SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ છૂટે मवि. 3. पीडा थक्षि वा मोहसियाधया वा स्वयं वदेत् । १) यूवस्व प्रेत्युदाहरणमेतत् । अनाक्षारितोऽप्यपूर्व मयेय भुक्तेति तच्च संग्रहण स्मृतम् कारणाने सभीषयन्' मिश्रयन् पूर्वदण्डमा। मेधा. परखीसंभोगायों दोपविधीर:"h ! !, (इ) पुनः पूर्वाभिशापरहितः कारणेन केनपरस्य पल्या पुरुषः सभाषा योजयत्रहः। चिनसमक्ष अभिभाषणं कुर्यात् से न दण्डं प्राप्नुयात् । पूर्वमाक्षारितो दोपैः प्राप्नुयात्पवंसाहसम् । यस्मान्न कश्चिदपराधोऽस्ति + गोरा. था " संभाषी संभाषण, तैत्स्त्रियो अलिापं कुर्वन् । (३) अनाक्षारित इत्यसंभावितपरदारगामित्वमिष्टम् । संग्रहणादिदोपैः तत्स्त्रीप्रार्थनादिभिः पूर्वमाक्षारितोऽभि- सोऽपि कारणादावश्यकनिमित्तादेवाभिभाषेतान्यथा तु शास्तः अयमनामुपजपतीतिः 'अन्यत्र हेटदोषुः शङ्कय- 'पूर्ववद्दएडयः । मानदोपों"वा चपला रहः पातादौ निषिद्धसभाषण (४) संभाषणमात्र ने दण्डावहमित्याह: या ति केचित् । स कारणादयन्यपन्या संभाषणं कुर्वन् कारणात् यविक्रयभिक्षादिभ्यः । व्यतिक्रमोऽपराधः । 'प्रथमसाहस' दण्डं प्राप्नुयादापयितव्य इत्यर्थः । मेधा. . मच. - (२) परदारगमनपूर्वदोषैः पूर्वमुत्पन्नाभिशापः पर- भिक्षुका बन्दिनश्चैव दीक्षिताः कारवस्तथा । भार्यया सह संभाषण कुर्यात् स प्रथमसाहसं दण्डं - संभाषणं सह स्त्रीभिः कुर्युरप्रतिवारिताः ॥ *गोरा. (१).भिक्षुका भिक्षाजीवनो भिक्षायाचनारूपं संभा(३) तत्स्त्रीप्रार्थनादिदोषैः ' पूर्वमुत्पन्नरपवाद- षणमवारिताः कुर्युर्यदि स्वामिना न निषिद्धाः । अथवा प्रार्थनाभिशापादिभिः पुरुषः उचितकारणव्यतिरेकेण नैते वारयितव्याः । बन्दिनः स्तावकाः । दीक्षिता यज्ञे परभार्यया संभाषणं कुर्वन् प्रथमसाहसं दण्डं प्राप्नुयात्। भृतिवचनार्थ संभाषेरन् । कारवः सूपकारादय एते ... +मम. तीर्थादिष्वपि न निवाः । * मेधा. यस्त्वनाक्षारितः पूर्वमभिभाषेत कारणात् । (२) भिक्ष्मजीविनः - स्तावकाः यज्ञार्थ कृतदीक्षाः न दोषं प्राप्नुयात्किञ्चिन्न हि तस्य व्यतिक्रमः॥ सूपकारादयो भिक्षादिस्वरूपाथै गृहे स्त्रीभिः सह संभा•X भिता. व्याख्यानं ' नीवीस्तन' इति याज्ञवल्क्यवचने षणं अनिवारिता एव कर्युः । तेषां निवारणात् नास्त्येव द्रष्टव्यम् । संग्रहणाभावः। गोरा. * मवि., विर. गोरावत् । + मच., भाच. ममुवत् ।। (३) केषाञ्चित्परदारासंभाषणे देहयात्रादिकार्यानुत्पत्तेः (१) मिता. २०२८४ (ख) मयेयं ( ममेयं); पमा. प्रतिप्रसवतया तत्संभाषणमाह-भिक्षुका इति । भिक्षवो “४६४; सवि. ४६८; नृप्र. २०७ दर्पा (द्वेषा) च्छाघया ब्रह्मचारिसंन्यासिनः ‘भवति भिक्षां देही ति तद्विना (च्छलाद्यो ); व्यप्र. ३९८ मनुनारदौ; व्यउ. १३६; विता. __ + ममु. गोरावत् । - * ममु. मेधावत् । . (२) मस्मृ. ८।३५४; गोरा. भाषां योजयत्रहः (भाष रितः पूर्वमभि (रितो दोषैरभि); व्यक. १२५, विर. ३८४; योजयेत् सह ); अप. २।२८४ पुरु... हः (संभाष पुरुषो | रत्न. १३०; विचि. १७२-३; सवि. ४६८ क्षारितः पूर्वयोजयन् मह ); व्यक. १२५ भाषां...वहः (भाष यो भजे- मभिभाषेत (कारितः पूर्व विभाषेतापि); व्यप्र. ४०१, दहः ); विर. ३८४ गोरावत् ; रत्न. १३० भाषां...... व्रहः विता. ७९९ त्किञ्चिन्न (त्कञ्चिन्न ) क्रमः (क्रमम् ); सेतु. (भापं योजयेद्रहः ); विचि. १७२ परस्य पल्या (परपन्या २६४; समु. १५४.. तु); व्यम. १०६ भाषां योजयत्रहः ( भाषे योजयेत्सह); (१) मस्मृ. ८।३६०; अप. २।२८५; व्यक. १२५ विता. ७९९ गोरावत् ; सेतु. २६४ विचिवत्, बृहस्पतिः; सह (गृहे ); विर. ३८६ व्यकवत् ; दीक. ५५; विचि. समु. १५४. १७० व्यकवत् ; व्यनि. ३९९; स्मृचि. २७; दवि. १५६ (३) मस्मृ. ८।३५५; मिता. २।२८४; अप. २।२८४ कह (गृह); बाल. २।२८४; सेतु. २६२ व्यकवत् ; समु, १५: सं. २ तमालपितुं कुर्वन् सं. ३ नादिति पू. १५४. ७९.
SR No.016115
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 03
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1941
Total Pages758
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy