________________
स्तेयम् ।
१७३७
(१) चोरादिविशेषे तु वधप्रकारमाह - बन्दिग्राहां- (१) द्रव्यादिविशेषापेक्षया तु- 'उत्क्षेपकग्रन्थिभेदौ स्तथेति। तथाशब्दः प्रकारार्थः । नरवचनमब्राह्मणा- करसंदंशहीनको । कार्यों द्वितीयेऽपराधे करपादैकर्थम् । स्पष्टमन्यत् ।
विश्व. रा२७७ हीनकौ ॥' उत्क्षेपकः पटाक्षेपकः । ग्रन्थिभेदको ग्रन्थि(२) अपराधविशेषेण दण्डविशेषमाह- बन्दि- भेत्ता । तावुभावपि करसंदंशहीनौ प्रथमेऽपराधे कार्यों । . ग्राहांस्तथेति । बन्दिग्राहादीन् बलावष्टम्भेन घातकांश्च करसंदंशोऽगुलयः, तद्धीनौ। यद्वा करसंपुट: करनरान् शूलानारोपयेत् । अयं च वधप्रकारविशेषोपदेशः।
संदंशः, तद्धीनौ। अन्यतरहस्तच्छेदनमित्यर्थः। द्वितीये. . 'कोष्ठागारायुधागारदेवतागारभेदकान् । हस्त्यश्वरथहर्तश्च | ऽपराधे त्वेको हस्तः पादश्च । स्पष्टमन्यत् । हन्यादेवाविचारयन् ॥' इति मनुस्मरणात् (मस्मृ.
विश्व. २।२७८ ९।२८०)।
मिता.
| (२) वस्त्राद्युत्क्षिपति अपहरतीत्युत्क्षेपकः । वस्त्रादिडालारोपण नवपर्यन्तम । प्रससा घातिनो | बद्धं स्वर्णादिकं विस्रस्योत्कृत्य वा योऽपहरति असौ जनसमक्षं मनुष्यादिहन्तारः।
ग्रन्थिभेदः। तौ यथाक्रमं करेण संदंशसदृशेन तर्जन्या(४) मिताटीका-- ननु 'शूलानारोपयेन्नरान्' इत्य
ङगुष्ठेन च हीनौ कार्यो। द्वितीयापराधे पुनः, करश्च नेन बन्दिग्राहादीनां शूलारोपणमात्रं प्रतीयते न वधः । पादश्च करपादं तच्च तदेकं च करपादैकं तद्धीनं ययोस्तौ ततश्च 'श्रोत्रियायोपकल्पयेत्' इत्यत्र यथा विधिसिद्धि- करपादैकहीनको कार्यो । उत्क्षेपकग्रन्थिभेदकयोरेकमेकं स्तथा शूलारोपणमात्रेणैव विधिसिद्धेस्तन्मात्रमेव कृत्वा | करं पादं च छिन्द्यादित्यर्थः। एतदप्युत्तमसाहसप्राप्तिपुनरुत्तरणीया न वध्याः स्युरित्यत आह । अयं च योग्यद्रव्यविषयम् । 'तदङ्गच्छेद इत्युक्तो दण्ड उत्तमवधप्रकार इति । अग्न्यगारेति मनवचनेनैवैतेषामपि साहसः' इति नारदवचनात् । तृतीयापराधे तु वध वधसिद्धौ केन प्रकारेण वध इत्याकाङ्क्षायां शूलारोपण- एव । तथा च मनु:---- 'अङ्गुलीम्रन्थिभेदस्य छेदयेरूपवधप्रकारविशेषोऽस्मिन् वचने विधीयत इत्यर्थः।। प्रथमे ग्रहे। द्वितीये हस्तचरणौ तृतीये वधमर्हति ॥' * सुबो. इति (मस्मृ. ९।२७७)।
* मिता. (५) बन्दीकृत्य धनवत: पुरुषान् गृहन्ति तान् । (३) योऽङ्गुष्ठागुलिभ्यां परस्वमुत्क्षिपति अपहरति, बन्दिग्राहान् अश्वगजान्यतरारिणो बलान्मनुष्यघातिनश्च यश्च ग्रन्थि भिनत्ति, तौ करसंदंशेनागुष्ठागुलिभ्यामचौरान् नरान् शूले वधार्थमारोपयेत् । । बीमि. पराधहेतुभूताभ्यां हीनौ कार्यों । द्वितीयेऽपराध एकेन उत्क्षेपकग्रन्थिभेदौ करसंदंशहीनकौ ।। करेणैकेन च पादेन हीनौ कायौं ।
अप. कार्यों द्वितीयापराधे करपादैकहीनको ।।
(४) करसंदंशः करागुष्ठप्रदेशिन्यौ, करसंदंशस्य * बाल. सुबोवत् ।
भेदो ययोस्तौ तथेति व्यधिकरणेऽपि बहुव्रीहिः। शेषं मितावत् ; व्यउ.१२७ व्यप्रवत् ; व्यम. १०३ मितावत् ;
विर. ३२१ विता. .७५१ ग्रा (ग्र) शेषं मितावत् ; सेतु. २३७; (५) यश्चौरार्थ परपशूनभ्याजयति बन्धनविमोक्षं समु. १४६ मितावत् , स्मृत्यन्तरम् ; विव्य. ५२ रिणः | वा तेषां करोति तस्याङ्गुष्ठतर्जन्यौ छेद्ये इत्यर्थः। (रकः) धातिन (ग्राहिण ). .
. विचि. १३७ । (१) यास्मृ. २।२७४; अपु. २५८।६२-३; विश्व.
(६) अत्र मिताक्षराकार:- एतद्वचनमुत्तमसाहस२०२७८ या (येs); मिता.; अप.; व्यक. ११४ संदंश
प्राप्तियोग्यापहारविषयम् । 'तदङ्गच्छेद इत्युक्तो दण्ड ( नासावि ); विर. ३२१ दंशहीन (दंशभेद ) या (ये);
उत्तमसाहसः' इति नारदवचनादित्याह । तच्चिन्त्यं, रत्न. १२४; विधि. १३७ दंशहीन (दंशभेद ) पू., दवि.
'तन्मूल्याद्विगुणो दण्ड' इत्यादौ साहसप्रकरणीये वाक्ये १३३ विश्ववत् ; नृप्र. २६३ दैक ( देन ); सवि. ४६१ पू. वीमि.; व्यप्र. ३८८; व्यउ. १२६, व्यम. १०२
प्रथमसाहसादिसामान्यदण्डविधानमपहारव्यतिरिक्तविषयपादैक ( पादवि ); विता. ७८२; समु. १५०. . * वीमि. मितावत् ।