण्डः कल्पनीयः । भावेऽनुबन्धगौरवाद्यभावे च दुर्वच एव प्रमाणाभावात् ।। | तत्र च दण्डकर्मणि दण्डकल्पनायां तद्धेतुभूतं देशसंदंशादिच्छेदविधेरुपस्थितेन ग्रन्थिभेदोत्क्षेपलक्षणेन निमि- कालवयःशक्तीति सम्यक् चिन्तनीयम् । एतच्च जातितेनान्वये निमित्तान्तरानपेक्षितत्वाच्च । दवि.१३३-४ द्रव्यपरिमाणपरिग्रहादीनामुपलक्षणम् । तथाहि-- 'अष्टा
(७) अङगुष्ठतर्जन्योग्रन्थिमोचने साधकतमत्वेनात्र पाद्यं स्तेयकिल्बिषं शूद्रस्य । द्विगुणोत्तराणीतरेषां प्रतिसंदंशशब्देन तयोर्ग्रहणम् ।
व्यप्र. ३८८ वर्णम् । विदुषोऽतिक्रमे दण्डभूयस्त्वम् ।' इति (गौध. स्तेये दण्डविवेकसाधनो न्यायः, सेयप्रकाराश्च १२।१२-१४)। अयमर्थ:--किल्बिषशब्देनात्र दण्डो क्षुद्रमध्यमहाद्रव्यहरणे सारतो दमः । लक्ष्यते । यस्मिन्नपहारे यो दण्ड उक्तः स विद्वच्छूद्रदेशकालवयःशक्ति संचिन्त्यं दण्डकर्मणि ॥ कर्तृकेऽपहारेऽष्टगुण आपादनीयः । इतरेषां पुनर्विट्(१) यश्चायमुक्तः शारीरो दण्डः, यश्च स्मृत्यन्त
क्षत्रब्राह्मणादीनां विदुषां स्तेये द्विगुणोत्तराणि किल्बिरोक्तो धनदण्डः, तत्र सर्वत्र साधारणोऽयं न्यायबीज
षाणि षोडशद्वात्रिंशच्चतुःषष्टिगुणा दण्डा आपादनीयाः। संक्षेप:- क्षुद्रमध्येति । अन्यत्रापीति शेषः।
यस्माद्विद्वच्छद्रादिकर्तृकेष्वपहारेषु दण्डभूयस्त्वम् । मनुविश्व. २।२७९
नाऽप्ययमेवाथों दर्शितः- 'अष्टापाद्यं तु शद्रस्य (२) जातिद्रव्यपरिमाणतो मूल्याद्यनुसारतो दण्डः
स्तेये भवति किल्बिषम् । षोडशैव तु वैश्यस्य द्वात्रिंकल्पनीय इति जातिद्रव्यपरिमाणपरिग्रहविनियोगवयः
शक्षत्रियस्य तु ॥ ब्राह्मणस्य चतुःषष्टिः पूर्ण वाऽपि शक्तिगुणदेशकालादीनां दण्डगुरुलघुभावकारणानामान- शतं भवेत् । द्विगुणा वा चतुःषष्टिस्तद्दोषगुणवेदिनः॥' न्त्यात्प्रतिद्रव्यं वक्तुमशक्तेः सामान्येन दण्डकल्पनोपाय- | इति (मस्मृ. ८३३३७-८)। तथा परिमाणकृतमपि माह- क्षुद्रमध्येति । क्षुद्राणां मध्यमानामुत्तमानां च
| दण्डगुरुत्वं दृश्यते । यथाह मनु:-- 'धान्यं दशभ्यः द्रव्याणां हरणे सारतो मूल्याद्यनसारतो दण्डः कल्पनीयः । कुम्भेभ्यो हरतोऽभ्यधिकं वधः । शेषेष्वेकादशगणं क्षुद्रादिद्रव्यस्वरूपं च नारदेनोक्तम् - 'मृद्भाण्डासन
दाप्यस्तस्य च तद्धनम् ॥' इति (मस्मृ. ८।३२०)। खट्वास्थिदारुचर्मतृणादि यत् । शमीधान्यं कृतान्नं च
विंशतिद्रोणकः कुम्भः । हर्तुढियमाणस्वामिगुणापेक्षया क्षद्रं द्रव्यमुदाहृतम् ॥ वासः कौशेयवर्ज च गोवर्ज पशव- सुभिक्षदुर्भिक्षकालाद्यपेक्षया ताडनाङ्गच्छेदनवधरूपा स्तथा। हिरण्यवर्जे लोहं च मध्यं व्रीहियवा अपि॥ दण्डा योज्याः। तथा संख्याविशेषादपि दण्डविशेषो हिरण्यरत्नकौशेयस्त्रीपुङ्गोगजवाजिनः । देवब्राह्मणराज्ञां
| रत्नादिषु-- 'सुवर्णरजतादीनामुत्तमानां च वाससाम् ।
रत्नानां चैव सर्वेषां शतादभ्यधिके वधः ॥ पञ्चाशत(१) यास्मृ. २१२७५, विश्व. २०२७९; मिता.; अप.; व्यक. ११५ उत्तरार्धे (देशं कालं वयः शक्ति संचिन्त्य दण्ड
स्त्वभ्यधिके हस्तच्छेदनमिष्यते । शेषेष्वेकादशगुणं कर्मणि ); विर. ३२८ व्यकवत् ; स्मृचि. २५ देश ... ...क्ति
मूल्याद्दण्डं प्रकल्पयेत् ॥' (मस्मृ. ८।३२१-२)। (देशं कालं वयः शक्तिः ); दवि. १४२ व्यकवत् ; वीमि.;
तथा द्रव्यविशेषादपि 'पुरुषाणां कुलीनानां नारीणां वा विता. ७८४ क्ति ( क्तिः ) न्त्यं (न्त्य ); समु. १५१. विशेषतः। रत्नानां चैव सर्वषां हरणे वधमर्हति ॥'