________________
स्त्रीसंग्रहणम्
१८६७
।
स्पन्तानिकृष्टो नातिसाम्येऽपि गुणैर्वध्यः । समां तु इच्छेदिति । स्वार्थे कन्यार्थे वा । अपन्यां गृह्णीयादेव गच्छन् सकामां स शुल्कमासुरविवाह इव पित्रे दद्यात् पितुरिच्छया । य इत्यादिश्लोकत्रये एतस्योत्कृटरागो न चेदिच्छति पिता तदा राज्ञे दण्डं तावन्तम् । ननु च द्रव्यः । अन्यथा तत्कर्मगो रागं विनाऽनुपपत्तेः । मच. गान्धर्वोऽयं विवाह इच्छयाऽन्योन्यसंयोग' इति, तत्र न वक्तो दण्डः केनोक्तं गान्धर्वे नास्ति दण्डः । अत एव नायं सतीधर्मः । न चायं विवाहः, अग्निसंस्काराभावात् । यदपि शाकुन्तले व्यासवचनम् 'अमन्त्रकमनमिकमिति तद्दुष्यन्तेन कामपीडितेनैवं कृतं न चेच्छासंयोगमात्रं विवाहः स्वीकरणोपापभेदा विवाहाः, न पुनर्विवाहभेदात् वृत्तवरणं तत्र पुनः कर्तव्यमेवमिति ।
(६) तेन सकामाया दूषणे न तस्या एव दानं अकामाया दूपणे परस्प वधः पुनर्विवाहयेत्यर्थः । वधश्च ब्राह्मणभिन्नस्यैव 'न जातु ब्राह्मणं हन्यात् सर्वपापेष्ववस्थितम्' इति मनूक्तेः तस्य तु सर्वस्वहरणादि पुनर्विवाहामावे कथं मनुर्वरस्य वधं ब्रूयात् । विता. ८१७
अभिपद्य तु यः कन्यां कुर्याद्दर्पेण मानवः । तस्याशु क अङ्गुल्यै दण्डं चाईति पद्शतम् ०॥
"
3
1
अथवा ऋतुदर्शनोत्तरकालं गान्धर्वः । प्रागृतो: शुल्को दण्डो वा । अथ कन्यायाः का प्रतिपत्तिः । तस्मा एवं देवा निवृत्तानिलापा चेत्काममन्यत्र प्रति पाया। शुल्क चात्रापि सकृदुपभोगनिष्कृत्यर्थम पेय | परश्रेन्निवृत्ताभिलायो हाम्राहर्तव्यः । मेधा (२) उत्कृष्टजातीयां कन्यां इच्छन्तीमनिच्छन्तीं वा हीनजातिर्गच्छन् जात्यपेक्षया अङ्गच्छेदमारणात्मकं धमर्हति । समानजातीयां पुनरिच्छन्तीं गच्छन् यदि पिता इच्छति तदा पितुः शुल्कमनुरूपमासुरवद्दद्यान्न तु दण्ड्यः, अथ पिता नेच्छति तदा राज्ञे शुल्कपरिमाणं दाप्यः । गोरा, (३) उत्तम खोत्तमजाति कन्याम् शुल्कं पित्रे मूल्यं दयात् । अनुमन्यते यदि तस्मै दातुमिच्छेत् | अनिच्छया त्वन्यसे कन्यां दद्यात् ।
मवि.
(४) उत्तमामिच्छन्तीं समां सजातीयाम् उभयसं प्रतिपन्नद्रव्यमासुरविवाहवत् ।
शुल्कं विर ४०२
(५) कर्तु स्याह उत्तमामिति । उत्तमां उत्कृष्ट जातिं जघन्यो जातितो न्यूनः शूद्रो वधमङ्गच्छेदनमारणादिकम् | क्षत्रियादिजातिः समानजातीयां सेवमानः कंदात् शुल्कदाने पितुरिच्छेव कारणमित्याह● समु, विधि, नन्द भाच, गोराया। मच. समा ( स्वार्थ ); पृ. १३८ उत्त दिता. ८१७ भज समामिच्छेच्छे समु. १५६ विव्य मां सेव (मां भाग )
व्यप्र.
४०३; व्यउ.
सेतु २७४ मां से
१३७
मां
५४
1
(१) यद्यपि सकामा कन्या, चित्रादयस्तु तस्याः संनिहिताः ताननिच्छतोऽभिपद्याभिभूय दग बलेन किं कर्तु मे शतः, कन्यानुरागमात्राश्रितः कन्यां 'कः कुर्यात् विकुर्यात् दूषयेत् अनेकार्थः करोतिः । तस्याशु कत्ली: छेत्तव्याः अर्धागुलवः, पट्शतानि वा दण्ड्यः । अन्ये तु योऽकामां दूषयेदित्यस्यैव वचार्थस्योपसंहारोऽयमू ताडनाध्प्रभृति मारणं यावद्वधार्थः, तत्र समां निकृष्टजातीयां च दूषयन्न मार्यतेऽपि त्वङ्गुली अस्य छिद्येत । मेघा. (२) मनुष्यः प्रसा हठात् अहङ्कारेण समानां * मिताक्षराव्याख्यानं “ दूषणे तु करच्छेद ' इति याज्ञवचनेष्टत्वम् । दण्डविवेके मिताक्षराण्याख्याने सर्वनारायणावानं च समुहृतम् पमा, व्यम, विता मि
(१) मस्सु. ८1३६७ [का अगुल्यो (कल्पी अङ्गुल्यः) नार्हति ( बार्हति ) Noted by Jha ]; मिला. २१२८८ (ख) अभि ( अवि ); अप. २।२८८; व्यक. १२७ पा (य) कर (कल्वे); मवि) विर. ४०२ मविवत् ; पमा ४७०; विचि. १७६ ( = ) ष (सह्य) कत्यें अ ( कर्तेद ); व्यनि. ४०२ तस्याशु .. . ल्यो ( छेत्तव्ये अङ्गुली तस्य); दवि. १८२ अङ्गु... शतम् (चास्य दण्डः पतमहंत ) मच प ( पज्य ) इति पाठ: ; वीमि २।२८६; व्यप्र. ४०३; व्यउ. १३७ अभिपह्य तु ( अगुप्तां खलु ) क अ ( कर्तेद ); विता. ८१६ पट्शतम् (तत्समम् ) सेतु २७५ क ( कोद्र); समु. १५६ अभिषह्य ( अविषह्यां) द्दर्पेण ( द्वेषेण ) तस्या ल्यौ (ग्य व्यक्ती तस्य ).
अ
।