________________
१८५६
व्यवहारकाण्डम्
-- (१) विवाहसंस्कृतायां स्त्रियां दारशब्दो वर्तते । (१) समुत्थानमुत्पत्तिः ततः परदारागमनात्, आत्मनोऽन्यः परः, अभिमर्श: संभोग आलिङ्गनादारभ्य, संकरोऽवान्तरवर्णरूपो जायते । येन जातेन अधर्मोआलिङ्गनं जनद्वयसमवायः भोगजन्यायाः प्रीते: प्रवृत्तिः मूलमस्य लोकस्य दिवः पतिता वृष्टिस्तां- हरति । प्रारम्भस्तन्निवृत्त्यर्थ दूतीसंप्रेषणादिना प्रोत्साहनम् । अधर्मः-- धर्म हि सति 'आदित्याजायते वृष्टिः', अथ च संग्रहणमभिमर्शनं प्रचक्षते । अयमर्थ:- न च संकरे सत्यपि कारीरीयागो, नापि पावे परभार्यागमने प्रवृत्तं पुरुषं ज्ञात्वोद्वेजनकरैस्तीक्ष्णाग्रैः दानं अतो दानयागहोमानां सस्योत्पचिहेतुभतानामशक्तिशलादिभिरङ्कयित्वा नासाच्छेदादिभिर्विवासयेत् । भावात्सर्वजगन्नाशसमर्थों भवति । तस्मात्पारदारिकान्सर्वत्रात्र विशेषदण्डस्योक्तत्वादस्य विषयभावो, न अधर्ममूलवर्णसंकरः स्यादिति, सस्यादिनिष्पत्तिमूलां का सामान्यदण्डोऽयं, किं तर्हि, पुनः पुनः प्रवृत्तौ । इदं वृष्टिं रक्षन्-प्रवासयेत् ।।
- मेधा. तु युक्तम् । अलभ्यमानस्य विषयान्तरं प्रवासस्य धन- । (२) यस्मात्सरदारसंगमनसमुद्भूतो लोकस्य वर्णदण्डस्य च कार्यभेदात्समुच्चयः । तथा दर्शयिष्यामः। संकर उत्पद्यते येन वर्णसंकरण यागाद्यधिकृतयजमाना
मेधा. भावात् 'अग्नौ प्रास्ते'त्येतदभावे सति वृष्टयाख्यजगन्मू(२) स्त्रीसंग्रहणमिदानीमाह-परदाराभिमशेष्विति । लविनाशोऽधर्मो मूलच्छेदेन विनाशाय संपद्यते । गोरा. परदारसंभोगेषु बहुषु प्रवृत्तान् मनुष्यान् पीडाकरै- (३) ननु तद्रव्यस्य तथैव स्थाने 'किमिति दण्डै सौष्ठकर्तनादिभिरङ्कयित्वा राजा देशानिर्वासयेत् । दण्डनीयं तत्राह- तदिति । वर्णसंकरो शद्रादि
_ + गोरा. मिश्रणम् । संकरोऽपि किं स्यात्तत्राह- येनेति । (३) दण्डैः शिश्नच्छेदादिभिः। मवि. | 'अनौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते । आदि
(४) त्रीन् ब्राह्मणेतरान् । उद्वेजनकरैः कर्णनासि- त्याजायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ॥' इति प्रजोत्पत्तिकादिच्छेदरूपैः ।
विचि. १७४ हेतुराहुतिः । सा च संकरजेन हुता न फलतीति (५) परदाराभिरतस्य स्वजातौ दण्डमाह षट्त्रिंशता | मूलहरोऽधर्मः । मूलं ब्राह्मण्यादि वा। मच. श्लोकः- परदारेति । ननिति विशेषणादेवतिर्यक्ष (४) दण्डप्रकर्षे हेतुमाह-- तत्समुत्यो हीति । न दोषः । उद्वेगजनकैः नासौष्ठकर्तनादिभिः । सर्वत्र तत्समुत्थः परदाराभिभर्शनसंभूतः, येन वर्णसंकरेष, ब्राह्मणं तु विवासयेत् ।
अधर्म इति पदं, मूलं हरेद्धर्मस्य मूलहरः। नन्द. .. तत्समुत्थो हि लोकस्य जायते वर्णसंकरः । (५) तत्समुत्थः असत्स्त्रीपुरुषसंयोगात् समुत्थः । . येन मूलहरोऽधर्मः सर्वनाशाय कल्पते ।। ... वर्णसंकरः येन वर्णसंकरेण मूलं धर्मः तस्य हरः अधर्मः + ममु. गोरावत् ।
सर्वनाशाय कल्पते ।।.... .. भाच. व्यक. १२५ चिह्न (चित्र); विर. ३८८ मशेषु (मर्षे तु) वर्णभेदेन परदाराभिमशेषु दण्डविधिः । तत्र अब्राह्मणजनकरै (गजनकै); रत्न. १३१ षु प्रवृत्तान्नून (तु प्रवृत्तं तु) स्यैव शारीरदण्डः, ब्राह्मणस्य तु मौण्डयप्रवसनादिः । बृहस्पतिः ; विचि. १७४ षु (तु) तान्नन् (त्त स्त्रीन्) अब्राह्मणः संग्रहणे प्राणान्तं दण्डमर्हति । व्यनि. ४००, दवि. १५९, मशेषु (मर्षे तु) चान्नृन्च तामपि वर्णानां दोरा रक्ष्यतमाः स्मृताः॥ (त्तांस्तान् ); स्मृचि. २६ राभि (राप) प्रवासयेत् (विसर्जयेत् ) शेष विरवत् ; मच. जनकरै (गजनकै); 'व्यम. १०७ix.मम. गोरावत् ।। रत्नवत् , बृहस्पतिः; विता. ८०५ प्रवृत्तान्नन् (तु Noted by Jha ]; अफः २।२८३; व्यक. १२५ प्रवर्तन्तं ) उद्दे......चिह्न (उद्वेगजनकश्चिद्वैरङ्क) बृहस्पतिः; चिर. ३८८ दवि. १५९ लोकस्य (नो कस्य); स्मृति समु. १५४ षु (तु); विव्य. ५४ विचिवत्. । (१) मस्मृ. ८।३५३ [लोकस्य जायते (जायते लोकानां) (१) मस्मृ. ८।३५९ स्मृताः (सदर) मेधा. ८॥३७५ . १ नार. २ यभो. .
. चतुर्णामपि (सर्वेषामेव) स्मृताः (सदा) उत्त. बर.