________________
१७३३
(१) प्रच्छन्नतास्कर्ययोगात्तु"-"कूटस्वर्णव्यवहारी | (१) केतुः पण्यस्वरूपाशत्वमभिप्रेत्य - 'मृच्चर्ममणिविमासस्य च धिक्रयी। 'व्यङ्गहीनास्तु कर्तव्या दाप्या- सूत्राय:काष्ठवल्कलवाससाम् । अजातेर्जालिकरणाद् विक्रयेश्चसिमसाहसम् ॥' धूपितरञ्जितादि कूटस्वर्णम् । श्व- ऽष्टगुणो दमः ॥' मृदादीनामजात्यं जात्यमिति कृत्वा सृगालादिप्रभवं विमांसम् । तद्विशेषापेक्षयैव धनदण्ड । विक्रीणन्नक्तषोडशपणादष्टगुणं दण्ड्यः । स्पष्टमन्यत् । व्यङ्गहीनत्वं च व्यस्तसमस्ततया योज्यम् । द्वौ हस्ता- . .
... विश्व. २।२५२ वेकश्च पादस्यङ्गानि । स्पष्टमन्यत्। विश्व. २॥३०० (२) न विद्यते बहमल्या जातियस्मिन्मृच्चादिके
(२) रसवेधाद्यापादितवर्णोत्कः कूटैः स्वर्णैर्व्यवहार तदजाति, तस्मिन् जातिकरणे, विक्रयार्थ, गन्धवर्णरसाशीलो य: स्वर्णकारादिः, यश्च विमांसस्य कुत्सितमांसख्य न्तरसंचारणेन बहमुल्यजातीयसादृश्यसंपादनेन । यथा क्षदिसंबद्धस्य विक्रयशीलः सौनिकादिः । चशब्दयत्कूट-मल्लिकामोदसंचारेण मृत्तिकायां सुगन्धामलकमिति । रजतादिव्यवहारी च । ते सर्वे · प्रत्येकं नासाकर्णकरै- मारिचर्मणि वर्णोत्कर्षापादनेन व्याघ्रचर्मेति । स्फटिकस्त्रिभिरङ्गैहीनाः कार्याः । चशब्दात्त्र्यङ्गच्छेदेन समुच्चित- मणौ वर्णान्तरकरणेन पद्मराग इति । कासिके सूत्रे मुत्तासाहसं दण्डं दाप्याः। यत्पनर्मनुनोतं-'सबैकण्टक- गुणोत्कर्षाधानेन पट्टसूत्रमिति । कालायसे वोत्कर्षापापिठं हेमकारं तु पार्थिवः । प्रवर्तमानमन्याये छेदये- धानेन रजतमिति । बिल्वकाष्ठे चन्दनामोदसंचारणेन ल्लवशः. क्षुरैः ॥ इति (मस्मृ, ९१२९२)। तद्देव- चन्दनमिति । कङ्कोले त्वगाख्यं लवङ्गमिति । ब्राह्मणराजस्वर्णविषयम् । ...
* मिता. कासिके वाससि गणोत्कर्षाधानेन कौशेयमिति । (३) असुवर्णे सुवर्णबुद्धिं परस्योत्पाद्य यो व्यवहरति, विक्रेयस्यापादितसादृश्यमृच्चादेः पण्यस्याष्टगुणो दण्डो यश्च विरुद्धं विड्वराहादिमांसं समीचीनमांसबुद्धिमुत्पाद्य वेदितव्यः ।
*मिता. विक्रीणीते, स त्रिभिरङ्गैर्नासाकर्णहस्तैहीनः कार्यः ।।
(३) मृदादीनां मध्ये किंचिदनुत्कृष्टजातीयमपि तदुउत्तममाहसं च दण्ड्यः ।
+अप.
त्कृष्टजातीयद्रव्यसादृश्यमापाद्य क्रेतारं प्रति समीचीनमे.. (४) त्रिभिर्वासादन्तकरैः। विर. ३०९
तदिति भ्रान्त्यापादनेनासमीचीनं द्रव्यं दत्वा यः ...(५) आयेन चकारेण ब्राह्मणस्य शरीरदण्डानहस्य
समीचीनद्रव्यमूल्यमादत्ते, तस्य तत एव मूल्यादष्टगुणो निर्वासनादि समुच्चिनोति । द्वितीयेन मिलितस्य दण्ड
दण्डः ।
+अप. द्वयस्य कर्तव्यत्वमभिप्रैति । तुशब्देन- 'सर्वकण्टकपापिएमिति देवब्राह्मणस्वर्णपरमन्यत्र व्यवच्छिनत्ति ।
समुद्गपरिवर्त च सारभाण्डं च कृत्रिमम् । वीमि.
आधानं विक्रयं वाऽपि नयतो दण्डकल्पना ॥ मृच्चममणिसूत्रायःकाष्ठवल्कलवाससाम् ।
* विर., विचि., दवि., वीमि., विता. मितावत् । अजातौ जातिकरणे विक्रेयाष्टगुणो दमः ।।
+ मितावद्भावः । विचि. अपवत् । - * दवि. मितावत् । + मितावद्भावः । विचि. अपवत् । तेर्जातिकरणाद् विक्रयेऽष्टगुणो दमः); मिता.; अप. क्रेया वत् ; विर. ३०९ नस्तु (नाश्च ) व्यो (व्या) प्यश्चो | (क्रयेऽ); व्यक. ११२; विर. ३०९ क्रेया (शेयोऽ) कात्या(प्यास्तू ) कात्यायनः; विचि. १३१ त्र्य (अ) नस्तु (नः
यनः; पमा. ४५८, विचि. १३२ विरवत् , उत्त.; व्यनि. प्र); व्यनि. ५१२ विमां (कुमां); दवि. १०२, ३०८
५१२ त्रायः (त्राणां ) तौ जा (तेर्जा ) क्रेया (क्रयेऽ); दवि. नस्तु ( नास्तु) व्यो (व्याः) दाप्य (शास्या ); सवि. ४९२ १०२ वल्कल (पाषाण) के (क्री); वीमि.; विता. ७६८% व्यनिवत् ; वीमि.; व्यउ. १६४, व्यम. १०९ मितावत् ; सेतु. २३३ सूत्रा (मुद्रा) जाति (जात) क्रेया (शेयोऽ) वितमः ७६३ मितावत् ; राकौ. ४९४ व्य (अ) दाप्य कात्यायनः; समु. १५९. ( दण्ड्य); सेतु. २२४, २३३ विचिवत् ; समु. १५९ (१) यास्मृ. २१२४७; विश्व. २०२५३; मिता. मितावत् ; विव्य. ५१ विमा ( अमां ) नस्तु (नः प्र). . (ख) मुद्ग (मुद्र); अप.; व्यक. ११२ वा (चा); विर.
(१) यास्मृ. २।२४६; विश्व. २०२५२ उत्तरार्षे (अजा- | ३१० विश्ववत् , कात्यायनः; पमा. ४५८ वा (चा);