________________
१८६०
व्यवहारकाण्डम्
स्वार्थिकोऽण् । सहस्रं वा अस्यास्ति साहस्रो दण्डोऽन्येपदार्थः । मत्वर्थवोऽण् ।
|
।
मेथा (२) क्षत्रियावैश्ये रक्षिते ब्राह्मणो गच्छन् सहस्रं दण्ड्यः । क्षत्रियवैश्यौ रक्षितां शूद्रां गच्छतोः सहस्र - परिमाणो दण्डः स्यात् । x गोरा. (२) यत्तु ब्राह्मणस्य शूद्रेतरानुलोम्ये तेनोकम् 'सहस्रं ब्राह्मणो दण्डं दाप्यो गुप्ते तु ते व्रजन्' इति । ते क्षत्रियावैश्ये । अत्र गुप्ते मानसव्यभिचारानवकाद्याय गृहव्यापारासक्तचित्ततया सुरक्षिते विवक्षिते । न तु स्वगृहेऽवरुद्धे गुरुतरदण्डत्वात् । • स्मृच. ३२१ (४) तत्रापि पूर्वे क्षत्रियमुक्तायां वैश्यस्य गमने साहसः सहस्रपणनियतः ।
(१) ब्राह्मणस्य क्षत्रियाद्यगुप्तास्त्रीगमन उभयोर्दण्डः । अन्त्यजचण्डालश्वपचादिस्तत्र सहस्रम् । तत्रायं सदस पणदण्डसंग्रह: ब्राह्मणस्य । चतुर्ष्वपि वर्णेषु गुप्तागमने सहस्रं, श्रोत्रियदारेषु प्रवासनाङ्कने, अन्यत्र प्रवासनमेव, श्रोत्रियदारेषु प्रायश्चित्तमहत्त्वादेव कल्प्यते । अगुप्तागमने पञ्चशतानि प्रवासनाङ्कने च यद्यप्यगुसापरदाराध्यपदेश्या भवति विवाहसंस्कारे सति तथापि स्वैरिणी भर्तृस्वतामतिक्रान्ता, अब्राह्मणस्य प्राणान्तो गुप्तागमने दण्डो बलात्, सकामागमने साहसो दण्डः प्रवासनाने च अंगुप्तागमने वैश्यं पञ्चशतं कुर्यात् क्षत्रियं तु सहस्रिणभि'ति । मेधा. (२) वैश्य क्षत्रियां शूद्रां रक्षितां ब्राह्मणो वजन क्षत्रियायामगुप्तायां वैश्ये पञ्चशतो दमः । पञ्चशतानि दण्डपः स्यात् । चण्डालादिखियं गच्छन् मूत्रेण मौण्ड्यमिच्छेत्तु क्षत्रियो दण्डमेव वा ॥ पुनः सहस्रं दण्ड्यः | xगोरा. (१) वैश्यस्य पञ्चशतानि दण्डः । अगुप्त च रंजकच कुन बुरुदकैवर्तमेद क्षत्रियां गच्छतैः क्षत्रियस्य स एव, यदि वा मौण्ड्यं भिल्ला: स्मृत्यन्तरोक्ताः । एवं स्त्रीसंग्रहणान्तं समर्थितं मुण्डनमृच्छेत्प्राप्नुयाद्रर्दभमूत्रेण, एष एव वैश्यागमन उत्तरे चाप्याये दशेषं वाच्यम् । मयि उभयोर्दण्डः । *मेधा. (४) क्षत्रियावैश्ये इति द्वितीयाद्विवचनं, अन्त्यज(२) अरक्षितक्षत्रियागमने वैश्यस्य पञ्चशतानि स्त्री रजकादिस्त्री । एवञ्चान्त्यागमने वोक्तिदण्डः स्यात् । क्षत्रियस्य त्वरक्षितागमने गर्दभमूत्रेण | व्यतिरिक्तविषया । पिर. १९४ मुण्डनं पञ्चशतरूपं वा दण्डमाप्नुयात् ।
+मच.
(३) अन्त्यजातयः
',
÷ममु.
नन्द
(३) (वैश्ये) व्रजति इति विपरिणामः । अगुप्ते क्षत्रियावैश्ये शूद्रां वा ब्राह्मणो ब्रजन् । शतानि पञ्च दण्ड्यः स्यात्सहस्रं त्वन्यजस्त्रियम् ।
(५) शूद्रां गुतामगुप्तां वेति नारायणः अप शूद्रामित्यत्र 'हीनानामधिक' इति बृहस्पतिवाक्ये हीनायामित्यचान्यपूर्वा द्रा विवक्षिता, अनन्यपूर्वा निर्वासन स्मरणात् । तथा चापस्तम्बः 'नाय आर्यः निर्वासनस्मरणात् तह्मण परिणीतानन्यपूर्वाद्राविषयम् । आय दिन निवस्पः । अत एवा शुद्रायामनन्यपूर्वायामिति कल्पतरुकृता व्याख्यातम् । यत्तु * x ममु. गोरावत् ।
क्षत्रिया वैश्वराजन्ये) खयम् (जस्त) पिर. ३९४; पमा. ४७१ चतुर्थः पादः ; दीक. ५५ त्सहस्रं (त्साहस्रं ); विचि. १७८ अगु... श्ये ( अगुप्तां क्षत्रियां वैश्यां ) स्रं त्व ( स्रम ) : १८१-२ व्यनि. ४०१ क्षत्रियावैश्ये (वैदयराज) वा (च) वि. १०१ वीमि २२९४३ व्यप्र. ४०४ चतुर्थ: पाद: ; व्यम. १०६ क्षत्रियावैश्ये (वैश्यराजन्ये ); विता. ८०२ व्यमवत् ८१२ चतुर्थः पादः; बाल. २।२८६६ समु. १५४ व्यमवत्.
१ गुप्ता.
1
X ममु., भाच., नन्द गोरावत् शूद्रायाम् + शेषं गोरावत् । * अस्मिन् लोके गोविन्दराजीया नोपलभ्यते ।
विर, दवि., मच., भाच. ममुवत् ।
(१) मस्मृ. ८।३८४ शतो ( शतं ); मेधा. शतो ( शतं ) मच्छेच्छेविर. ३५६ लक्ष्मीधरेण तु दण्डमेवेत्यस्य स्थाने मौण्ड्यमेवेति पठितम् विचि. १८१ वैश्ये ( वैश्यस्य ); दवि. १७० मिच्छे (मृच्छे ) वा (च); बाल. २।२८६६ सेतु. २६९ मिच्छे (मृच्छे ); समु. १५४ सेतुवत् ; भाच. सेतुवत् .
(२) मस्सु. ८३८५ [ पूर्व वित्र क्षत्रियविशइस्त्रीरगुप्ताः परिव्रजन् ) Noted by Jha ]; अप. २।२८६ क्षत्रियावैश्ये (वैश्यराजन्ये) दब्धः ( दाप्य: स्मृच. १९९ दण्डोऽस्ति २ त्र पदा. ३ तिक्ष.