SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ स्त्रीसंग्रहणम् १८५७. . (१) उक्तं संग्रहणस्वरूपम् । दण्ड इदानीमत्रोच्यते। रादौ कल्प्यम् । यदि च संलापादौ स्वल्पो दण्डः स्याअब्राह्मणः क्षत्रियादिः, संग्रहणे कृते, चतुर्णामपि वर्णानां त्तदा प्रवर्तेरन् । ततश्च परस्त्रीसंलापादिभिः व्यादीपितहीनोत्तमजातिभेदमनपेक्ष्य, प्राणान्तं प्राणत्याजने मारणे मन्मथाः स्मरशराकृष्यमाणाः शरीरनिरपेक्षा राजनिग्रहं न पर्यवसितं, दण्डमर्हति । कथं पुनर्ब्राह्मण्यां शूद्रायां च गणयेयुः।आद्यायामेव तु प्रवृत्तौ निगृह्यमाणेष्वप्रबन्धवृत्तौ संगृहीतस्य समो दण्डः। अत्र हेतुस्वरूपमर्थमाह। रागे शक्यं निराकरणं, तस्मात्परस्त्रीमुपजपतामेव महादण्डो दारा रक्ष्यतमाः सदा । सर्वस्य कस्यचिद्राज्ञा दारा धन- युक्तः । इह त्वन्तग्रहणादादिभूतेनान्येन दण्डेन भविशरीरेभ्योऽतिशयेन रक्ष्याः। तुल्यश्च संकरे शुद्रस्यामि । तव्यम् । न ह्यसत्यादावन्तो भवति । प्राणोऽन्तो यस्य कुलनाशः। एतदुक्तं भवति । वाचनिकोऽयमर्थोऽत्र प्राणान्तस्तावत्पातयितव्यो यावत् प्राणेषु पतति । तेन हेतुर्वक्तव्यः। उक्तोऽसौ। अत्र पर्व व्याचख्युः, न सर्वस्वग्रहणाङ्गच्छेदाद्यप्युक्तं भवति । एकैकस्य च दण्डसर्वस्मिन् संग्रहणे प्रागक्तदण्टोऽयम् । किं तर्हि, मुख्य त्वमन्यत्र ज्ञातं समुदाये दण्ड्यते । इति बहुदण्डष्वास्पर्शविशेषजन्यप्रीतिविशेषात्मके गमने । कथं हि नातेषु स महान् यो द्विजातीयस्त्रीसंग्रहणे ब्राह्मणस्य, तीर्थादिष्वभिवदनं गमनं च समदण्डावुपपद्येयाताम् । इति युक्तैव कल्पना । न सर्वत्र । तत्र कुलस्त्रीभिरनितस्मादब्राह्मणः शद्रो द्विजातिस्त्रीगमने प्राणच्छेदाहों च्छन्तीभिः भर्तृमतीभिः संगृह्यमाणस्य प्रागापहरणं नान्यः। न हि विषमसमीकरणं न्याय्यमतश्च प्रागक्तेषु हीनजातीयाभिरपि । मेधा. संग्रहणेष्वनुबन्धाद्यपेक्षया दण्डः कल्प्यः । यत्रैवं निश्चितं, (२) दण्डभयस्त्वादब्राह्मणः शुद्रो ब्राह्मण्यामनिगमनार्थ एवायम्पकारक्रियादिरुपक्रमस्तत्र मख्यदण्ड च्छन्त्यां संग्रहणे प्राणान्तं दण्डमर्हति । चतुर्णामपि वर्णानां एव युक्तो न ह्यत्र वैषम्यमस्ति । दृष्टं चैतदप्यहत्वाऽ. धनपुत्रादीनां मध्यात् दारा अतिशयेन रक्षणीयाः । अत पीति (?) । यच्चेदमक्तं, यद्यत्रायं दण्डो, मुख्य संग्रहणे उत्कृष्टसंग्रहणादपि वर्णः भार्या सरक्षणीया। *गोरा. किं करिष्यतीति । नैवान्यन्मख्यसंग्रहणमस्ति । न ह्यस्य (३) अब्राह्मण: संग्रहण इत्यत्र ब्राह्मण्या इति लौकिकः पदार्थोऽवधृतो येन परस्य दारोपचारादौ शेषः । व्यक. १२५ प्रयुक्त इत्येवमस्यैव, यं च भवान् मुख्यं संग्रहणं मन्यते (४) संग्रहणे परदारमैथुने न तु संभाषादौ । तत्र महान्दण्डः। प्रतिषिद्धं परस्त्रीगमनं शास्त्रपर्यनुयोज्य- ब्राह्मणस्य तु दण्डनमेवेत्यर्थः । मिति चेत् उपकारादावपि प्रतिषेधं विद्धि । प्रतिषेध. (५) अब्राह्मणः संग्रहणे प्रातिलोम्येनेति शेषः । वद्धि प्रायश्चित्तमपि तुल्यप्रसक्तमिति चेत्का नामेय +विर. ३८८ मनिटापत्तिः । किन्त प्रसज्येत यदा संग्रहणशब्देन (६) अत्र प्रतिभाति एतद्वाक्यद्वयं [ 'परदाराभिम' तच्येत, सिक्ते हि रेतसि तच्छब्देनाभिधानं, यत्र 'तत्समुत्थो'; 'अब्राह्मणः संग्रहणे'] यद्यप्यभिगमविषययादृशो दण्डस्तत्र तत्समानं द:खं प्राप्तम् । अतोऽस्मि- मित्युचितं पूर्वत्र स्वदारनियम इति लिङ्गात् , उत्तरत्र विपयये रेतःसेकनिमित्तं तच्छब्देनाभिधानात् उपका- परदाराभिमर्षे विति सामान्याभिधानस्वरसात् तत्समत्थो हीत्यादिहेतुमन्निगदसंबन्धाच। उभयत्र दण्डगौरवाच्च २।२८५ मस्मृवत् , उत्त.; व्यक. १२५; विर. ३८८; रत्न. संग्रहणे परदारमैथुने न तु संभाषादाविति सर्वशीय. १३१ पू., बृहस्पतिः ; विचि. १७४ पू.; व्यनि. ४००; स्मृचि. २६, दवि. १६० दण्ट ( वध ) वर्णानां (चैतेषां): व्याख्यानदर्शनाच्च । तथापि 'पूर्वसंनिपाते शिश्नस्य छेदनं २३६ चतुर्णामपि ( सर्वेषामेव ) उत्त.; व्यम. १०७ दण्ट सवृषणस्य' इत्यापस्तम्बसंवादादङ्गपदस्यापि शिश्नपरत्वे ( वध ) पू.., बृहस्पतिः; विता. ८०५ पू., बृहस्पतिः; संभाविते येन येनेति वीप्सानपपत्तेर्बाधकत्वादगेन सेतु. २६३ पू. समु. १५४. हस्तादिनेति रत्नाकरदर्शनाच्च । उत्तरत्र संग्रहणस्य साक्षा। १ पेज. २ दस्य्वनुकारादौ. ३ दुच्यते सि. * ममु., मच. गोरावत्। + विचि. विरवत् । ४ गन्धेनाद्यभि. १ पदिभूतेनान्येनाभिवसता व्या. . मवि.
SR No.016115
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 03
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1941
Total Pages758
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy