________________
१८६२
व्यवहारकाण्डम्
|
(४) परस्त्रीगमनेन दुष्टस्य पुंसो दण्डितस्य च संव त्सरातिक्रमेणाभिशस्तस्य पूर्वदण्डाद्विगुणो दमः कार्यः । तथा प्रात्यजायागमने यो दण्डः परिकल्पितः चाण्डाल्या . सह निर्देशाच्चाण्डालीगमनरूपः, तथा चाण्डालीगमने यो दण्डः सह यन्त्यजस्त्रियम्' इति संवत्सरे स्वतीते यदि तामेव प्रात्यजायां तामेव चाण्डालीं पुनर्गच्छति
I
तदा
द्विगुणः कर्तव्यः । एतत्पूर्वस्यैवोदाहरणद्वयं ब्रात्यजायागमनेऽपि चाण्डालीगमनदण्डप्रदर्शनार्थम् । सर्वस्यैव तु पूर्वाभिशस्तदण्डितस्य संवत्सरातिक्रमे पुन स्वामेत्र गच्छतः पूर्वस्माद्विगुणो दण्डो योद्धव्यः। ममु.
।
व्याख्यातम् । मात्या प्रभ्रष्टधर्माचारा 'अनुपपद्मकर्मधर्माचारा व्रात्या' इति हारीतोक्तेरिति रत्नाकरः । लक्ष्मीधरोऽप्याह ब्रात्या अत्यन्तदुराचारा धन्धोप जीविप्रभृतय इति । अतिक्रान्तविवाहकाला कन्येति हल्दायुधः । एवमेव मनुटीकायां नारायणः। कुल्लूभट्टस्तु ब्रात्यजाता व्रात्येत्याह । व्रात्यां चाण्डाली च गत्वाऽदण्डितस्य वत्सरान्त एव गच्छतः 'सहस्रं स्वन्त्यजस्त्रियम्' इति मनूक्तो दण्डो गुणः कार्यइति मनस्तस्यैवेदमुदाहरणद्वयम् । तच्च- व्रात्यागमने चाण्डालीगमनदण्डप्राप्त्यर्थमिति कुल्लूकभट्टः । नारायणवाह वाहकालेऽप्यपरिणीत प्रतरजमा सकृत् संयोगमात्रेण तज्जातीयगमनदण्डात् द्विगुणो दण्ड न त्वन्यत्रापि संवत्सराभिशस्तस्येत्यस्यान्वय इति । यः स्वरूपती बुझे वर्षावच्छिनपरस्त्रीगमनेननिरतः
स्त्वाह
(५) संवत्सराभिशस्तस्येति यत्राभिगमे यो दण्ड उक्तः, संवत्सरव्यापकश्चेत् तन्मृडो दण्डो द्विगुणो ग्राह्यः । एवञ्च समयाधिक्यमादायैव तदनुसारेणेति परमार्थः । तथा 'प्रत्यया सह संवासे चाण्डाल्या तावदेव तु ।' आल्या धर्मभ्रष्टाचारा 'अवसन्नमंघम सिदनि जात्यां चाण्डालीमनिगच्छति तस्य वर्षा हातोक्ते । हत्ययुधस्तु प्रात्यातिक्रान्तविवाहकाला परदारगमनदण्डाद्विगुण ण्डइति कल्पतरगरमः । कन्येत्याह । विर. ३९४ तथा 'मौज प्राणान्तिके ब्राह्मनस् (६) आदी परस्त्रीगमनदोषेण दुष्टस्य संवत्सरोपरि इतरेषां तु वर्णानां दण्डः प्राणान्तिको ॥ भवेत् तस्यामेवाऽभिशस्तस्य प्रथमदमाद्विगुणदमः । त्रात्यये यणाभिगमे प्राणान्तिको दण्ड उक्तस्तत्र ब्राह्राणस्य त्यादि । वात्या वात्यजाता । वात्यश्च भ्रष्टधर्माचारः । शिरोमण्डनमेव दण्ड इत्यर्थः । दवि. १६४-२ 'अवसन्नकर्मधर्माचारो व्रात्यः' इति हारीतवचनात् । शूद्रो गुप्तगुप्तं वा जातं वर्णमावसन् । 'वाया अतिक्रान्तविवाहकाला कन्या' इति वायुः । अगुतमङ्गसर्व वैगुनं सर्वेण हीयते ॥ अगुप्तमङ्गसर्वत्वैर्गुप्तं जात्यागमने चाण्डालीगमने च दमः सहस्रपणरूपः स एक पुनर्गमने द्विगुणः कार्यः । तेन सर्वत्रैव सजातीयव्यभिचारे सत्यभ्यासे द्वितीये प्रथमदण्डद्वैगुण्यमित्यर्थः । विचि. १७९
,
(१) मस्मृ. ८ ३७४ [ गुप्तमङ्ग ( गुप्ते चाङ्ग) Noted by Jha ]; मेधा. सर्वस्वैर्गु ( सर्वस्वी गु); मिता. २।२८६६ अप. २२८६ अ... (अगुमेका सर्वस्वी मुझे ) मवि.
(७) यत्राभिगमे यो दण्ड उक्तः संवत्सरख्यापके तस्मिन् द्विगुणो ब्राह्यः । एतच समयाधिक्यमादाये. तदनुसारेणाधिको दण्ड इति परमार्थ इति रत्नाकरः । कल्पतरी तु व्याख्यातम् संवत्सरमनेनोपभुक्ता पर स्त्रीति यस्याभिशापः स संवत्सराभिशस्तस्तस्य संवत्सर
मुपभुक्तायां यो दण्ड उक्तः स द्विगुणः स्यात् । दुष्टस्पेति न केवलमभिशस्तस्य किन्तु दुष्टस्य स्वरूपतोसे दोषभान इति । मनुटीकायां तु परस्त्रीगमनदोषेण दुष्टस्य पुंसो दण्डितस्य संवत्सरातिक्रमे पुनस्तस्वामेवा भिशस्तस्य पूर्वदण्डात् द्विगुणो दण्डः कार्य इति
;
...स्खे ( अनुकारी); स्मृच २२२ (सर्वस्वी गु); विर. १९६ अपवत् पमा. ४६६ क्वित् रत्न. १२१ विचि. १७९ ) सन (विशम्) दबि ( = वसन् ); १७२ अगु... गुप्तं ( अगुप्तेऽनेक सर्वस्वैर्गुप्ते) कल्पतरौ तु 'अगुप्तमङ्गसर्वस्वी गुप्तं सर्वेण हीयते' इति पाठः; सवि. ४७० बसन् (विशेत्) उत्तरायें (मी सर्व अंगुली मात्र कम् ) हारीत: ; ब्यप्र. ४०० अपवत्; व्यउ १३६ जातं ( जात्यं) वसन्
जयं बस (विशेष) शेषं अपनत् व्यम. १०६ समझने(सिस्वंगु बिता. ८०४०५ अगु... (भ लिङ्गसर्वस्वं र्गुप्तं का सर्वस्य गुप्ते) बाल २२८६ उत्त सेतु २६८ (विशन्) अ... कासमु १५५ ( अगुप्तैकाङ्गसर्वस्वैर्गुप्ते); गुप्तमगुप्तं ( गुप्तामगुप्तां ) तमङ्गसर्वस्वैर्गु ( तं लिङ्ग सर्वस्वीगु ).
5