________________
स्त्रीसंग्रहणम्
१८६१
शद्राव्यतिरिक्तहीनाविषयं बृहस्पतिवचनमिति केन- प्रतीयते । अस्ति तत्र मुख्ये, इहासंभव इति चेन्नासंभवचिदित्युक्तं, तन्न, दण्डविसंवादात् निर्वासनापेक्षया | मात्रनिबन्धना गौणी प्रतीतिः । किं तर्हि ? संबन्धमपरममध्यमदण्डस्य लघुत्वात् ।
दवि. १७१ पेक्ष्य भवेदुपनयनशब्दो विवाहे गौणः । व्रात्यशब्दस्तु (६) अगुप्ततिसृष्वपि ब्राह्मणं प्रति दण्डमाह- गौण इति को हेतुः । गौणत्वेऽपि विवाहाभावनिबन्धन अगुप्त इति । अन्त्यजस्त्रियं चण्डालादिजातिमिति इति दुरुपपादम्। व्रात्यजाऽपि काकाजातः काकः अन्त्यजगुप्तागुप्तसाधारणविषयं, चतुर्णा संनिधेः प्रकर- श्येनाजातः श्येन इति व्रात्येति शक्यते । बहुसंबन्धणस्य बलीयस्त्वात् ।
मच. प्रत्यासत्या हि तत्र रूपातिदेशप्रतिपत्ति: । व्रात्यभार्या (७) शद्रां च, अगुप्तामिति विपरिणामः। नन्द. तु सत्यपि संबन्धे न व्रात्यशब्देन शक्याभिधातुं, 'संवत्सराभिशस्तस्य दुष्टस्य द्विगुणो दमः। सोऽयमित्यभिसंबन्धे हि पुंयोगादाख्यायामिति तथा ब्रात्यया सह संवासे चाण्डाल्या तावदेव तु ॥ भवितव्यं, तावतश्चायं भेदविवक्षायां तद्धितेनेति ।
(१) अभिशस्तस्तत्पापकारीत्यभिशब्दितः। यो यस्यां | तस्माद्यदि गौणो व्रात्यशब्दो ग्रहीतव्यस्तज्जाताः स्त्रियां संगृहीतः सोऽभिशस्तो दण्डितः । स चेत्संवत्सर । प्रत्ययाः। अथ शब्दार्थ, व्रातमहतीति । । प्रतिपाल्य अतीते संवत्सरे पुनस्तस्यामेव संगह्यते तदा तु न मुख्या न गौणीति । न च विवाहकालः स्त्रीणां -तस्यैकं वारमभिशस्तस्य संवत्सरे गते पुनर्दुष्टस्य द्विगुणो नियतो यत्कालाद्धष्टा व्रात्याः स्युः, यदपि प्राग्रतोर्विवाह्याः दण्डः । संवत्सराभिशस्तस्येति समासपाठे कथञ्चिद्योजना। तदपि स्वयंवरश्च ऋतुमत्याः, विना तत् परेणाभ्यनुज्ञातजात्यया सह संवासे तावदेव, किं यावदेव पुनर्दुष्टस्य, 1 मेव काममामरणं तिष्ठेद्गृहे कन्या इति। मेधा. नेति ब्रमः, तत्राप्युत्तमाधममध्यमानामनेकविधो दण्डः। (२) परस्त्रीगमनदोषेण पुंसो दण्डितस्य पुनः तत्र कोऽसाविह ? द्विगुण इति न ज्ञायते । किं संवत्सरेऽतीते तस्यामेवाभिशस्तस्य तस्य यथोपदेशस्य तर्हि ? चाण्डाल्या संवासे यावदेव तावदेव व्रात्ययेति । द्विगुणो दण्डः कर्तव्यः व्रात्यागमने दण्डः कल्पते । इह 'सहस्रं त्वन्त्यजस्त्रियमि'ति । व्रातः पूगः संघः तेन चरति | चाण्डाल्या सह निर्देशात् 'सहस्रं त्वन्त्यजस्त्रिय' इति पंश्चली, कर्तव्यं, अथवा बातमर्हति व्रात्येत्यस्तु यकारो चण्डालीगमनतुल्य एव, स पुनः संवत्सरेऽतीते तामेव दण्डादिः । 'का च बातमर्हति ? याऽनेकपुरुषोपभोग्या व्रात्यां गच्छतो द्विगुणो दण्डः कार्य इति । चण्डालीपुंश्चली सा हि पुरुषव्रातमर्हति । अथवाऽनेकपुरुष- गमने दण्डः 'सहस्रं त्वन्त्यजस्त्रियमि' ति चण्डालीं स्वामिका ग्रामस्य दास्यश्च व्रात्याः। ये तद्वाहहीनां संवत्सरेऽतीते तामेव चण्डालीं पुनर्गच्छति तदा वात्यां मन्यन्ते, तेषां मते न मुख्यः शब्दार्थः। अयं द्विगुणः कर्तव्यः।
गोरा. हि व्रात्यशब्दः स्मृतिकारैः सावित्रीपतितेषु प्रयुक्तः, (३) वस्तुतो दुष्टस्य लोकैरभिशस्तस्य संवत्सरपर्यन्तं न च स्त्रीणां तत्संभवः। अथ स्त्रीणां विवाहश्च तदापत्ति- तच्छोधनमकुर्वतस्तद्दोषार्हदण्डाद्विगुणो दमः। व्रात्यया वानादुपनयनं, तद्धीनपुरुषवद्वात्या, गौणस्तर्हि न | योषिदुपनयनस्थानीयविवाहकालेऽपरिणीतया कन्यया मुख्यः । यदि नामोपनयनशब्दोऽनुपनयने बिबाह प्रवृत्तरजसा सकूसंयोगे तेन व्रात्यया सकृत्संबन्धमात्रेण प्रयुक्तः तथाप्युपनयनहीनो व्रात्य इत्युक्ते न विवाहहीन । तज्जातीयगमनदण्डाद्विगुणो दण्ड इत्यपेक्षितम् । न तु इति प्रतीयते । यथाऽसिंहोऽयं देश इत्युक्ते न सिंह- संवत्सराभिशस्तस्येत्यत्राप्यन्वयः । प्रायश्चित्तं तु पृथगेशब्दस्य माणवके प्रयुक्तस्यापि देशस्यामाणवकत्वं वाचरणीयम् । एवं चाण्डाल्यापि संवासे तावदेवेत्रि
व्रात्यया सह संवासे सर्वातिशयितो द्विगुणीभतो . (१) मस्मृ. ८१३७३, मेधा. राभि (रेऽभि); विर.
दण्डस्सायामेव दण्डः। प्रायश्चित्तं त्वन्यदेवेत्यर्थः। मवि. ३९४; विचि. १७८ तावदेव (वा स एव ); न्यनि. ४०१; दवि. १६१ : १७८ उत्त. समु. १५४ चाण्डा (चण्डा). x मच. गोरावत् । * भाच. मविवत् । ..चरितं पुं. २ (वा.).
. . १त एव. : २ (इति)...