SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ स्त्रीसंग्रहणम् १८६३ (१) शूद्र आचाण्डालात् , गुप्तं वर्ण द्वैजातं द्विजा- | एकमङ्गं लिङ्गमेव, सर्वाङ्गच्छेदो वध एव । एकमूलतीनां स्त्रियः, आवसन् मैथुनेन गच्छन् , रक्षिता भी- | त्वानरोधात् । दवि. १७२ दिभिः, स नियमेन दण्ड्यः । को दण्ड इति चेदगुप्तां । (७) द्वैजातं द्विजातिसंबन्धिनं वर्णमावसन् रक्षाचेद्गच्छत्यङ्गसर्वस्वी हीयते । अङ्गं च सर्वस्वं च तद्वान्, युक्तां द्विजातिस्त्रियं गच्छन् । अत्र द्विजातिशब्दः क्षत्रियकेन हीयते ? प्रकृतत्वात्ताभ्यामेव, अन्यस्यानिर्देशाद्विशेष- वैश्यस्त्रीविषयो ब्राह्मण्या उक्तपूर्वत्वात् । अगुप्ते रक्षास्यानुपादानात् , अपराधानन्तरमेवाङ्ग, गुप्तं चेद्गच्छति, रहितद्विजातिस्त्रीगमने एकाङ्गसर्वस्वेन च हीयते । सर्वेण हीयते, नैकेनाङ्गेन, यावच्छरीरेणाऽपि, हान्युद्देशे- एकाङ्गेन हस्तादिना सर्वन च हीयते, अगुप्तैनाङ्गच्छेदनसर्वस्वहरणमरणान्युपदिष्टानि भवन्ति, हानि- | काङ्ग्रेत्यत्र शाकल्यमतेन यकारलोपे कृते छन्दोनरस्य कर्तव्येत्यर्थः । तथा च गौतमः- 'आर्यस्त्र्य- साराद्यकारलोपस्यासिद्धत्वमनादृत्य वृद्धिविधानं, गुप्ते भिगमने लिङ्गोद्धारः सर्वस्वहरणं च । गुप्तां चेत् ।' रक्षितद्विजातिस्त्रीगमने सर्वेणाङ्गेन सर्वस्वेन च हीयते । मेधा. xनन्द. (२) शूद्रो यदि भर्चा रक्षितामरक्षितां वा पुनर्गच्छेत्तदा 'वैश्यः सर्वस्वदण्डः स्यात संवत्सरनिरोधतः । स्त्री अरक्षितां गच्छन् लिङ्गच्छेदसर्वस्वापहाराभ्यां योज- सहस्रं क्षत्रियो दण्ड्यो मौण्ड्यं मूत्रेण चाहति ॥ नीय: । रक्षितां पुनर्गच्छन् शरीरधनहीनः कर्तव्यः । (१) वैश्यस्य सर्वस्वदण्ड उक्तः । इह तु साहचर्यात् कार्यानबन्धापेक्षया दण्डस्य गुरुलधुभावः कल्पनीयः। सत्यपि द्विजातित्वे न वैश्यस्य समानजातीयागमे * गोरा. दण्डोऽयं, किं तर्हि ? ब्राह्मगक्षत्रिययोरेव । एवं क्षत्रियस्य (३) द्वैजातं वर्ण द्विजातित्रयस्य स्त्रियः । अगते, ब्राह्मणीगमने सहस्रं मौण्ड्यं च मूत्रेण, उदकस्थाने बाहायेकाङ्गकर्तनं सर्वस्वग्रहणं चेत्येकाङ्गसर्वस्वं, तद्वान- गर्दभमूत्रं ग्रहीतव्यम् । अन्ये व्याचक्षते । अन्यस्यानुगुप्तकाङ्गसर्वस्वी। सर्वेग शरीरेण हीयते वियोज्यते। पादानात् समानजातीय एव संवत्सरनिरोधनेन | दण्डाधिक्यं यदि संवत्सरमवरुद्धं करोति ततोऽयं दण्डः । - (४) गुप्तायां संग्रहे तु सर्वेण लिङ्गेन शरीरेण च आद्यमेव तु व्याख्यानं न्याय्यम् । न च सनहीयते इति । xस्मृच. ३२२ हीनोत्तमानां कथं समदण्डत्वमिति वाच्यम् । यत उडतं (५) द्वैजातं वर्ण द्विजस्त्रियमावसन्नभिगच्छन्नगुप्तै- 'सर्वेषामेव वर्णानां दारा रक्ष्यतमाः सदा' इति। मेधा. काङ्गसर्वस्वी अगप्तायामेकाङ्गेन सर्वस्वेन च हीयते।। (२) वैश्यो गप्तब्राह्मणीगमने संवत्सरबन्धने च सर्वेण अङ्गेन सर्वस्वेन च । विर. ३९६ । स्थाप्यः सर्वस्वं दण्डनीयः । क्षत्रियागमने वैश्यस्य (६) कल्पतरौ तु –'अगुप्तमङ्गसर्वस्वी गुप्तं सर्वेण 'वैश्यश्चेत् क्षत्रियां गुप्तां' इति वक्ष्यति । क्षत्रियो गुप्तहीयते' इति पंठित्वा अगुप्तमरक्षितं अङ्गसर्वस्व- ब्राह्मणीगमने सहस्रं दण्डनीयः । शिरोमुण्डनं खरमत्रेसहितो हीयते। तेन येनाङ्गेनापराध्यते तेन सर्वस्वेन च णास्य कार्यम् । *गोरा. हीयते इत्यर्थः। रक्षितं तु व्रजन् सर्वेणाङ्गेन हीयते (३) संवत्सरनिरोधः संवत्सरं बन्धनागारे तस्य इत्यत्र इति व्याख्यातम् । एतन्मते रक्षिताभिगन्तुः सर्व x भाच. द्विजातिपदं नन्दवत् । शेषं गोरावत् । स्वग्रहणं नास्ति । शुद्रस्येत्यनुवृत्तौ गौतमः-'आर्यस्य * ममु., विचि., दवि., मच. गोरावत् । भिगमने लिङगोद्धार: सर्वस्वग्रहणं च । गुप्ता चेद्वधोऽ (१) मस्मृ. ८।३७५; व्यक. १२६ स्वदण्डः (वं धिकः ।' आर्यस्त्री त्रैवर्णिकस्त्री। एतद्दर्शनात् पर्ववाक्ये दण्ड्यः ) धतः (धितः ) पू. स्मृच. ३२२ धतः (धितः); * मिता., अप., ममु., पमा., विचि., व्यप्र., व्यम., ! विर. ३९१ पैश्यः (वैश्ये ) पू. : ३९६ स्मृचवत् ; विधि. विता. गोरावत्। १८० (=) सर्वस्वदण्डः (सहस्रं दण्ड्यः ); दवि. १६९ ___x शेषं गोरावत् । मूत्रेण ( शूद्रस्य); बाल. २।२८६; समु. १५५ स्मृचक्त . व्य. कां. २३४
SR No.016115
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 03
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1941
Total Pages758
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy