SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ १८६६ व्यवहारकाण्डम् मचा ब्राह्मणं हन्यादिति उदर्कनिषेधात् । मच. (१) जातिधनशीलविद्यानामन्यतमेनापि पितृकुला(४) ब्राह्मण्याः शुद्रगमनेऽयं दण्डः ब्राह्मण्यां दूष- दुत्कृष्टं भजन्तीं प्रवर्तितमैथुनां न किंचिद्दण्डयेत् । थितु: शूद्रस्य दण्डमाह- पुमांस दाहयेदिति । पुमांस कन्यायाः स्वातन्त्र्याभावात्तद्रक्षाधिकृतानां पित्रादीनां शूद्र दाहयेद्दह्येत भस्मीक्रियेत । नन्द. दण्डे प्राप्ते प्रतिषेधः । जघन्यं जात्यादिभिहीन सेवमानां (५) काष्ठानि आज्येन अभ्यादध्युः अवसिञ्चेत्, मेथुनायानुकूलयन्तीं संयतां निवृत्तक्रीडाविहारां कञ्चुकितत्र दह्येत पापकृत् । भाच. भिरधिष्ठितां पितृगृह एवं वासयेद्यावन्निवृत्ताभिलाषा कामाभिपातिनी या तु नरं स्वयमुपव्रजेत् । संजाता । अथ हीनजातीये निवृत्तप्रीतिविशेषा तदा राज्ञा दास्ये नियोज्या सा कृत्वा तद्दोषघोषणम् ।। आऽन्त्योच्छ्वासात्सयतैव तिष्ठेत् । मेधा. सवर्णासवर्णादिकृते कन्यादूषणे दण्डविधिः (२) उत्कृष्टं पुरुषं कन्यां सेवमानां न किंचिदपि योऽकामां दूषयेत्कन्यां स सद्यो वधमर्हति । सकामां दूषयंस्तुल्यो न वधं प्राप्नुयान्नरः ॥ पितृगृहे स्थापयेत् यावदनिवृत्ताभिलाषा स्यात्, वृत्त (१) प्रासङ्गिकमिदम् । तुल्य: समानजातीयः। हीनज्ञातिसंप्रयोगाद्यावज्जीवं स्थापयेत् । *गोरा. सोऽनिच्छन्ती कुमारी दूषयेत्कौमार्यादपच्यावयेत्स्त्रीपुरुष- (३) न दापयेत् कन्यां पुरुषं च । संयतां बद्धाम् । संभोगेन सद्यस्तस्मिन्नेवाहन्यविलम्ब हन्तव्यः । सका - मवि. माया दूषणं नास्ति, कुतो वधप्राप्ति:? यच्चात्र भविष्यति (४) उत्कृष्ट उत्तमं विप्रं पुरुषं भजन्ती कन्यां तद्वक्ष्यामः । यद्यपि तुल्यवध इत्येवात्र श्रुतं, वधेऽपि किंचिद्दण्डमति न दापयेत् । जघन्यं शूद्र सेवमानां जात्यपेक्षायामवश्यम्भाविन्यां प्रत्यासत्या संबध्यते । कन्यां संयतां अवरुद्धां गृहे वासयेत् । . भाच. मेधा. उत्तमां सेवमानस्तु जघन्यो वधमर्हति । (२) यस्तुल्यजातीयोऽनिच्छन्तीं कन्यां दूषयति शुल्कं दद्यात्सेवमानः समामिच्छेत्पिता यदि x॥ गच्छति स तत्क्षणादेव ब्राह्मणवर्ज लिङ्गच्छेदादिकं (१) अकामाया दूषणे ब्राह्मणवर्जमविशेषेण हीनोवधमर्हति । सकामां दूषयंस्तुल्यो न वधं प्राप्नुयात् । । तमामां वध एव दण्ड इत्युक्तम् । सकामाया दूषणे *गोरा. रा. त्विदमाहुः । उत्तमां रूपयौवनजात्यादिभिः । जघन्योऽ(३) दूषयेत् मैथुनेन । एतच्च सजातित्वेऽपि । तुल्यः सजातीयः न वधं प्राप्नुयाद्दण्डमात्रं तु प्राप्नुयादेव । * ममु., मच., नन्द. गोरावत् । मवि. x मिता.व्याख्यानं 'दूषणे तु करच्छेद' इति याशवल्क्यवचने - कन्यां भजन्तीमुत्कृष्टं न किंचिदपि दापयेत् । द्रष्टव्यम् । पमा., सवि., व्यप्र. मितावत् ।। जघन्यं सेवमानां तु संयतां वासयेद्गृहे ।। २०२८८व्यक. १२७; विर. ४०४; विचि. १७७ नारदः, स्मृचि. २७ न किंचिदपि (किंचिद्दाप्यं न) सेव * ममु., विर., मच. गोराषत् । (सेव्य); दवि. १८४; सेतु. २७५-६ नारदः; समु. (१) मस्मृ. ८१३५८ इत्यस्योपरिष्टात् प्रक्षिप्तश्लोकोऽयम् । १५६; विव्य. ५४ नारदः. (२) मस्मृ. ८१३६४, गोरा. स सद्यो (समानां); (१) मस्मृ. ८१३६६, अपु. २२७४४१ नस्तु (न: स्त्री) मिता. २।२८८; अप. २।२८८; व्यक. १२७; विर. पू.; गोरा. दद्यात् (दाप्यः); मिता. २।२८८; अप. ४०१; पमा. ४७१; विचि. १७५-६, स्मृचि. २७; दवि. २।२८८; व्यक, १२७; विर. ४०२ समा... यदि (समा१८३; नन्द. स सद्यो (सवों); व्यप्र. ४०३, व्यउ. गच्छेत्समामपि); पमा. ४७१; विचि. १७६ (=) मनं १३८; विता. ८१७; सेतु. २७४; समु. १५६ प्राप्नुयान्नरः सेव ( मां भज) समामिच्छे (सम इच्छे); स्मृचि. २७ सेव (प्राप्तुमर्हति); विव्य. ५४ स्तुल्यो (स्वन्यो). (सेव्य) पू. दवि., १८१ पू., १८३ उत्त.; सवि. ४७२ पू.; (३) मस्मृ. ८३६५, मिता. २।२९. पू.; अप. १ नायोत्कल.
SR No.016115
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 03
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1941
Total Pages758
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy