SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ स्त्रीसंग्रहणम् १८५५ नैतत्संग्रहे दण्डः। अभिगमदण्डस्त्वत्रापि, स तु बन्धक्य- भिरस्वतन्त्रत्वात् । प्रकाशं तु नृत्यन्तीनां गायन्तीनां वाऽभिगमप्रकरणे वक्ष्यते। . xविचि. १७५ भिनयतालादिनिरूपणावसरे कीदृशमेतदित्यादिप्रश्नद्वारं (६) आत्मोपजीविषु वेश्याजनेष्विति नारायणः +। संभाषणमनिषिद्धम् । प्रेष्या दास्यः सप्तभिर्दासयोनि दवि. १५८ | भिरुपनताः। एकं भजन्ते एकभक्ता एकेनावरुद्धाः । (७) परदाररतानां स्त्रीविशेषे उक्तदण्डाभावमाह- तत्रान्योऽप्यस्ति दण्डलेशः। कि पुनरयं दासीशब्दः नैष इति द्वाभ्याम् । एष उक्तदण्डविधिन पञ्चसु संबन्धिशब्दो य एव यस्याः स्वामी तस्यैव दासी उत परदारेषु चारणनटगायनाद्यात्मोपजीविघु, आत्माऽत्र सूपकारादिशब्दवत् कर्ममूलकः । इह तावदाद्या एव आत्मभायर्या तां भोगार्थ विक्रीय जीविनस्तेषु । तत्र स्थिति: विशेषेणोपादानेऽसामर्थ्यात् । या यस्य दासी दृष्टार्थतामाह-सजयन्तीति । सज्जयन्ति परपुरुषैः सह वेश्यावच्चान्यैः संसूज्यते। राजदासीव दासी वा सा स्वस्त्रियः श्लेषयन्ति, चारयन्ति स्वागतान् पुरुषान् निगृह्यते। सा चेन्नावरुद्धा न दोषः संग्रहणे । अबनिगूढाः स्वयं प्रच्छन्ना भूत्वा अज्ञानं विभावयन्तो रुद्धायामनेन दण्ड उक्तः। रिक्थविभागे चैतन्निपुणं मैथुनादिना स्वपरस्त्रिया सह। मच. वक्ष्यामः। प्रव्रजिताः अरक्षका: शीलमित्रादयः । ता (८) चारणदारेषु रङ्गोपजीविनां दारेषु, संभाषिते- हि कामुक इव लिङ्गप्रच्छन्नाः। मेधा. विति विपरिणामः, एष पूर्वोक्तः सुवर्णदण्डविधिर्न (२) चारणात्मोपजीविस्त्रीभिः रहोऽप्रकाशं संभाषणं स्यात् । आत्मोपजीविषु रूपाजीवासु वेश्यासु कस्यचिद्दा- कुर्वन् किञ्चिदेव स्वल्पं दण्डं दापनीयः। दासीभिरवरत्वेन स्थितास्वित्यर्थः । ते चारणा नारीः पुरुषेषु रुद्धाभिवौद्धाभिव्रतचारिणीभिश्च सह संभाषणं कुर्वन् सजयन्ति अभिसारयन्ति । एवं तेषां शीलं तस्मान्नैप काञ्चित् दण्डमात्रां दाप्यः स्यात् । * गोरा. दण्डविधिरिति । । (३) किञ्चिद्दाप्यः शक्त्यनुरूपम् । मवि. (९) एष विधिः आत्मोपजीविषु चारणदारेषु (४) प्रेष्यासु दासीषु, एकभक्तासु एकपुरुषमात्रानटादिस्त्रीषु न कर्तव्यः। भाच. वरुद्धासु, प्रव्रजितासु बौद्धादिब्रह्मचारिणीषु । किंचि'किश्चिदेव तु दाप्यः स्यात्संभाषां ताभिराचरन्। न्मनुनैव दर्शितसुवर्णापेक्षया अल्पम् । विर. ३८७ प्रैष्यासु चैकभक्तासु रहः प्रव्रजितासु च ॥ (५) ताभिः सह व्यवहरन्नपि किंचिद्दाप्य इत्याह. (१) रहोऽप्रकाशं विजने देशे चारणनारीभिः किंचिदिति । स्त्रीपणं विना पुन: प्रसक्तिवारणाय । संभाषां कुर्वन् किञ्चित्सुवर्णादत्यन्ताल्पं स त्रिंशद्भागा- | तासामपि परदारत्वात् । प्रेष्यासु दासीषु प्राकारावदिकं जातिप्रतिष्ठाने अपेक्ष्य दण्ड्यः । यतो न परिपूर्ण रुद्धासु । एकभक्तासु भुजिष्यासु। तदुक्तं याज्ञवल्क्येनतासु वेश्यात्वम् । भर्तृभिरनुज्ञाता हि ताः प्रणयन्ते । तत्र 'अवरुद्धासु दासीषु भुजिष्यासु तथैव च । गम्यास्वपि भर्तृविज्ञानार्थ दूतीमुखेन व्यवहर्तव्यम् । न तु साक्षात्ता- पुमान् दाप्यः पञ्चाशत्पणिकं दमम् ॥' इति । प्रव्रजितासु x ममुवद्भावः। बौद्धादिव्रतब्रह्मचारिणीषु नित्यंव्रजनशीलासु कुलटासु + एष अंश उपलब्धसर्वज्ञनारायणटीकायां नास्ति। वा। मच. • अस्य श्लोकस्य नन्द.व्याख्यानं अशुद्धिसंदेहान्नोद्धृतम् । परदाराभिमर्शदोषेषु दण्डः तत्प्रयोजनं च (१) मस्मृ. ८१३६३; गोरा. संभाषां ताभिरा (द्रहः संभाषणं); अप. २।२८५ तु (हि) भाषां (भाष ) प्रै (प्रे) परदाराभिमर्शेषु प्रवृत्तान्नृन्महीपतिः । बतासु (क्तास्तु ); व्यक. १२५ भाषां (भाषं) प्रै (प्रे); उद्वेजनकरैर्दण्डैः चियित्वा प्रवासयेत॥ विर. ३८७; विचि. १७३-४ तु (हि) प्रै (प्रे); दवि. * मवि., ममु., विर., विचि., भाच. गोरावद्भावः। १५८ (तु.) भाषां (भाष ); बाल. २।२८५, सेतु. २६५ (१) मस्मृ. ८१३५२ चिद (छिन ) [पूर्वार्धे (परदारोपविचिवत् ; समु. १५४ प्रै (प्रे). सेवायां चेष्टमानान्नराधिपः ), चिह्नयित्वा ( परिचिय ) -१ द्यत्यन्ता. २ गिकं.. . | Noted by Jha ]; अप. २।२८३ त्तान्नन् (त्तेपु); व्य. कां. २३३
SR No.016115
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 03
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1941
Total Pages758
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy