________________
१८६४
व्यवहारकाण्डम्
स्थापनं कृत्वा सर्वस्वं दण्ड्य इत्यर्थः । एतच ब्राह्मणी- 1 (४) पञ्चशतं कुर्यात्पञ्चशतकार्षापणदण्डेन दण्डयेतरगुप्तागमने वैश्यस्य । मूत्रेण मुण्डनं नरमूत्रेणा शि कृत्या मुण्डनम् ।
दित्यर्थः । . स्मृच. ३२२ (५) अरक्षितां तु ब्राह्मणीं यदि वैश्यक्षत्रियो गच्छतस्तदा वैश्यं पञ्चशतदण्डयुक्तं कुर्यात् । क्षत्रियं पुनः सहस्रदण्डोपेतम् । वैश्ये चायं पञ्चशतदण्डः शूद्राभ्रमादिना निर्गुणजातिमात्रोपजीविब्राह्मणीगमनविषयः । तदितरब्राह्मणीगमने वैश्यस्यापि सहस्रं दण्ड एव । + ममु.
मवि. (४) निरोधत: कारागृहनिरुद्धः । इच्छन्त्यां ब्राह्मण्यां वर्तमानयोर दण्डः | X नन्द. ब्राह्मणीं यद्यगुप्तां तु गच्छेतां वैश्यपार्थिवौ । वैश्यं पञ्चशतं कुर्यात् क्षत्रियं तु सहस्रिणम् ॥ (१) अगुप्ता व्याख्याता । भ्रष्टशीलाऽनाथा च । तगमने वैश्यं पञ्चशतं कुर्यात् । करोतिः प्रकरणाद्दण्डने वर्तते । दण्डयेदित्यर्थः । पञ्च शतान्यस्येति पञ्चचतः । बहुब्रीहित्ययः । तथा कर्तव्यं यथा पञ्चशतान्यस्व भवन्ति । किं यदधिकं तत्तस्यापहर्तव्यमित्यर्थः १ नेति ब्रूमः । तथा सति यस्य पञ्च वै शतानि धनं वान्यूनं तस्य दण्डो न कविदुक्तः स्यात्, कस्तीर्थः पञ्चशतं कुर्यादिति । दण्डाधिकाराद्दण्डं पञ्चशतसंबन्धिनं कुर्यात् । एवं सहस्रिणं क्षत्रियमिति । सहस्रमस्यास्ति दण्डो, न गृहे धनम् । अङ्गसर्वस्वीति व्याख्येयं तथा कर्तव्यं यथाङ्गं सर्वस्वं च तस्य दण्डो भवति । क्षत्रियस्याधिको दण्डो, रक्षाधिकृतो रक्षति तत् पुनः स एवापराध्यति ।
1
मच.
(६) अगुप्ताविषयकमाह-- ब्राह्मणीमिति । पञ्चशतं पञ्चशतानि दण्डनीयत्वेनास्य सन्तीति तादृशं वैश्यं कुर्यादेयं क्षत्रियं सहखिणम् आदी क्षत्रियमुक्तामन्यथा न वैश्यस्य दण्डलघुता बहुभोग्यत्वेन प्रायश्चित्तलघुत्यादतो गच्छेतामिति साहित्यमुक्तम् । वैश्यं सहसित्रमिति मेधातिथिः । शूद्राभ्रमादिति पञ्चशतमिति कुल्लूकः । धनदण्डमात्रमंत्र | उभावपि तु तावेव ब्राह्मण्या गुप्तया सह । विप्लुतौ शूद्रवद्दण्ड्यौ दग्धव्यौ वा कटाग्निना ॥ (१) तावेव क्षत्रियवैश्यौ गुप्तया ब्राह्मण्या विप्लुतौ कृतमैथुनौ मैथुनप्रवृत्तावेव मैथुनप्रवृत्तावेव विप्राद्रवद्दण्ड्यो 'मुझे सर्वेण हीयते' इति । दग्धव्यौ वा कटाग्निना वाशब्दो वधप्रकारविकल्पे, वधविकल्पे न । न हि शूद्रस्य गुप्ते यधादन्यो दण्ड आग्नातः । मेधा. (२) तावेव द्वावपि क्षत्रियवैश्यौ रक्षितया ब्राह्मण्या सह कृतमैथुन शूद्रवत् 'गुसे सर्वेण हीयते' इति दयो । कटाग्निना वा सर्वथा दग्धव्याविति चात्यन्त श्रोत्रियदारगुप्पवाह्मणीविषयं दण्डगुरुत्वात् । 'वैश्यः सर्वस्वदण्ड्यः स्यात् सहस्रं क्षत्रियस्तथा' इत्युक्तत्वात् । * गोरा. (२) सूद्रवद्दण्डवौ एकाङ्गच्छेदसर्वस्वग्रहणाभ्याम् । कटाग्निना शवामिना । x मबि. + विचि. ममुवत् । * ममु., विचि, दवि. गोरावत् । X भाच. मविवत् ।
। मधा.
"
(२) अरक्षित पुनर्ब्राह्मणी यदि वैश्यत्रियो गच्छेतां तदा वैश्यः पञ्चशतं दण्ड्यः । क्षत्रियं पुना रक्षाधिकृतत्वाद्वैश्यादधिकदण्डः सहस्रदण्डोपेतः कार्यः। गोरा.
(१) मस्मृ. ८।३७७; मिता. २।२८६ तु (हि ); अप. २।२८६; स्मृच. ३२२; विर. ३९६ विप्लुतौ ( गुप्तां चेत् ) ड्यौ (ण्ड्यो ) व्यौ ( व्यो ) उत्त; पमा ४६५; रत्न. १३१ मितावत् विचि. १८० () (च) वा (तु) दवि. १६९; वीमि २।२८६ मितावत् ; व्यप्र. ४०० मित्रात् यम १०६ मत वित्ता. ८०३ सेतु. २६८ विरवत्, उत्त.; समु. १५५.
(३) पञ्चशतं दण्डम् | क्षत्रियं सहस्रिणमिति । तस्य रक्षाधिकृतत्वादधिको दण्डः । अन्ये तु पञ्चशतं पञ्चशतशेषमात्रवित्तम् । सहस्रिणं सहस्रमात्रशेषवित्तमियाहुः ।
मवि. * नन्द. गोरावत् ।
X भाच. यथाश्रुतार्थः ।
(१) मस्मृ. ८।३७६ [ यद्यगुप्तां तु ( यद्यगुप्तायां ) Noted by Jha ]; मिता. २।२८६ गच्छेतां (सेवेतां ); अप. २।२८६; स्मृच. ३२२ यद्यगुप्तां तु ( तु यदाऽगुप्तां ); विर. ३९६ गच्छे... वौ ( सेवेयातामिति स्थिति: ) पू . ; पमा. ४६५; रत्न. १३१ स्मृचवत् ; विचि. १८०; दवि. १६९; सवि. ४७० स्रिणम् (स्रकम् ) शेषं मितावत् ; वीमि. २।२८६ मितावत्; व्यप्र. ४०० मितावत्; व्यम. १०६ स्मृचवत्; विता. ८०३ मितावत् सेतु. २६८ विरक्त्; समु. १५५ त्रिणम् (स्रकम् ).