________________
। स्तेवम्
ततोऽधिकक्षयकारिणः शिल्पिनो दण्ड्याः । * मिता. कार्मिके रोमबद्धे च त्रिंशद्भागः क्षयो मतः । (३) दशायसि शुद्धे ।
विर. ३१२ न भयो न च वृद्धिश्च कौशेये वल्कलेषु च ॥ (४) चकारेण कांस्यस्य त्रपताम्रयोनिकस्य तदंशानु- (१) अस्य विशेषेऽपवाद:- चार्मिक इति । सारेण क्षयः समुच्चीयते ।
xवीमि. | चमत चामिक कुरुण्ठादि ।
| चर्मकृतं चार्मिकं कुरुण्ठादि। रोमबद्धं दृष्यपटादि ।
तत्र हि छेदनात् त्रिंशद्भागः क्षयः । कौशेयवाल्कलयोस्तु शैते दशपला वृद्धिरौर्णे कार्पाससौत्रिके ।
साम्यमेव । कौशेयं त्रसरीमयम् । स्पष्टमन्यत् । मध्ये पश्चपला वृद्धिः सूक्ष्मे तु त्रिपला मता॥
विश्व.२।१८४ (१) तौलिकादिभिस्तु वस्त्रनिर्माणायार्पिते सूत्रे
। (२) द्रव्यान्तरे विशेषमाह- कार्मिक इति । 'शते दशपला वृद्धिरौणे कासिके तथा । मध्ये पञ्चपला
कार्मिकं कर्मणा चित्रेण निर्मितम् । यत्र निष्पन्ने पटे हानि: सूक्ष्मे तु त्रिपला मता ॥' पलशते दशपलान्यौर्ण
चक्रस्वस्तिकादिकं चित्रं सत्रैः क्रियते तत्कार्मिककासिकयोवद्धिः स्थूले सूत्रे स्यात् । मध्यमे तक्तवृद्धितः मित्यच्यते । यत्र प्रावारादौ रोमाणि बन्ध्यन्ते स पञ्चपलहान्या वृद्धिरित्यर्थः । सूक्ष्मे तु त्रिपला वृद्धिः । | रोमबद्धः, तत्र त्रिंशत्तमो भागः क्षयो वेदितव्यः । तथा च नारदो दशपलां वृद्धिमुक्त्वाह- 'स्थूलसूत्र- कौशेये कोशप्रभवे वाल्कलेषु वृक्षत्वनिर्मितेषु वसनेषु वतामेषां मध्यानां पञ्चकं शतम्। त्रिपलं तु सुसूक्ष्मा
वृद्धि हासौ न स्तः किन्तु यावद्वयनार्थ कुविन्दादिभ्यो णाम्...॥' इति । विश्व. २।१८३ | दत्तं तावदेव प्रत्यादेयम् ।
मिता. (२) क्वचित्कम्बलादौ वृद्धिमाह-शते दशपलेति ।
(३) चकारैर्गोधूमादीनां बहूनामनुक्तानां पेषणादौ स्थलेनौर्णसूत्रेण यत्कम्बलादिकं क्रियते तस्मिन् शतपले
क्षयवृद्धयोरभाव: समुच्चीयते ।
xवीमि. दशपला वृद्धिर्वेदितव्या । एवं कार्पाससूत्रनिर्मिते पटादौ
देशं कालं च भोगं च ज्ञात्वा नष्टे बलाबलम् । येदितव्यम् । मध्ये अनतिसूक्ष्मसूत्रनिर्मिते पटादौ पञ्चपला वृद्धिः । सुसूक्ष्मसूत्ररचिते शते त्रिपला वृद्धि
द्रव्याणां कुशला ब्रूयुर्यत्तद्दाप्यमसंशयम् ॥ बेदितव्या । एतच्चाप्रक्षालितवासोविषयम् ।
(१) वृद्धयनुसारेणैव क्षयमालोच्य रजकादिभिर्वस्त्रा+ मिता.
दीनाम्---'देशं कालं च भोगं च ज्ञात्वा नष्टे
बलाबलम् । द्रव्याणां कुशला ब्युर्यत् तद् दाप्यमसं* अप. मितावत् ।
x शेषं मितावत् ।
शयम् ॥' स्वदेशोत्पन्नं परदेशोत्पन्नं चिरन्तनमल्पकालिक + अप., विर., वीमि. मितावत् ।
* अप. मितावत् । x शेषं मितावत् । (१) यास्मृ. २११७९; अपु.२५७।३० ससौत्रिके ( सिके तथा ) वृद्धिः सू (शेया सू); विश्व. २।१८३ ससौत्रिके
(१) यास्मृ. २।१८०; अपु. २५७।३१ श्च (स्तु); (सिके तथा ) वृद्धिः सू ( हानिः सू); मिता.; अप.
विश्व. २११८४ का (चा ) वृद्धिश्च ( वृद्धिः स्यात् ) वल्कलेषु च ससौत्रिके ( सिके तथा); व्यक. ११३ ससौत्रिके ( सिके तथा)
(वाल्कले तथा ); मिता. (क) वल्क (वाल्क); अप. वृद्धिश्च वृद्धिः सू ( सौत्र सू); विर. ३१२ ससौत्रिके (सिके तथा)
(वृद्धिः स्यात् ) वल्क (वाल्क); व्यक.११२ त्रिंशद्भागः (विंशवृद्धिः ... ... मता ( तौले सूक्षे तु द्विपला स्मृता); विचि.
भागः ) शेषं अपवत् ; विर. ३१३ वृद्धिश्च ( वृद्धिः स्यात् ); १३३ मता ( स्मृता) शेष व्यकवत् ; व्यनि. ५१४ ससौत्रिके
मच. ८१३९७ द्धे च (द्धे तु) वृद्धिश्च (वृद्धिस्तु) वल्क (सिके तथा ) वृद्धिः सू ( सूत्रे सू); मच. ८।३९७ व्यानवत् ;
(वाल्क); वीमि.; व्यप्र. २८९-९० द्धे (न्धे) वल्क (वाल्क); बीमि. वृद्धिः सू ( सौत्र सू); व्यग्र. २८९ सौत्रि ( सूत्र);
व्यम. ८६; विता. ५७१ द्धे (न्धे ); समु. ९० वितावत् . ग्यम. ८६ रौणे ( रौर्ण ); विता. ५७१ व्यप्रवत् ; राकौ. । (२) यास्मृ. २।१८१; अपु. २५७।३२; विश्व. ४७३ दश ( दशा ) रौणे (रौर्ण) वृद्धिः सू (सूत्रे सू); सेतु. | २।१८५; मिता.; अप. प्यम (प्या अ); व्यक. ११३; २३५ कार्याः ( कर्पा ) शेषं विचिवत् ; समु. ९० रौणे विर. ३१४; व्यनि. ५१४; दवि.११३ भोगं च (विज्ञाय ; (रूर्णा ) सौत्रि ( सूत्र ) सूक्ष्मे तु ( सुसूक्ष्मे ).
| सवि. ४९५ (= ); वीमि.; राकौ. ४७३, समु. ९०. व्य. कां. २१८