________________
*वेदाः राजा स्तेनं बध्नाति
...म्
धय परशुं तप्तं प्रतिगृह्णाति स न दह्यतेऽथ मुच्यते ।
शृणु -- यथा सोम्य पुरुषं चौर्यकर्मणि संदिह्यमानं निग्रहाय परीक्षणाय च उत अपि हस्तगृहीतं बद्धहस्तं आनयन्ति राजपुरुषाः । किं कृतवानयमिति पृष्टाश्व आहु:-- अपहार्षीद्धनमस्यायम् । ते च आहुः—— किमपहरणमात्रेण बन्धनमर्हति, अन्यथा दत्तेऽपि धने चौर्येण धनमपहार्षीत् इति । तेषु एवं वदत्सु इतर अपबन्धनप्रसङ्गात्; इत्युक्ताः पुनराहुः - स्तेयमकार्षीत्
- -
नाहं तत्कर्तेति । ते च आहु:- संदिह्यमानं वेत्सप्रिय वै भालन्दनमृषयोऽध्यवदन्त्स्तेना स्तेयमकार्षीः त्वमस्य धनस्येति । तस्मिंश्च अपह्नवाने इति स एतत्सूक्तमपश्यत्तेनाधिवादमपजायत्तेनाप- आहुः – परशुमस्मै तपतेति शोधयत्वात्मानमिति । स चितिमगच्छत् तदधिवादमेवैतेनापजयत्यपचितिमेव यदि तस्य स्तैन्यस्य कर्ता भवति बहिश्चापह्नुते, स एवंगच्छति ।
भूतः तत एवानृतमन्यथाभूतं सन्तमन्यथात्मानं कुरुते । स तथा अनृताभिसंधोऽनृतेनात्मानमन्तर्धाय व्यवहितं कृत्वा परशुं तसं मोहात्प्रतिगृह्णाति स दह्यते, अथ हन्यते राजपुरुषैः स्वकृतेनानृताभिसंधिदोषेण |
अथ यदि तस्य कर्मण: अकर्ता भवति, तत एव सत्यमात्मानं कुरुते । स सत्येन तया स्तैन्याकर्तृतया आत्मानमन्तर्धाय परशुं तप्तं प्रतिगृह्णाति । स सत्याभिसंध: सन् न दह्यते सत्यव्यवधानात्, अथ मुच्यते च मृषाभियोक्तृभ्यः । तप्तपरशुहस्ततलसंयोगस्य तुल्यत्वेऽपि स्तेयकर्त्रकर्त्रीरनृताभिसंधो दह्यते न तु सत्याभिसंधः ।
छाशाम्भा.
अव राजन् पशुपं न तायुं सृजा वत्सं न दाम्नो वसिष्ठम् ।
हे राजन् राजमान वरुण पशुतृपं न तायुं स्तैन्यप्रायश्चित्तं कृत्वावसाने घासादिभिः पशूनां तर्पयितारं स्तेनमिव दाम्नो रज्जोर्बत्सं न वत्समिव च वसिष्ठं मां बन्धकात्पापादव सृज विमुञ्च ।
ऋसा.
स्तेनत्वापवादः
स्तेयस्य दुष्टत्वं शपथविभाव्यत्वं च अनेनसमेनसा सोऽभिशस्तादेनस्वतो वाऽपहरादेनः। एकातिथिमप सायं रुणद्धि बिसानि स्तेनो अप सो जहारेति +॥
स्तेनो हन्तव्यः र्पुरुषः सोम्योत हस्तगृहीतमानयन्त्यपहार्षीत् स्तेयमकार्षीत् परशुमस्मै तपतेति स यदि तस्य कर्ता भवति तत एवानृतमात्मानं कुरुते सोऽनृताभिसंधोऽनृतेनात्मानमन्तर्धाय परशुं तप्तं प्रतिगृह्णाति स दह्यतेऽथ हन्यते ।
अथ यदि तस्याकर्ता भवति तत एव सत्यमात्मानं कुरुते स सत्याभिसंधः सत्येनात्मानमन्तवेदेषु विविधस्तेनस्तेयदर्शकवचनानि परः शतानि उपलभ्यन्ते । परं तेषु दण्ड्यत्वदुष्टत्वबोधकनिर्देशाभावात् तेषामत्र संग्रहो न कृतः ।
***
+ अस्य सायणभाष्यं दिव्यप्रकरणे (पृ. ४२९ ) द्रष्टव्यम् । (१) ऋसं. ७।८६ । ५. (२) मैसं. ३/२/२. (३) ऐबा. ५/३०।११. (४) छाउ ६।१६.
गौतमः
वर्णभेदेन स्तेयदण्ड: अष्टापाद्यं स्तेयकिल्बिषं शूद्रस्य ।
(१) साहसदण्डमुक्त्वा स्तेय इदानीमाह-- अष्टापाद्यमिति । स्तेयेन यदुपात्तमधर्मकारणात् तद्द्रव्यं
(१) गौध. १२/१२; मिता. २।२७५ (); मभा. ; गौभि. १२/१२; दवि. ३६ विष्णुः ; विता. ७८८; समु.
१५१.