________________
१७४२
व्यवहारकाण्डम्
(१) उक्तन्यायानुसारेण च---- 'गृहीतः शङ्कया | आत्मनश्चौर्याद्यभावमिति । अत एव शङ्खः--- 'असाक्षिचौर्ये नात्मानं चेद्विशोधयेत् । दापयित्वा हृतं द्रव्यं | प्रणिहिते दिव्यम्' इत्युक्त्वा 'अथवा मित्रैः सजनैचोरदण्डेन दण्डयेत् ॥' स्मृत्यन्तरानुसारेण यथार्ह | रात्मानं ना शोधयेदेव । स चेद्दण्ड्योऽर्थिनां चार्थ दण्डकल्पना। विश्व. २।२७३ | दापयेत् ।' इत्युक्तवान् ।
अप. (२) एवं चौर्यशङ्कया गृहीतेनात्मा संशोधनीय । (४) तत्र न चौरत्वातिदेशः, अपि तु संसर्गादिइत्याह--- गृहीतः शङ्कयेति । यदि चौर्यशङ्कया दर्शनेन चौरतया अभियुक्तस्य विचारवैमुख्यं चौरतामेव गहीतस्तन्निस्तरणार्थमात्मानं न शोधयति तर्हि वक्ष्यमाण- निश्चाययतीति युक्तं ततो हृतदापनम् । दवि. ८४ धनदापनवधादिदण्डभाग् भवेत् । अतो मानुषेण (५) अथशब्देन लोप्त्रलाभानन्तर्यार्थकेन तदसत्त्व तदभावे दिव्येन वा आत्मा शोधनीयः। ननु नाऽहं एव पदचिह्नाद्यनुसरणमिति सूचयति । चकाराच्चौरप्रीतं चौर इति मिथ्योत्तरे कथं प्रमाणं संभवति । तस्याभाव- तथाशब्देन निश्चितकुलादिकं च समुच्चिनोति । एवकारः रूपत्वात् । उच्यते । दिव्यस्य तावद्भावाभावगोचरत्वं पूर्वार्धेऽन्वितोऽन्यकोटिव्यवच्छेदार्थकतया निश्चयबोध. 'रुच्या वाऽन्यतरः कुर्यात्' इत्यत्र प्रतिपादितम् । मानुषं नार्थः। अपिकारेण चकारैश्च चौरभक्ताश्रयदानादिपुनर्यद्यपि साक्षाच्छुद्धमिथ्योत्तरे न संभवति तथापि कारिणो नानास्मृत्युक्तान् बहून् समुच्चिनोति । *वीमि. कारणेन संसृष्टे भावरूपमिथ्याकारणसाधनमुखेनाभावमपि
स्तेनातिदेशः गोचरयत्येव । यथा नाशापहारकाले अहं देशान्तरस्थ
भक्तावकाशाग्न्युदकमन्त्रोपकरणव्ययान् । इत्यभियुक्तैर्भाविते चौर्याभावस्याप्यात्सिद्धेः शुद्धिर्भव
दत्त्वा चौरस्य वा हन्तुर्जानतो दम उत्तमः ।। त्येव ।
मिता.
(१) चौरोऽयं साहसिको वा प्रसह्य हन्तीत्येवं (३) शङ्कया संदेहेन चौर्यविषयेण गहीतोऽभियुक्तो
जानतश्चोरसाहसिकयोभक्तादिदानं कुर्वतो दण्ड उत्तमयद्यात्मानं दिव्येन मानुषेण वा प्रमाणेन न शोधयेद्
साहसः । स्पष्टमन्यत् ।
विश्व. २।२८० व्यपेतचौर्यशङ्क न कुर्यात् , तदाऽपहृतं द्रव्यं दापयित्वा
(२) अचौरस्यापि चौरोपकारिणो दण्डमाह-भक्तेति । वक्ष्यमाणेन चौरदण्डेन दण्डनीयः। न चात्र वाच्यं
भक्तमशनम् । अवकाशो निवासस्थानम् । अग्निश्चौरस्य चौरत्वेन आशकितस्य प्रमाणानर्हता मिथ्यावादित्वा
शीतापनोदाद्यर्थः। उदकं तृषितस्य । मन्त्रः चौर्यप्रकादिति । यतो न मिथ्यावादित्वमात्रं साधनानर्हत्वे प्रयोज
रोपदेशः । उपकरणं चौर्यसाधनम् । व्यय: अपहारार्थ कम् । किन्तु प्रथमवादिनोऽवष्टम्भाभियोक्तृत्वे सति ।
देशान्तरं गच्छतः पाथेयम् । एतानि चौरस्य हन्तुर्वा अतोऽत्र युक्तं यच्छङ्कितः प्रमाणं कुर्यादिति । न च
दुष्टत्वं जानन्नपि यः प्रयच्छति तस्योत्तमसाहसो दण्डः। चौर्याद्यभावे प्रमाणाभावः । तथा हि सति 'महाभियोगेवेतानि' 'रुच्या वाऽन्यतरः कुर्यात्' 'राजभिः शकि- ... * ' ग्राहकैर्गृह्यते' इत्यारभ्य प्रकृतश्लोकपर्यन्तं व्याख्यानतानां च' इत्यादिवचनानि नैवाऽऽरभ्येरन् । न च वाच्यं
मिदम् । मानुषप्रमाणानामभावो न साध्य इति । यस्माचौर्याद्य- (१) यास्मृ. १२७६; अपु. २५८।६३-४ वा हन्तुर्जा भावाव्यभिचारिणं भावविशेषं साधयतां सिध्यत्येवाभाव- |
(हन्तुर्वा शा); विश्व. २०२८० वा हन्तुर्जा (हन्तुर्वा जा) दम
(दण्ड); मिता.; अप. व्ययान् (व्ययम् ) वा हन्तुर्जा (हर्तुर्वा साधकत्वमपि । यथा यत्र कालेऽस्य द्रव्यं केनाप्यपहृतं
जा); व्यक. ११७ दत्त्वा (कृत्वा) शेषं विश्ववत् ; विर. ३३९ तदा ततोऽपहारप्रदेशादतिदूरेऽहं व्यवस्थितो महता
व्यकवत् ; पमा. ४४६ मन्त्रो (शस्त्रो); विचि. १४५ व्यकवत् ; व्याध्यादिना क्लान्त इत्यादि भावयन् साधयत्येव
दवि. ८१ विश्ववत् ; सवि. ४६४ वा (चा); वीमि. (यस्तु स्वमात्मानं न); नृप्र. २६१ द्रव्यं (दण्डं); वीमि. थे। विश्ववत् ; व्यप्र. ३९१; व्यउ. १२९ भक्ता (भुक्ता) रण ...... चेदि (र आत्मानं चेन्न); विता. ७९२; राकी. (रणे); विता. ७९४ हन्तु (हतु); सेतु. २४८ दत्त्वा ४८२; समु. १५०.
(कृत्वा) दम (दण्ड) शेषं अपुवत् ; समु. १५२ विश्ववत् .