________________
स्त्रीसंग्रहणम्
१८६५
(४) शूद्रवद्दाड्यौ. लिङ्गेन धनेन शरीरेण हीनौ । भर्तारमिति । भर्तारं लङ्घयेत्रतिविशेषलोभेन त्यजेकार्यावित्यर्थः।
. स्मृच,३२२ न्नाशयेद्वा । ननु तत्त्यागे जीवनं कुत इत्यत्राह । ज्ञाति: (५) गुप्तायां तु तस्यां समेत्य गमने शूद्रवद्दण्डेन सत्कुलप्रचुरधनादियुक्तपित्रादिः, गुणः सौन्दर्य पुंजोविकल्पमाह- उभावपीति । विप्लुतौ कृतमैथुनौ। षणादि ताभ्यां गर्विता दर्पिता । तां श्वभिरेव खादयेत् । शूद्रवच्छरीरसर्वस्वं. वैश्यस्य क्षत्रियस्याङ्गसर्वस्वमिति संस्थाने संस्थाप्यते मार्यतेऽत्रेति वधस्थले बहुसंस्थिते भेदः । अगुणवद्राह्मणीविषयको दण्डः, दाहस्तु गुणव- बहुजनाकीर्णे तां दृष्ट्वा यथाऽन्याः न कुर्युरिति भावः । ब्राह्मणीविषयः । कटाग्निना शरपत्रेण । तत्रापि 'लोहित
मच. दर्भः संवेष्टय क्षत्रियः, वैश्यस्तु शरपत्रैरिति वसिष्ठोक्तेः । . (५) अथ स्त्रीणां व्यभिचारे दण्डमाह--भर्तारं
मच. लङ्घयेदिति। लङ्घयेन्द्यभिचरेत्, ज्ञातिगुणदर्पिता भरि विलक्ष्य अन्यपुरुषगानिन्याः स्त्रियाः तलग्नपुरुषस्य | ज्ञातिगुणेन पित्रादिसकाशाल्लब्धस्त्रीधनादिगौरवेण,
स्त्रीगुणेन सौभाग्यसौन्दर्यादिना च गर्विता बहुसंस्थिते पदान की जातिगणदर्पिता। बहुभिर्जनवृते, संस्थाने वध्यघातस्थाने अथवा बहुभिः ' तां श्वभिः खादयेद्राजा संस्थाने बहसंस्थिते ॥ पुरुषैरारूढे ऊरुमूलप्रदेशे।
नन्द. (१) लङ्घनं भर्तारमतिक्रम्यान्यत्र पुरुषे' गमनं, पुमांसं दाहयेत्पापं शयने तप्त आयसे । तच्चेत् स्त्री करोति दर्पण-बहवो मे ज्ञातयो 'बलिनो | अभ्यादध्युश्च काष्ठानि तत्र दह्यत पापकृत् ।। द्रविणसंपन्नाः, स्त्रीगुणो रूपसौभाग्यातिशयसंपत्, किमनेन (१) योऽसौ पल्ल्या जारः स आयसे लोहशयने शीलरूपेणेत्येवं- दर्पण । तां श्वभिः खादयेद्यावन्मृता। तप्तेऽग्निसमे कृते दाहयितव्यः । तत्र च शयनस्थितस्य संस्थानं देशः। बहवः संस्थिता यत्र जनाश्चत्वरादौ। काष्ठानि वध्यघातिनोऽभ्यादध्युरुपरि क्षिपेयुः ।
मेधा. यावत्काष्ठप्रहारैरग्निज्वालाभिः शयनतापेन च मृतः । (२) या स्त्री बलवदान्यपित्रादिबान्धवदर्पण रूप
मेधा. वैदग्ध्याद्गुणगणगर्विता पूर्व च भर्तारं पुरुषान्तरकरणेन | (२) तं दर्पिताजारं पुरुषं दाहयेदिति । तं पापउलङ्घयेत् 'तां राजा बहुजनाकीणे प्रदेशे श्वभिर्भक्षयेत् । कारिणं पुरुषं अयोमये शयने अग्निज्वलिते राजा दाह
गोरा, येत् । काष्ठानि निक्षिपेयुः यावदसौ पापकृद्दग्ध: स्यात् । (३) लङ्घयेदन्यपुरुषगमनेन पित्रादिज्ञातिदर्पिता
* गोरा. स्त्रीणां गुणैश्च दर्पिता स्त्री। बलेति क्वचित्पाठः, तत्रापि (३) तस्य उपपतेर्दण्डमाह-- पुमांसमिति । पापं बलं गुण एव । संस्थाने सभायां, बहुसंस्थिते बहुभिरधि- पापिनमिति वक्तव्ये अत्यन्तपापख्यापनार्थम् । शयने ष्ठितायाम् ।
मवि. | अधोनिवेशनसाम्यात्तप्ते प्रज्वलिते। यथाऽर्धदग्धो न (४) स्त्रीप्रसङ्गेन तस्याः प्रकारान्तरेण दण्डमाह- पलायते तथा कुर्यादित्याह-अभ्यादध्युरिति । तस्माद्द
हेतु अब्राह्मणं चेत् । ब्राह्मणं चेद्विवासयेदेव 'न जातु x मम., विर., विचि. गोरावत् । (१) मस्मृ. ८१३७१; व्यक. १२७ स्त्री शाति (शातिस्त्री ); ___* ममु., निर., विचि., दवि. गोरावत् । मवि. 'गुण' इत्यत्र 'बल' इति पाठः; स्मृच. ३२३ व्यकवत् ; (१) मस्मृ. ८।३७२, गोरा. पुमांसं (पुरुषं); अप. विर. ३९९ व्यकवत् ; विचि. १७८ (=) गुण (बल); २।२८६ पुमांसं दाह (पुमान्संदाह ) दध्यु (दद्यु); व्यक. स्मृचि. २८ विचिवत् ; दवि. १७४ व्यकवत् ; सेतु. २७३ १२६; विर. ३९१ पुमांसं दाह ( पुंसां संदाह ) पू. : विचिवत् ; समु. १५५ स्त्री शाति ( जातिस्त्री); विव्य. ५४ ३९२ तत्र ( यत्र) उत्त.; विचि. १७८ (= ) दध्यु (दद्य); तु स्त्री ज्ञातिगुण (स्त्री पित्रादिवल) नारदः,
स्मृचि. २८; दवि. १६६ पू. : १७५ अभ्यादध्यु (अस्या १ षाग.
दद्यु); समु. १५५ विचिवत्. .'