________________
स्त्रीसंग्रहणम्
१८५९
न ब्राह्मणवधाद्भूयानधर्मो विद्यते भुवि । द्रष्टव्यः । आनुलोम्येऽपि गुरुदण्डाहत्वायात्यन्तसगुणपतितस्मादस्य वधं राजा मनसाऽपि न चिन्तयेता पत्नीविषय एवायं क्षत्रियदण्डो. द्रष्टव्यः । एवञ्च पारि
सर्वपापकारिणमपि ब्राह्मणं कदाचिदपि न हन्यात् । शेष्यात् 'वैश्यः सर्वस्वदण्डः स्यात्' इत्यनेनोक्तो अपि सर्वधनसंयुक्तमक्षतशरीरं राष्ट्रान्निर्वासयेत् । ब्राह्मण- गुरुदण्डः स्वजातावेवात्यन्तसगुणपतिपत्नीविषय एवाववधादपि अधिकोऽन्यः पृथिव्यामधर्मो नास्ति । ब्राह्मणं तिष्ठते इत्यवगन्तव्यम् ।
स्मृच. ३२२ सर्वपापकारिणमपि राजा मनसाऽपि न हन्यात् । (४) अयं च वैश्यस्य रक्षितक्षत्रियागमने पञ्चशत
+गोरा. रूपो दण्डो लघुत्वाद्गुषवद्वैश्यस्य निर्गुणजाविमात्रोप'वैश्यश्चेल्क्षत्रियां गुतां वैश्यां वा क्षत्रियो ब्रजेत् । जीविक्षत्रियायाः शूद्राभ्रान्त्यादिगमनविषयो बोद्धव्यः । यो ब्राह्मण्यामगुप्तायां तावुभौ दण्डमर्हतः४॥ क्षत्रियस्य रक्षितवैश्यायां ज्ञानतो युक्त: सहस्रं दण्डः । (१) अगुप्तायां ब्राह्मण्यां गमने 'वैश्यं पञ्चशतं
+ममु. कुर्यात् क्षत्रियं तु सहस्रिणमिति। तत्र वैश्यस्य पञ्चशतः, ____(५) दण्डमर्हतः इत्यत्र दण्डो मध्यमसाहसः । य एव परिपालयति स एव चेन्नाशयति युक्तं तस्य दण्ड
. विर. ३९३ महत्त्वम् ।
. मेधा. क्षत्रियां चैव वैश्यां च गुप्तां तु ब्राह्मणो व्रजन् । (२) वैश्यो यदि रक्षितायां क्षत्रियायां गच्छेत् । न मूत्रमुण्डः कर्तव्यो दाप्यस्तूत्तमसाहसम् ॥ क्षत्रियो वा वैश्यां तदा यो ब्राह्मण्यामरक्षितायां गमने । न मूत्रमुण्ड इति । मौण्ड्यमत्र विधेयं तद्विधौ च क्षत्रियवैश्ययोः दण्डो ‘वैश्यं पञ्चशतं कुर्यात् क्षत्रियं तु क्षत्रियवन्मूत्रेण तन्मा भूदित्येतदर्थ मूत्ररूपविशेषणसहस्रिणम्' इति तं दण्डं तौ क्षत्रियवैश्यौ चाहतः । निषेधः। तथा च मूत्राशिरस्त्वस्य विशेषणमात्रस्य अतश्च वैश्यस्य क्षत्रियागमने पञ्चशतानि क्षत्रियस्य निषेधो मुण्डना तु कर्तव्यैव ।
मवि. वैश्याधिगमने रक्षाधिकृतत्वादधिकगुणत्वात् दण्ड- सहस्रं ब्राह्मणो दण्डं दाप्यो गुप्ते तु ते व्रजन् । सहस्रमिति ।
*गोरा. शद्रायां क्षत्रियविशोः साहस्रो वै भवेद्दमः । - (३) 'वैश्यं पञ्चशतं कुर्यात् क्षत्रियं तु सहस्रिणम्' (१) गुप्ते क्षत्रियावश्ये गच्छन् ब्राह्मणः सहस्रं इति उक्नं दण्डमहत इत्यर्थः । प्रातिलोम्येऽप्यल्पदण्डा- दण्ड्यः । प्रवासनाङ्कने स्थिते एव । शूद्रायां गमने हत्वाय अत्यन्तनिर्गुणपतिपत्नीविषय एव वैश्यदण्डोऽयं क्षत्रियवैश्ययोः साहस्रो दण्डः । सहस्रमेव साहस्रं लकद्वयस्य स्थलादिनिर्देशः व्याख्यानान्तराणि च
+ यथाश्रुतव्याख्या गोरावत् । विचि., मच. ममुवत् । दण्डमातृकायां (पृ. ५७९ ) द्रष्टव्यानि। .
* मिताक्षराव्याख्यानं 'सजातावुत्तमो दण्ड ' इति याच+ ममु., मच., नन्द., भाच. गोरावत् ।
वल्ल्यवचने द्रष्टव्यम् । x मिताक्षराव्याख्यानं 'सजातावुत्तमो दण्ड' इति । याज्ञवल्क्यवचने द्रष्टव्यम् ।
(१) मस्मृ. ८।३८२ इत्यस्योपरिष्टात्प्रक्षिप्तश्लोकोऽयम् । * वि., पमा., व्यप्र., भाच. गोरावत् ।
(२) मस्मृ. ८१३८३; भिता. २०२८६ साहस्रो वै (६) भस्मृ. ८।३८२; मिता. २।२८६; अप. (सहस्रं तु); अप. २।२८६; स्मृच. ३२१ पू. [ म्हैसूर२।२८६, स्मृच. ३२२ व्रजेत् (ब्रजन्); विर. ३९३ । मुद्रितस्मृतिचन्द्रिकायां (पृ. ७४६ ) 'दण्डोऽगुप्ते' इति पाठः ]; ब्रजेत् (नन् ) तावुभौ (तत्समं); पमा. ४६७; विचि. विर. ३९३; पमा. ४६४ मितावत् ; दीक. ५५; विचि. १८१; इवि. १६७ तावुभौ (तत्सम); सवि. ४७१; १८१; दवि. १६७ सहस्रं (साहस्रं) साहस्रो (साहसो); वीमि. २०२८६; व्यप्र. ४००; व्यउ. १३६ यो ब्राह्मण्याम सवि. ४६९ मितावत् ; वीमि. २।२८६ दण्ड...ते (दाप्यो (ब्राह्मण्यां यथ); व्यम. १०६, विता. ८०५, बाल. गृहं गुप्तं ततो) द्रायां (द्राणां) हस्रो ( हस्रं ); ब्यप्र. ३९९ २।२८६; सेतु. २७१ दविवत् ; समु. १५५ स्मृचवत् ; मितावत् ; व्यम. १०६ पू. विता. ८०२ मितावत् , उत्त.; विव्य. ५५.
| सेतु. २७१ हस्रो (हस्रं ) उत्त.; समु. १५४ मितावत्.