________________
१८५८
व्यवहारकाण्डम्
देवाभिधानात् दण्डगौरवे व्यवस्थाया वक्ष्यमाणत्वात् ।। (३) गुप्तां स्वनियमेन रक्षिताम् । स्मृच. ३२०
दारा रक्ष्यतमा इत्युपसंहारस्यातिप्रसङ्गवारण परतया- यत्तु मनुना सानुरागया ब्राह्मण्या सद्द संगतस्य ऽप्युपपत्तेरुभयोरपि वाक्ययोः सर्वेषु पूर्वनिबन्धेषु मध्यमसाहसमुक्तं 'शतानीति तदरक्षितचरितशालिनीसंग्रहप्रकरणे अवतारणाच संग्रहविषयत्वं निश्चितम् । विषयम्।
स्मृच. ३२१ किन्तु हस्तादिच्छेद-सहस्रदण्ड--प्रवासन-वधानाम- मौण्ड्यं प्राणान्तिको दण्डो ब्राह्मणस्य विधीयते। तुल्यरूपाणां संग्राह्यस्त्रीप्रातिलोम्यमात्रेण समञ्जयितुम- इतरेषां तु वर्णानां दण्डः प्राणान्तिको भवेत् ।। शक्यत्वादियमत्र व्यवस्था । ब्राह्मणस्य संग्रहणस्य गौरवे (१) यत्र क्षत्रियादीनां वध उक्तस्तत्र ब्राह्मणस्य तदभ्यासे च सचिह्नप्रवासनमन्यत्र सहस्रपणात्मको | मौण्ड्यं, यथा-'अब्राह्मणः संग्रहणात् प्राणान्तं दण्डमहति' दण्डः। अब्राह्मणस्य तु प्रतिलोमोत्तमसंग्रहे तदभ्यासे तथा तु 'पुमांस दायेदिति । प्राणानामन्तं गच्छति च वधः। अन्यत्र धनिकस्य सहस्रदण्डो निर्धनस्य प्राणान्तं वा करोति प्राणान्तकः । 'अन्येष्वपि दृश्यते' हस्तच्छेद इति ।
दवि. १६०-६१ (व्यास. ३।३।१०१) इति दण्डः । अन्ये तु प्राणान्तिक सहस्रं ब्राह्मणो दण्ड्यो गुप्तां विप्रां बलाबजन् । इति पाठान्तरं, प्राणान्ते भवः प्राणान्तिकः अध्यात्माशतानि पञ्च दण्ड्यः स्यादिच्छन्त्या सह संगतः ॥ दित्वाञ्, इतरेषां ब्राह्मणादन्येषां क्षत्रियादीनां
(१) गुप्ता भ्रष्टशीलाऽपि यदि केनचिद्रक्ष्यते पित्रा वर्णानां प्राणान्तिक एव, श्रुतं मारणादि पूर्वमेव, भ्रात्रा बन्धुभिर्वा तां हठाद्गच्छन् सहस्रं ब्राह्मणो दाप्यः। तदनन्तरमिदमुच्यते, उच्यमान मौण्ड्यं, तच्छेषतया गुप्ता शीलवती चेत्प्रवासनाङ्कने चाधिके । अथापि सहस्रं दण्डो विधीयत इति मन्यन्ते । अन्यथा शीलवत्यपि गुप्तशब्देनोच्येत । तथापि सहस्रमात्राद्- ब्राह्मणस्य प्राणान्तदण्डविधानात् कः प्रसङ्गो ब्राह्मणस्य ब्राह्मणो ने मुँच्येत । अङ्कनप्रवासने सर्वत्र मुखीक्रियते येनैवमच्यते 'मौण्ड्यं प्राणान्तिक' इति, 'पुमांसं परदाराभिमर्श ।
मेधा. दायेदि' ति सामान्यविधानप्रसक्तमिति चेत्तत्रैव कर्तव्यं (२) ब्राह्मणो रक्षितां ब्राह्मणी हठात् गच्छन् सहस्रं स्यात्तथा हि स्फुटं तद्विषयत्वं प्रतीयते। मेधा. दण्ड्यः । इच्छन्त्या तु पुनः सह मैथुने पञ्चशतानि (२) ब्राह्मणस्य वधदण्डस्थाने शिरोमण्डनं शास्त्रेदण्डनीयः ।
*गोरा. पोपदिश्यते । क्षत्रियादीनां पुनरुक्तेषु बधदण्डो भवति । x ब्यक., मवि., ममु. व्याख्यानानि च समुद्धतानि ।
गोरा. : मिताक्षराव्याख्यानं 'सजातावुत्तमो दण्ड' इति याज्ञ- (३) उत्तमसाहस इति शेषः। स्मृच. १२५ वल्क्यवचने द्रष्टव्यम् । * ममु., मच. गोरावत् ।
न जातु ब्राह्मणं हन्यात्सर्वपापेष्वपि स्थितम् । (१) मस्मृ. ८।३७८; मिता. २१८१ पू., स्मरणम् : २।२८६; स्मृच. ३२० गुप्तां विप्रां (विप्रां गुप्तां) पू.:
राष्टादेनं बहिः कुर्यात् समग्रधनमक्षतम् ।। ३२१ उत्त.; विर. ३९३; पमा. ४६४; विचि. १८० व्यनि. ४०१ गुप्तां विप्रां (विप्रां गुप्तां); दवि. १६७;
* मवि., ममु., विर., विचि., मच., नन्द. गोरावत् । सवि. १५१ (=) पू. : ४६९; वीमि. २।२८६; व्यप्र. (१) मस्मृ. ८१३७९ ख., दण्डः प्राणान्तिको (दण्डः ३९६ रनवत् , पू. : ३९९; व्यउ. १३४ रमृचवत् , पू. : प्राणान्तको); अप. २१८३, स्मृच. १२५; विर. ३९३; १३६ पञ्च दण्ड्यः (पञ्चदण्डः ) गतः (गते) उत्त.; व्यम. पमा. २०९; विचि. १८०; व्यनि. ४०१; दवि. १६३ १०५ गुचवत्, पू.: १०६ उत्त.; विता. १८७ व्रजन् न्तिको दण्डो (न्तिके दण्डे ); नृप्र. १०५ (=) पूर्वा) (भजन ) पू., स्मृतिः : ८०२; बाल. २।८६ पू., रमृतिः (ब्राह्मणस्य वधस्थाने मौण्ड्यं [ दण्डो] विधीयते ); सवि. : २१२८६ 'व्रजेत्' इति पाठः; सेतु. २७० संगतः (संगगः); ४९५ प्राणान्तिको (प्राणान्तको); व्यप्र. १३९; विता. समु. १५४ स्मृचवत; विव्य. ५५ क्रमेण बृहस्पतिः. ८८; बाल. २।२६; सेतु. २७०; प्रका. ७८; समु. ६८
१ नोच्यते । . २ (न०). ३ मुच्यते । . विव्य. ५५ पू., क्रमेण बृहस्पतिः .