________________
१७३४
वा
भिन्ने पणे तु पचाशत्पणे तु शतमुच्यते । द्विपणे द्विशतो दण्डो मूल्यवृद्धौ च वृद्धिमान् ॥ (१) यदि तु समुद्गकादिस्थं दर्शयित्वा समुद्रकान्तरपरिवर्तनेन कर्पूरादिसारद्रव्यं कृत्त्रिमकरणेन कश्चिदाधानं विक्रयं वा कुर्यात्, तस्यापि व्याजव्यवहारिणः - 'समुद्रपरिवर्त च सारभाण्डं च कृत्रिमम् आधानं विक्रयं वाऽपि नयतो दण्डकल्पना ।' उक्तार्थः श्लोकः ।
व्यवहारकाण्डम्
किं स्वमत्यैव दण्डकल्पना नेत्याह 'भिन्ने पणे तु पञ्चाशत्पणे तु शतमुच्यते । द्विपणे द्विशतो दण्डो मूल्यवृद्धौ तु पुद्धिमान् ।' अनिर्दिष्टविषये तु द्रव्ये मूल्यानुसारिणी दण्डकल्पनेत्यभिप्रायः ।
-
विश्व. २।२५३-४ (२) मुद्रं पिधानम् । मुद्रेन सह वर्तत इति समुद्रं करण्डकम् । परिवर्तनं व्यत्यासः योऽन्यदेव मुक्तानां पूर्ण करण्डकं दर्शयित्वा हस्तलाघवेनान्यदेव स्फटिकानां पूर्ण करण्डकं समर्पयति, यक्ष सारभाण्डं कस्तूरिकादिकं कृत्रिमं कृत्वा विक्रयमाधिं वा नयति, तस्य दण्डकल्पना वक्ष्यमाणा वेदितव्या । कृत्रिमकस्तूरिकादेर्मूल्यभूते पणे भिन्ने न्यूने न्यूनपणमूल्य इति यावत् । तस्मिन् कृत्त्रिमे विक्रीते पञ्चाशत्पणो दण्डः । पणमूल्ये पुनः शतम् । द्विपणमूल्ये द्विशतो दण्डः इत्येवं मूल्यवृद्धौ दण्डवृद्धिरुया | + मिता.
+ पमा, विधि, वीमि बिता. मितायद । विचि. १३२ ( = ) विश्ववत्; दवि. १०३ वीमि विश्ववत्; विता. ७६९; सेतु. २३४ कात्यायनः; समु. १५९.
(३) मुद्रया द्वारबन्धेन सह वर्तत इति समुद्रम् । तदन्यत्समीचीनं प्रदर्श्यान्यत्ततोऽपकृष्टं त्रे चोत्तमणांय वा कौशलेन भ्रान्ति जनयन्नर्पयति । वधासारमव्यमूल्य
(२) दोह्यादिपरीक्षाप्रसंगेन स्वर्णादेरपि परीक्षामाहअभी सुवर्णमक्षीणमिति। वही प्रताप्यमानं सुवर्ण न अग्नौ वह्नौ क्षीयते । अतः कटकादिनिर्माणार्थं यावत्स्वर्णकारहस्ते प्रक्षितं तावन्तुलितं तैः प्रत्यर्पणीयम् । इतरथा क्षयं दाप्या दण्ड्याश्च रजते तु शतपले प्रताप्यमाने पलद्वयं क्षीयते । अष्टौ त्रपुणि सीसे च । शते इत्यनुवर्तते । त्रपुणि स च शतपले प्रताप्यमानेऽष्टौ पलानि लीयन्ते। 'ता पञ्च दशायसि ताम्रे शतपले पञ्चपलानि । अयसि दशपलानि क्षीयन्ते। अत्रापि शत इत्येव । कांस्यस्य तु ताम्रयोनित्वात्तदनुसारेण क्षयः कल्पनीयः
विश्ववत् ; विश्ववत्,
मृदादिकं सारभाण्डतया कस्तूरिकादिमहार्घपण्यतया परं प्रत्याधानकृते नयति विक्रीणीते वा तस्य दण्डकल्पनोंच्यते । भिन्ने पणे पणादल्पमूल्ये द्रव्य आहिते विक्रीते वा पञ्चाशत्पणो दण्डः । पणमूल्ये तु पणशतम् । द्विगुणमूल्ये तु द्वे पणशते । इत्थं यावन्तः पणा मूल्यस्य वर्त(भं) न्ते तावन्ति पणशतानि दण्डे वर्धनीयानि Xअप
(४) समुद्रं संपुटं, कृत्वेति पूरणीयम् । ऊनसुवर्णादि पूर्णसंपुटपरिवर्त कृत्वा आधानं धारणं नक्तः, सार भाण्डं च कस्तूरिकादि कृत्रिमं कृत्वा विक्रयं नयतः, दण्डकल्पना कार्या । * विर. ३१० सुवर्णमक्षीणं रजते द्विपलं शते ।
अष्टौ त्रपुणि सीसे च ताम्रे पश्च दशायसि ॥ (१) आवर्तनायामी शितं सुवर्णमक्षीणं, तावदेवेत्यर्थः रजतादौ पलशताद् द्विपलादिकः क्षयः । अनेन प्रकारेगोपक्षीणं सुवर्णकारादयो न दापनीयाः । विश्व. २।१८२
(१) यास्मृ. २।२४८१ विश्व. २।२५४ च ( तु ); मिता. (क) तुप (चप); अप. विश्ववत् ; व्यक. ११२; विर. ३१० द्विपणे ( द्विगुणो ) कात्यायनः; पमा. ४५८ भिन्ने (हीने) च (तु); विधि. १२२ दिने ( द्विगुणी वि. १०३ वीमि विचित् दिता. ७६९सेतु २३४ कात्यायनः समु. १५९ पमावत् .
।
-x मितावद्भावः । * शेषं मितावत् । दवि. विरवत् ।
(१) यास्मृ. २।१७८; अपु. २५७/२९ रजते द्विपलं ( द्विपलं रजते ); विश्व. २।१८२ रज... शते ( द्विपलं रजते शतम् ) त्रपुणि (तु त्रपु ); भिता.; अप; व्यक. ११३ त्रपुणि सीसे च (तु त्रपुसीसेषु ) शेषं अपुवत्; विर. ३११ रज.... शते ( द्विपलं रजते शतम् ) त्रपुणि सीसे च ( तु त्रपुसीसेषु ); विचि. १३३ रजते द्विपलं ( द्विपलं राजते ) त्रपुणि सीसे च ( हि त्रपुसीसे तु ); व्यनि. ५१३ पूर्वार्धो विश्ववत्, ताम्रे (ताम:); मच. ८ १९७ ते द्विप ( अष्टोतु सीतेषु ताम्र पत्र २८९; व्यम. ८५; विता. २३४ अपुवत् ; समु. ९०.
(पिसं रजने) उत्तराधे दशानि तु श्रीमि ध्यम. ५७१३ राकौ ४७३; सेतु.