________________
दण्डः १९४२,
धने चोरहृते व्यवस्था १९६२. परिशिष्टम्
स्वामिपालविवादः -
द्विजबान्धवगोकृतसंस्यभक्षणं क्षम्यम् - १९७६.
साहसम्
बालानाथधननिधिनष्टापहृतव्यवस्था
१६५२.
स्तेयम् —
साहसम् -
गर्भपातनसाहसे दण्डः; निमित्तविशेषे साहसानुज्ञा
ऋषिक्रमेण विषयानुक्रमणिका
अप्रकाशतस्करदण्ड: १७६६.
असवर्णकृतवाक्पारुष्ये दण्डाः; वाक्पारुष्यदोषाल्पत्वे अर्धो दण्डः; अनाम्नाते दण्डे विधिः १७९२.
प्रकीर्णकम् -
नृपाश्रितो व्यवहारः- राज्ञा करः कल्पनीयः; राज
प्रशंसा १९४२.
वाक्पारुष्यम्-.
स्त्रीपुंधर्मा:
देवलः
आत्महत्यादोषः; निमित्तविशेषे साहसानुज्ञा १६५१. प्रकीर्णकम् —
प्रकीर्णकम् –
नृपाश्रितो व्यवहारः-पौराणिक धर्मप्रवर्तनम् ; प्रकीनृपाश्रितो व्यवहारः- प्रायश्चित्तनिर्देशो राज्ञा कार्यः; र्णकप्रकरणोपसंहारः; पतितधनव्यवस्था १९४३. देशादिधर्मपालनम् १९४२.
उशना
निधिव्यवस्था १९६२.
बालानाथधन निधिनष्टापहृतव्यवस्था
परिशिष्टम्
ज्येष्ठपूर्व यवीयसः विवाहः १९७८.
यमः
वाक्पारुष्यम्-
- वेदाध्यायिशूद्रदण्डः १७९२.५४५.५
दण्डपारुष्यम् –
साहसम्
विषाग्निद - चौर- वधकारि - तडागभेदकादि - साहसिकेषु दण्डविधिः;साहसिकस्तेयादिकृद्ब्राह्मणदण्ड विधिः; आत्महत्यायत्न करणे दण्डः १६५२.
स्तेयम्—
अप्रकाशतस्करदण्डः; स्तेयदोषप्रतिप्रसवः १७६६.
भार्यापुत्रदासदासीशिष्यानां
वधकृद्विजदण्डः १८३५.
स्त्रीसंग्रहणम्
मातृश्वस्रादिगमने पातित्यम् ; वर्णभेदेन स्त्रीसंग्रहणें दण्डविधिः; बन्धकीगर्मने दण्डविधिः; साहसिकादिदुष्टरहितराज्यस्तुतिः १८९०.
दत्ताप्रदानिकम् -
भयदानलक्षणम् १९७३.
क्रयविक्रयानुशयः—
साहसम्
परिवृत्तेः परिवर्तनावधिः १९७५. संवर्तः
स्त्रीसंग्रहणम्-.
भारद्वाजः परिशिष्टम्
निमित्तविशेषे साहसानुज्ञा १६५३.
च दण्ड: १९४३.
दण्डपारुष्यविचारः;
स्तेयम्—
स्त्रीसंग्रहणलक्षणानि, स्त्रीसंग्रहण निर्णयश्च १८९०-९१. प्रकीर्णकम् -
नृपाश्रितो व्यवहारः — अमात्यपैशुन्ये पुरमानप्रभेदने
SL
लोकाक्षिः ( लौगाक्षः १ )
अप्रकाशतस्करदण्ड: १७६६.
वृद्धहारीतः
१८३५.
स्त्रीसंग्रहणम् —
साहसम्
निमित्तविशेषे साहसानुज्ञा; साहसिकानां दण्डविधिः
तत्र ब्राह्मणे विशेषश्च १६५३.
दण्डपारुष्यम् –
देवताब्राह्मणगुरूणां पादादिना प्रहारे दण्डविधिः
परस्त्रीसंग्रहणे दण्डविधिः १८९१. .