________________
स्त्रीसंग्रहणम्
१८६९
येत्सा द्विशतं दाप्या। शुल्कश्च त्रिगुणः । किं पुनः केशवपनं दण्डोऽङ्गुलिच्छेदो वा, खरेणोद्वहन केशच्छेदशुल्कस्य परिमाणम् ? एषामन्यद्रपसौन्दर्याद्यपेक्षं पक्षे । कन्याजात्यादिभेदान्निग्राह्यभेदात् त्रैवर्णिकस्त्रीणां सौभाग्यापेक्षं च । शिफाः रज्जुलताप्रहाराः। मेधा. ब्राह्मणादिक्रमेणेमं दण्डमिच्छन्ति, मुद्राश्च कल्पयन्ति ते (२) या कन्यैव कन्यां अपरां अगुलिप्रक्षेपेण प्रमाणाभावादुपेक्षणीयाः ।
मेघा. नाशयेत्तस्या द्विशतो दण्डः स्यात् । शुल्कं वाऽसौ कन्या- (२) या पुनः स्त्री कन्यां नाशयेत् सा तत्क्षणादेव पितुर्दद्यात् , शिखाप्रहारांश्च दश प्राप्नुयात् । - गोरा. शिरोमुण्डनमनुबन्धापेक्षया अगुल्योरेव छेदनमर्हति ।
(३) अयमर्थः-- या कन्या केनापि हेतुनाऽङ्गल्या- तथा खरेण राजमागे वहनमर्हति इदं चात्र पूर्वाभ्यां दिना कन्यां क्षतयोनि कुर्यात्सा पणशतद्वयं राज्ञे दद्यात् । विकल्पिताभ्यां समन्वितम् । तथा यच्छल्क मूल्यं कन्याऽर्हति, तत्रिगुणं तस्यै दूषि- (३) स्त्री चात्र कन्याव्यतिरिक्ता वेदितव्या । तायै दत्त्वा दश शिफाश्चाप्नुयात् । रज्जुप्रहारो लता- कन्यायाः पूर्वमुक्तत्वात् ।
अप, २२२८८ प्रहारो वा शिफा ।
. अप, २।२८८ (४) स्त्री युवती । मौण्ड्यं ब्राह्मणी। खरेणोद्वहन (४) कन्या स्वयमन्यां कन्यां कुर्यात् अगुली- क्षत्रिया । इतरे अमुलीच्छेदम् ।
मवि. प्रक्षेपेण । शुल्कं कन्याशुल्कं पित्रे स्पृष्टमैथुनताशङ्कयाऽ- (५) या पुनः कन्यामगुलिप्रक्षेपेण स्त्री नाशयेत्सा न्येनापरिणयनात् । शिफा वृक्षजटाः दश दशकृत्वस्ताभि- तत्क्षणादेव शिरोमुण्डनं, अनुबन्धापेक्षयाऽगुल्योरेव स्ताडनं प्राप्नुयात् ।
मवि. छेदनं, गर्दभेण च राजमार्गे वहनमर्हति । -ममु. (५) द्विगणं द्विशतापेक्षया । . विर. ४०४ (६) योषित्कर्तृकेऽपि तस्मिन्दण्डमाह- या त्विति ।
(६) कुर्यादविषह्येत्यनुवर्तते । येन शुल्केन तां पिता स्त्रीपदमत्र क्लीबोपलक्षकं न्यायस्य तुल्यत्वात् । पूर्व तु दास्यति तत्रिगुगम् । दशशिखाश्चाप्नुयात्तस्याः शिरसि कन्यापदं गोबलीवर्दन्यायेन दण्डविशेषार्थम् । मौण्ड्यं दशशिखाश्च कारयेत् । शिफा इति वा पाठः । शिफा शिरोमुण्डनं, विकल्पश्छिद्रतारतम्यापेक्षया । अत्रापि जटा।
नन्द. पूर्वोक्ता हेतवोऽधिकं तु द्वेषमात्रम् । मच. था तु कन्यां प्रकुर्यात्स्त्री सा सद्यो मौण्ड्यमहति । (७) या तु युवती स्त्री कन्यां प्रकुर्यात् कन्यायाः अगुल्योरेव वा छेदं खरेणोद्वहनं तथा ॥ | संभोगं कुर्यात् सा स्त्री सद्यः मौण्ड्यं मुण्डस्य भावः (१) स्त्रियां कन्यानां कन्यालिङ्गं नाशयन्त्यां मौण्ड्यं । मौण्ड्यं दण्डं अर्हति । तथा खरेण गर्दभेन उद्वहनं च
पुनः अगुल्योश्छेदनं कर्तनम्।
भाच. x ममु., विचि., मच. गोराबत्।
साहसादीनां परस्त्रीसंग्रहणान्तानां दण्डनिबन्धनानां * भाच. नन्दवत् ।
पदानां उपसंहारः . (१) मस्मृ. ८।३७० ग., वा (च) [ या तु ... स्त्री यस्य स्तेनः पुरे नास्ति नान्यस्त्रीगो न दुष्टवाक। ( कन्यां प्रकुर्याद्या तु स्त्री) रेव वा छेदं (इछेदनं चैव) नमासिकटनी म राजा शाहलो
न साहसिकदण्डघ्नौ स राजा शक्रलोकभाक् ।। Noted by Jha]; मिता. २।२८८ (ख) वा (च);
__(१) यस्य राज्ञः पुरे देशे राष्ट्र स्तेनश्चौरो नास्ति अप. २।२८८ वा (च); व्यक. १२७; विर. ४०३-४ तु
स शक्रस्येन्द्रस्य लोकं स्थानं भजते स्वर्ग प्राप्नोति । कन्यां ( कन्यां वि) सा सद्यो (सद्योऽसौ) वा (च); पमा..
नान्यस्त्रीगोऽन्यस्य या स्त्री भार्याऽवरुद्धा पुनर्क, ४७०; विचि. १७७ (= ) रेव वा (रचयेत् ); दवि. १८६ सा सद्यो (सद्योऽसौ) वा (च) द्वहनं (द्धरणं);
स्त्रीग्रहणमभाया अप्यसंबन्धिन्याः प्रतिषेधार्थम् । सवि. ४७२ उत्तरार्धे (अगुल्यादेरवच्छेदः करणोद्वहनं तथा);
दुष्टवाक् त्रिविधस्याक्रोशस्य कर्ता । साहसिक उक्तः । वोमि. २०२८६ वा (च); व्यप्र. ४०३ द्वहनं (द्वासनं); ___* दवि. मविवत्। x विचि. ममुवत् । व्यउ. १३७; विता. ८१७; सतु. २७६ (=) वा (च); (१) मस्मृ. ८।३८६ ख., नौ (नो); व्यक. १२८ समु. १५६ तथा (ततः).
| विर. ४०८; विचि. २६४; दवि. ३३. सेतु. २७९.