________________
32
व्यवहारकाण्डम् : प्रकीर्णकम्
जमदग्निः .. :: . नृपाश्रितो व्यवहारः-राशा करः कल्पनीय. १९४३. वाक्पारुष्यम् परिशिष्टम्
असवर्णेषु वाक्पारुष्ये दण्डाः १७९२. . दायभागः--
विष्णुगुप्तः स्त्रीधनविभागः; अनेकपितृकाणां द्वैमातृकाणां च |
परिशिष्टम् भागविधिः १९८८.
मानसंशा:-- लघुहारीतः
मानसंज्ञाः १९६८. परिशिष्टम्
परिशिष्टकारः वेतनानपाकर्म
दण्डपारुष्यम्- भाटकम् १९७५.
दण्डपारुष्यलक्षणम् १८३५. दायभाग:-- अविभाज्यम् ; पितृप्रसादलब्धमपि स्थावरं न भोक्त
स्मृत्यन्तरम् व्यम्; सर्वानुमत्या एव स्थावरद्विपदानां व्यवहारः | स्त्रीसंग्रहणम्१९८८.
वर्णभेदेन परस्त्रीगमने दण्डविधिः १८९१. सुमन्तुः
पीरशिष्टम् साहसम्
दत्ताप्रदानिकम्निमित्तविशेषे साहसानुज्ञा १६५३.
दानाङ्गनियमः १९७३. दण्डपारुष्यम्
स्वामिपालविवादः । परस्परं पारुष्ये दण्डविधिः १८३५.
___ सस्यनाशे दण्डः १९७६., . कण्वः
स्त्रीपुंधर्माःस्तेयम्
पतिप्रीणनं धर्मः; कन्याविक्रयनिन्दा १९७९, अप्रकाशतस्करदण्डः १७६६.
साहसम्पैठीनसिः
शूद्रस्य विप्रवद्वेषधारणे दण्डः; गर्भघातिनी तद्गन्तासाहसम्
रश्च दण्ड्याः १९८९. घातकसहायादिसाहसिकदण्डविधिः १६५३.
अनिर्दिष्टकर्तृकवचनानि वृद्धमनुः
प्रकीर्णकम्स्तेयम्
देशधर्मपालनम् १९४३.. अप्रकाशतस्करदण्डः; स्तेनालाभे हृतदानम् ।
परिशिष्टम् १७६६.
मानसंज्ञाःवृद्धकात्यायनः
मानसंज्ञाः १९६७-८. पाञ्चरात्रवैखानसानुसारि दण्डपारुष्यम्
निष्कप्रमाणम् १९६८. दण्डपारुष्ये स्वयं प्राणत्यागे न दण्डः १८३५.
दण्डमातृकागालव:
___ दण्डप्रयोजनम् ; दण्डाङ्गचिन्ता १९६९. . साहसम्
स्वामिपालविवादःनिमित्तविशेषे साहसानुज्ञा १६५४
1. सस्यनाशे दण्डः १९७६..