SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ १७३६ व्यवहारकाण्डम् भुक्तमभुक्तं दुर्लममदुर्लभं वेत्येवं नष्टे द्रव्ये बलाबलं | दण्डमाह-- वसानस्त्रीनिति । नेजको वस्त्रस्य धावक: ज्ञात्वा द्रव्याणां बलाबलज्ञानकुशला यन्मूल्यं ब्रूयुः, स यदि निणेजनार्थ समर्पितानि वासांसि स्वयतन्निर्विचारं नाशयिता दद्यात् । राज्ञा चाददद दाप्यः। माच्छादयति तदा असौ पणत्रयं दण्ड्यः । यः पुनस्तानि एवं परीक्ष्य क्रीते ऋतुर्यभिचारतो राजदण्डादिप्रसङ्गः । विक्रीणीते, अवक्रयं वा, एतावत्कालमुपभोगार्थ वस्त्रं न च विक्रेता व्यभिचरन्नपि विक्रीतं प्राप्नुयादिति दीयते मह्यमेतावद्धनं देयमित्येवं भाटकेन यो ददाति, स्थितम् । तथा च स्वायम्भुवम् – 'परेण तु दशाहस्य आधित्वं वा नयति, स्वमुहृद्भ्यो याचितं वा ददाति, न दद्यान्नापि दापयेत् । आददानो ददच्चैव दण्ड्यो राज्ञा असौ प्रत्यपराधं दशपणान् दण्डनीयः । तानि च शतानि षट् ॥' इति (मस्मृ. ८।२२३)। विश्व.२।१८५ वस्त्राणि श्लक्ष्णशाल्मलीफलके क्षालनीयानि न पाषाणे, न च व्यत्यसनीयानि, न च स्वगृहे वासयितव्यानि, (२) द्रव्यानन्त्यात्प्रतिद्रव्यं क्षयवृद्धिप्रतिपादनाशक्तेः इतरथा दण्ड्यः । 'शाल्मलीफलके श्लक्ष्णे निज्याद्वासांसि सामान्येन व्हासवृद्धिज्ञानोपायमाह--- देशं कालमिति । शाणक्षौमादौ द्रव्ये नष्टे -हासमुपगते द्रव्याणां कुशलाः नेजकः । न च वासांसि वासोभिनिहरेन च वासयेत् ॥' इति मनुस्मरणात् (मस्मृ. ८।३९६)। यदा द्रव्यवृद्धिक्षयाभिज्ञाः देशं कालमुपभोग तथा नष्टद्रव्यस्य पुनः प्रमादात्तानि नाशयति तदा नारदेनोक्तं द्रष्टव्यम्बलाबलं सारासारतां च परीक्ष्य यत्कल्पयन्ति तदसंशयं शिल्पिनो दाप्याः। 'मूल्याष्टभागो हीयेत सकद्धौतस्य वाससः । द्विः ___ + मिता. पादस्त्रिस्तृतीयांशश्चतुतेऽर्धमेव च ॥ अर्धक्षयात्तु परतः (३) चकारेण -हासयोग्यस्थाने हासनीयमिति पादांशापचयः क्रमात् । यावत्क्षीणदशं जीण जीर्णस्यासमुच्चीयते । * वीमि. नियमः क्षये ॥' इति । अष्टपणक्रीतस्य सकृद्धौतस्य वसानस्त्रीन् पणान् दण्ड्यो नेजकस्तु परांशुकम् । वस्त्रस्य नाशितस्याष्टमभागपणोनं मूल्यं देयम् । द्वितस्य विक्रयावक्रयाधानयाचितेषु पणान् दश ॥ तु पादोनं पणद्वयोनं, त्रिौतस्य पुनस्तृतीयांशन्यूनम् । (१) प्रक्षालनार्थमर्पितम्-'वसानस्त्रीन् पणान् | चतुधौतस्यार्धं पणचतुष्टयं देयम् । ततः परं प्रतिदाप्यो रजकस्तु परांशुकम् । विक्रयापक्रयाधानयाचितेषु निर्णजनमवशिष्टं मूल्यं पादाद्यपचयेन देयं यावजीर्णम् । पणान् दश ॥' परांशुकमुत्कृष्ट वस्त्रम् । तत्परिधाने | जीर्णस्य पुनर्नाशितस्येच्छातो मूल्यदानकल्पनम् । रजकस्य त्रिपणो दमः । एवं मध्यमाधमेषु पणापचय *मिता. कल्पना। तथाऽभ्यासापेक्षया व्यतिरेककल्पना। विक्रयादि- । (३) अवक्रयोऽत्र भाटकम् । आधानं बन्धकम् । करणेषु तु स्वामिनो मूल्यं, राजे दण्डश्चेत्यवसेयम् । याचितं सुहृदे याचितस्य दानम् । xविर.३१४ भाण्ड(ट) केनार्पणमपक्रयः । आधमनमाधानम् । __ अप्रकाशतस्करदण्डाः स्पष्टमन्यत् । विश्व. २।२४४ बैंन्दिग्राहांस्तथा वाजिकुञ्जराणां च हारिणः । (२) साहसप्रसङ्गात्तत्सदृशापराधेषु निणेजकादीनां |. प्रसह्य घातिनश्चैव शूलमारोपयेन्नरान् । + अप. मितावद्भावः। * शेषं मितावत् । • * अप., वीमि. मितावत् । - विचि., दवि. विरवत् । (१) यास्मृ. २।२३८; अपु. २५८।३३ याव (याप); | (१) यास्मृ. २।२७३; अपु. २५८।६१-२; विश्व. विश्व. २।२४४ दण्ड्यो ने (दाप्यो र ) याव ( याप ); २।२७७, मेधा. १३४२; मिता. शूलमा (शूलाना ); अप.; मिता.; अप. दण्ड्यो (दाप्यो); व्यक. ११३ अपवत् ; व्यक. ११४; स्मृच. ३१२ मितावत् , रमृत्यन्तरम् ; विर. विर. ३१३ अपवत् ; पमा. ४५५, दीक. ५३ नेज ( रज); ३२० ग्रा (ग्र); पमा. ४४१ घातिन (घातकां ) रान् विचि. १३१ अपवत् ; दक्षि. ११३ अपवत् ; नृप्र. (रः) शेषं मितावत् ; रत्न. १२६ मितावत् ; विचि. १३५ २७०, वीमि. अपवत् ; व्यप्र. २८९; व्यम. ८५; विरवत् ; व्यनि. ५०९ नश्चै (नं चै); दवि. १३० विरविता. ५६९ परां (वरां) : ७६४, राकौ. ४९२ दण्ड्यो वत् ; नृप्र. २६३, सवि. ४५८ बन्दिया (बन्दीय) वाजि ने (दाप्यो र); सेतु. २३२-३ राकौवत् ; समु. ९०. | ( राज) शेषं मितावत् : वीमि. व्यप्र. २८९ रान् ( रः)
SR No.016115
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 03
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1941
Total Pages758
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy