________________
-१८५४
व्यवहारकाण्डम्
भिक्षाऽलब्धेः। भृतिः बन्दिनः स्तुतिपाठकाः 'वदान्या | (१) यः संभाषणप्रतिषेध उपकारक्रियाप्रतिषेधश्च त्वमसि कमलनयने विष्णुमित्रस्य पुत्री'त्यादिनाऽभि- | नैष चारणदारेषु स्यात् । चारणा नटगायनाद्याः प्रेक्षणमुखीकृत्य वस्त्रान्नादि प्रार्थयमानाः। दीक्षिता यज्ञे वृता कारिणः । तथा आत्मोपजीविषु वेषेण जीवत्सु, ये दारा:, ऋत्विजः हविष्कृदेहीत्याहानं कुर्वन्ति हविष्कृयजमान- अथवा आत्मा जायैव 'अों ह वा एष आत्मेति' तां य पत्नीति । कारवः शूर्पकारादयः ।
मच. उपजीवन्ति, उत्कृष्टमाकारं सज्जयन्ति संश्लेषयन्ति ते, (४) अप्रतिवारिताः स्त्रीबन्धुभिरनिषिद्धाश्चेत् । चारणपुरुषेण निगूढाः प्रच्छन्नमापणभूमौ प्रतिष्ठन्ते । गृह
नन्द.
वेषत्वादेव ताः प्रसिद्धवेश्याभ्यो भिद्यन्ते । चारयन्ति च, ने संभाषां परस्त्रीभिः प्रतिषिद्धः समाचरेत् । ता मैथुनं प्रवर्तयन्ति, नेत्रभ्रूविलासपरिहासादिभिः पुरुषानिषिद्धो भाषमाणस्तु सुवर्ण दण्डमर्हति ॥ नाकर्षयन्ति तदनुज्ञाताः। सज्जनं चारणं संप्रयोग एव ।
(१) केचिद्भिक्षुकादीनां निवारितानां संभाषणे अथवा स्वा नारीः सज्जयन्ति अन्याश्च स्त्रीभिश्चारयन्ति दण्डोऽयमिति मन्यन्ते । तदसत् । नैव ते निवार्या इत्यु- | प्रवर्तयन्ति, वेश्यात्वं कुट्टिनीत्वं च स्वदाराणां कारयन्तीकम् । कुतश्च भिक्षुकाणां सुवर्णो दण्डः । तस्मात्कोऽपि त्यर्थः।
मेधा.. प्रकाशमनाक्षारितोऽपि कथंचिनिषिद्धः स्वामिना, समा- | (२) परस्त्रियं योऽभिवदेदित्यादिक: संभाषणनिषेध-. चरन् सुवर्ण दण्ड्यः ।
मेधा. विधिः नटगायनादिदारेषु वेशजीविदारेषु च नास्ति । (२) स्वामिना निषिद्धः सन् स्त्रीभिः संभाषणं न यतश्चारणा आत्मोपजीविनश्च स्वभार्याः परपुरुषे सं.. कुर्यात् । निषिद्धः संभाषमाणस्तु राजे सुवर्ण दण्डं दद्यात् । लषयन्ति प्रच्छन्नाश्च भूत्वा नैतत्किलास्माभिः ज्ञातमिति
* गोरा. कृत्वा वेशकर्मणि सूचयन्त्यतस्तद्दाराणां वेश्याप्रकारत्वात् (३) प्रतिषिद्धः भिक्षुकादिरपि । सुवर्णमेकम् । नास्ति संभाषणे निषेधः ।
*गोरा. xमवि.
__ (३) चारणा नटादयः । ते चारणाः नारीः स्वदारान् चारणदारादिस्त्रीभिः सह संभाषणे उपकारादौ च दोषविचारः । निरूदानिद्भुतनटभार्यात्वादिस्वरूपाः चारयन्ति भ्रामनैष चारणदारेषु विधिर्नात्मोपजीविषु। यन्ति तत्र तत्र पुरुषलाभार्थमतस्तेषां तद्वत्तित्वान्न सज्जयन्ति हि ते नारीर्निगूढाश्चारयन्ति च ॥ दोषः।
मवि. * ममु., विर., दवि., नन्द. गोरावत् ।
(४) 'परस्त्रियं योऽभिवदेत्' इत्यादिसंभाषणानषेधx मच., भाच. मविवत्।
विधिर्नटगायनादिदारेषु नास्ति । तथा 'भार्या पुत्रः
तयोपजीवन्ति (१) मस्मृ. ८।३६१; गोरा. भाषां पर (भाष सह); स्वका तनुः' इत्युक्तत्वाद्भावात्मा अप. २।२८५ गोरावत् ; व्यक. १२५ संभाषां (भाषणं);
धनलाभाय तस्या जारं क्षमन्ते ये, तेषु नटादिव्यतिविर. ३८६ गोरावत् ; विचि. १७३, व्यनि. ३९९ पर रिक्तेषु अपि ये दारास्तेष्वप्येवं निषेधविधिर्नास्ति । (सह); स्मृचि. २७ गोरावत् ; दवि. १५७ न संभाषां । यस्माच्चारणा आत्मोपजीविनश्च परपुरुषानानीय तैः (संभाषणं) समा (न चा ); बाल. २।२८६; सेतु. २६४; स्वभार्या संश्लेषयन्ते । स्वयमागतांश्च परपुरुषान् प्रच्छन्ना समु. १५४ व्यनिवत् .
भूत्वा स्वाज्ञानं विभावयन्तो व्यवहारयन्ति । ममु. (२) मस्मृ. ८१३६२ [नारीनिं (दारान्नि) Noted
(५) चारणो नटः । 'भार्या पुत्रः स्विका तनुः' by Jha ]; मिता. २।२८५ नारीनि (नारी नि); अप. २१२८५ मितावत् ; व्यक. १२५; विर. ३८७, रत्न.
इत्यादिस्मरणादिह आत्मा भार्या तेनात्मानं भार्या १३०, विचि. १७४-५ मितावत् ; दवि. १५८ मितावत् ;
जीवनार्थमुपजीवतीति, आत्मोपजीवी शैलूपादिः। एतौ वीमि. २।२८५, व्यप्र. ४०१ त्मो (रात्मो); विता.
हि स्वां स्त्रियमप्यलङ्कृत्य व्यभिचारयत इत्यतो ८०१ च (वा) शेषं मितावत् । सेतु. २६५ मितावत् ; समु./ * ममु., विर., विचि. गोराबत् ।। १५४.
१ सुधाराणां.