________________
१८६८
व्यवहारकाण्डम्
छेद्ये।
समानजातीयां गमनवर्ज अगलिप्रक्षेपमात्रेणैव नाशये- अनुरागवती कन्या तेन संयुज्यमाना कन्यात्वनिवृत्ती त्तस्य क्षिप्रमेवाङ्गुलिद्वयं कर्तनीयं दण्डं षट्शतमसौ सकामा येन विकृतीक्रियते तस्यायं दण्डः । अथवा दापनीयः।.........
___* गोरा. हस्तस्पर्शमात्रमिह दूषणं, प्रार्थनीयायाः कन्याया हस्त(३) अभिषह्य प्रसह्य, कन्यां क्षतयोनित्वेन दुष्टां स्पर्शः, मया स्पृष्टां ज्ञात्वा नान्य एतामर्थयिष्यत्यन्यकुर्यादित्यर्थः। तस्याविलम्बेनाङ्गल्यौ कन्यादृषणहेतभते स्मिन्ननुरागिणीं मन्यमानः।
मेधा. कल्यै छेद्ये।
अप. २।२८८ । (२) समानज़ातिरिच्छन्तीं कन्यामगुलिमात्रप्रक्षेपेण (४) अभिषह्य प्रसह्य कन्यां कुर्यात् योनावङगलि- नाशयन् अङ्गुलिच्छेदं न प्राप्नुयात् । किन्तु पौन:प्रक्षेपेण विवृतयोनिं कुर्यात् । कल्प्ये क] । एतच्चाधम- पुन्येन एष प्रसङ्गान्नावर्तते तदर्थ शतद्वयं दण्डं दाप्य:। जातिपुरुषविषयम् । उत्तमसमयोराह--दण्डमिति। चकारो
गोरा. वाकारार्थे । एतच्च कन्यायाश्चाकामत्वे। मवि. (३) हीनकन्याविषयमेतत् । विर. ४०३ (५) अभिषह्य अभिभूय, कुर्यात् दूषयेत् , कल्प्ये (४) रागस्य वैचित्र्यात्तथेच्छन्ती दूपयन्न दा डभागि
विर. ४०३ त्याह- सकामामिति । प्रसङ्गविनिवृत्तये पुनःप्रसक्ति(६) ऋते मैथुनं कन्यादूषकस्य अङ्गुलिच्छेदरूपं
वारणाय तेनैव तामनुरज्य यः संभोगस्तन्निवृत्तये च दण्डमाह-अभिषज्येति । अभिषज्य प्रसह्य कन्यामात्रं
प्रतिलोमजाऽनुलोमजकन्यामात्रे . धनदण्डमात्रमगुलि. धनादेर्ददगुलिप्रवेशादिना विरोधिलक्षणया तामेव
प्रक्षेपाचैरधिकदूषणाभावात् ।
मच. कन्यां क्षतयोनि कुर्यादित्यर्थः। कन्यां कुर्याद्विकुर्यादिति
(५) प्रसङ्गविनिवृत्तये इति अतिप्रसङ्गनिवारणार्थमेधातिथिः । अगुल्यौ तर्जन्यङ्गुष्ठौ । मच.
मित्यर्थः । संभोगनिवृत्त्यर्थमिति भारुचिः । सवि. ४७२ सकामां दूषयंस्तुल्यो नागुलिच्छेदमाप्नयात् ।
(६) प्रसङ्गविनिवृत्तयेऽन्यत्र पुनरेवंकरण विनिवर्तद्विशतं तु दमं दाप्यः प्रसङ्गविनिवृत्तये ॥
नाय ।
नन्द. (१) सकामामित्यनुवादः । पूर्वस्यापि सकाम- केन्यैव कन्यां या कुर्यात्तस्याः स्याद्विशतो दमः । विषयत्वात् । अभिषह्य करणे पूर्वदण्डोऽप्रकाशं चौर्य- शुल्कं च द्विगुणं दद्याच्छिफाश्चैवाप्नुयाद्दश XI वद्विशतोऽगुलीच्छेदवर्जितः। अथवा कस्मिंश्चित्पुरुषे । (१) बालभावाद्पादिद्वेषाद्वा कन्यैव कन्यां नाश__* ममु., विचि. गोरावत् ।
* ममु., विचि., सवि. गोरावत् । (१) मस्मृ. ८।३६८ [दूषयंस्तुल्यो (दुषयेद्यस्तु) - मिताक्षराव्याख्यानं 'दूषणे तु करच्छेद' इति याज्ञवल्क्यNoted by Jha ]; मिता. २।२८८ (क) दूषयंस्तुल्यो वचने द्रष्टव्यम् । दण्डविवेके मिताक्षराकुल्लूकनारायणनन्दनादी(दूषयन् कन्यां) माप्नुयात् (मर्हति), (ख) माप्नुयात् नामुद्धारः । (मर्हति); अप. २०२८८ लिच्छेदमाप्नुयात् (ली छेदमर्हनि); (१) मस्मृ. ८।३६९; गोरा. द्विगु (त्रिगु) फा (खा); ब्यक. १२७ यस्तुत्यो (यानस्तु) गुलि (गुली); विर. मिता. २१२८८ स्याद् (तु) पू. अप. २१२८८ द्विगु ४०३ दूषयंस्तुल्यो (दूषमाणस्तु); पमा. ४७० माप्नुयात् (त्रिगु); व्यक. १२७ कन्यां या ( या कन्या ) द्विगु ( त्रिगु); (मर्हति); विचि. १७७ (=); व्यनि. ४०२; दवि. विर. ४०३ त्तस्याः स्याद् (त्स्यात्तस्या); पमा. ४७०; १८४ विरवत् ; सवि. ४७२ यस्तुल्यो (यानस्तु) शेषं पमा- | विचि. १७७; दवि. १८६ द्विगु ( त्रिगुः) श्चैवा (श्च प्रा); वत् ; वीमि. २।२८६, व्यप्र. ४०३ यस्तुल्यो ( यन्कन्यां) सवि. ४७२ कन्यां या (कन्यायाः) स्याद् (तु) पू.; शेषं पमावत् ; व्यउ. १३७ दमं (पणं) शेषं सविवत् ; विता. वीमि. २।२८६ मितावत् ; व्यप्र. ४०३ भिलावत् , पू. : ८१६ व्यप्रवत् ; सेतु. २७५; समु. १५६ यंस्तुल्यो विता. ८१७ मितावत् , पू . ; बाल. २।२८८ (= ) उत्त. ; (यन्कन्यां ) शेषं अपवत् ; विव्य. ५४ यस्तुल्यो (यस्त्वन्यो) सेतु. २७६ नारदः; समु. १५६ तो दमः (तं दमम् ) द्विग शेषं पमावत् .
(त्रिगु); विव्य. ५४ च्छिफाश्चै (द्भित्त्वा चै) नारदः; १ पूर्व द.
नन्द. च्छिफा (च्छिखा).