________________
१८७०
व्यवहारकाण्डम्
दण्डेन हन्ति दण्डपारुष्यकृत् ।शक्रलोकभागिति सर्वत्रानु- (४) पञ्चानां स्तेनादीनाम् । विषये राष्ट्रे । स्वजात्येषु घङ्गः। स्तेनादीनां शरीरनिग्रहशेषोऽयमर्थवादः । मेधा. राजसु मध्ये साम्राज्यकृत् एवं कुर्वन् चक्रवती स्यादिति
(२) यस्य राज्ञो राष्ट्रे चौरपारदारिकवाक्पारुष्य- भावः । यशस्करः लोके स्वानुरूपं यशो धत्ते । मच. दण्डपारुष्याग्निदाहादिसाहसकारिणः न सन्ति स राजा
याज्ञवल्क्यः स्वर्ग व्रजेत् ।
*गोरा.
स्त्रीसंग्रहणस्वरूपम् (३) अत्रान्तरा उच्चावचाननुक्तान् कांश्चिद्राज- स्त्रीसंग्रहणाख्यं विवादपदं व्याख्यायते। प्रथमधर्मान् प्रसङ्गादाह-यस्येति । दुष्टवाक् दुष्टपारुष्यकृत् । साहसादिदण्डप्राप्त्यर्थ त्रेधा तत्स्वरूपं व्यासेन विवृतम्दण्डनो दण्डपारुष्यकृत् ।
मवि. 'त्रिविधं तत्समाख्यातं प्रथमं मध्यमोत्तमम् । अदेशकाल(४) राजाऽवश्यं स्तेनादिपञ्चसु दण्डपरो भवेदित्ये- भाषाभिर्निर्जने च परस्त्रियाः ॥ कटाक्षावेक्षण हास्य तच्छक्यमाविष्कुर्वन् आह-- यस्येति द्वाभ्याम् । अन्य- प्रथम साहसं स्मृतम् । प्रेषणं गन्धमाल्यानां धपभषणस्त्रीग: पारदारिकः । स शकलोकभाक् मृत्वेति शेषः । वाससाम् ।। प्रलोभनं चान्नपानैमध्यमं साहसं स्मृतम् ।
मच. सहासनं विविक्तेषु परस्परमपाश्रयः ॥ केशाकेशिग्रहश्चैव (१) य एते वाक्पारुष्यदण्डपारुष्यस्तेयसाहसस्त्री- सम्यक् संग्रहणं स्मृतम् ॥' स्त्रीपुंसयोमिथुनीभावः संग्रहसंग्रहणरूपाः पञ्च दोषा उक्तास्तेषु प्रवर्तमानानां णम् ।
मिता. निग्रहेण राज्ञां फलमाह-- यस्य स्तेन इति । यस्य पुरे संग्रहणलक्षणानि, परस्त्रीपुरुषसंभाषायां दण्डविधिः, वर्णभेदेन स्तेनो नास्ति दण्डभयाद्यस्य विषये चोरो नास्ति ।
संग्रहणे दण्डविधिश्च दण्डेन हन्तीति दण्डघ्नः दण्डपारुष्यकृत् । पुर इति पुमान् संग्रहणे ग्राह्यः केशाकेशि परस्त्रिया । राष्ट्रस्याप्युपलक्षणम् ।
नन्द. सद्यो वा कामजैश्चिद्वैः प्रतिपत्तौ द्वयोस्तथा । एतेषां निग्रहो राज्ञः पञ्चानां विषये स्वके। (१) राजपल्यभिगमनप्रसङ्गात् परपरिगृहीतस्त्रीसाम्राज्यकृत्सजात्येषु लोके चैव यशस्करः॥ मात्राश्रयं संग्रहणविधिमाह--पुमानिति । पुंग्रहणं पंसो
(१) साम्राज्यं परप्राणवित्तस्वातन्त्र्यं, सजात्येषु दमातिरेकार्थम् । केशाकेशिग्रहणं यन्त्रारूढग्रहणार्थम् । समानेषु मूर्धनि, राजानः सजात्या अभिप्रेतास्तेषु साद्यैर्वा कामजैनखदन्तक्षतादिभिश्चिहैः, द्वयोरेव वा मर्धन्यधितिष्ठति, तस्याज्ञाकराः संभवन्तीत्यर्थः। लोके संप्रतिपत्तौ।
विश्व. २२८७ च यशस्करः, ख्यातिमुत्पादयति । उभयत्रापि निग्रह एव (२) संग्रहणज्ञानपूर्वकत्वात्तत्कर्तुर्दण्डविधानं तज्ज्ञाकर्ता हेतुत्वात् । जनमारकोऽयं क्रोधन इति नै बदन्त्यपि नोपायं तावदाह-पुमानिति । संग्रहणे प्रवृत्तः पमान तु स्तुवन्ति ।
मेधा. केशाकेश्यादिभिलिङ्गैज्ञात्वा ग्रहीतव्यः । परस्परं केश(२) एतेषां स्तेनादीनां स्वराष्ट्र राज्ञो निग्रहः सम- ग्रहणपर्विका क्रीडा केशाकेशि । 'तत्र तेनेदमिति सरूपे' जातीयेषु मध्ये राजत्वस्य कारको लोके च ख्याते- इति बहुव्रीहौ सति 'इच् कर्मव्यतिहारे' इति समासान्त रुत्पादकः।
गोरा. इच्प्रत्ययः। अव्ययत्वाच्च लुप्ततृतीयाविभक्तिः । ततश्चा(३) साम्राज्यं समीचीनं राज्यम् । स्वजात्येषु मध्ये। यमर्थः । परभार्यया सह केशाकेशिकीडनेनाभिनवैः
मवि.
कररुहदशनादिकृतव्रणैः रागकृतर्लिङ्योः संप्रतिपत्या * ममु. गोरावत्।
(१) यास्मृ. २१२८३; अपु. २५८१६८ स्त्रिया (स्त्रियाः) (१) मस्मृ. ८१३८७ [त्सजात्येषु (त्वराज्येषु) Noted पू.; विश्व. २०२८७ स्त्रिया ( स्त्रियाः) रुद्यो वा (साथैर्वा ); by Jha]; विर. ४०८; विचि. २६४ कृत्सजात्येषु (कृत- मिता. अपुवत् ; अप.; व्यक. १२४; विर. ३८१; पमा. साजात्ये); सेतु. २८०.
४६३, रत्न. १३२ अपुवत् ; नृप्र. २०६; वीमि.; व्यप्र. १ रसग्र. २ समानस्यधिनो रा. ३ इत्युत्पादयन्ति ।. ३९८; व्यउ. १३५ अपुवत् ; व्यम. १०८ अपुंवत् ; विता. ४ (न०).
| ७९.८, राकी. ४८४ अपुवत ; समु. १५३.