________________
स्वयम्
सवि. ४६०
दोषा रात्रिः । कूटशासनकर्तृश्च राजा हन्यात् । कूटलेख्यकारांश्च* ।
गरदाग्निदप्रसह्यतस्करान् स्त्रीबालपुरुषघातिनश्च* | ये च धान्यं दशभ्यः कुम्भेभ्योऽधिकमपहरेयुः । धरिममेयानां शतादभ्यधिकम् * । प्रसह्यतस्करणां चावकाशभक्तप्रदांश्च
''
अन्यत्र राजाशक्तेः।
राज्ञश्वेच्चौरनिवारणे न शक्तिः, तदा ग्रामनिवासिनां आत्मत्राणाय चौररक्षणेऽपि न वध इत्यर्थः ।
वै. 'स्तनाः सर्व एवापहृतं धनिकस्य धनं दाप्याः । ततस्तेषामभिहितदण्डप्रयोगः ।
करशुल्कस्थापना
प्रजाभ्यो बल्यर्थं संवत्सरेण धान्यतः पृष्ठमंशमादद्यात्। सर्वसस्येभ्यश्च । द्विकं शतं पशुहिरण्येभ्यो वस्त्रेभ्यश्च । मांसमधुघृतौषधिगन्धपुष्पमूलफल
षष्ठ
रसदारुपत्राजिनमृद्भाण्डाश्मभाण्डवैद्लेभ्यः भागम् | ब्राह्मणेभ्यः करादानं न कुर्यात् । ते हि राज्ञो धर्मकरदाः । राजा च प्रजाभ्यः सुकृतदुष्कृतषष्ठांशभाक् ।
स्वदेशपण्याच्च शुल्कांशं दशममादद्यात् । परदेशपण्याच्च विंशतितमम् ।
स्वदेशपण्ये वणिज उत्पन्ने लाभे दशमांश राजा गृह्णीयात् । परदेशपण्ये च उत्पन्ने लाभे विंशतितममंशं गृह्णीयादित्यर्थः ।
विर. ३०४
* स्थलनिर्देशः साहसप्रकरणे (पृ. १६०९ ) द्रष्टव्यः । (१) विस्मृ. ५।८९-९० र्व एवाप ( र्वमप ) ( धनं० ); अप. २।२७५ ( धनं० ); व्यक. ११६ ( स्तेना: ० ) एवाप ( एव वाप ) ( धनं० ); स्मृच. ३१८ ( धनं० ) : ३१९ ( स्तेनाः सर्व एवापहृतं दाप्याः ) एतावदेव विर. ३३१; बिचि. १४३ ( = ); सेतु. २४४; समु. १५० अपवत् . (२) विस्मृ. ३।२२-२८.
(३) विस्मृ. ३।२९-३०; व्यक. १११ ण्याच्च ( ण्यात् ); बिर. ३०४ ण्याच्च शुल्कांश ( ण्यात् शुल्कं ); विचि. १२९ म्यकवत् ; सेतु. २९५ व्यकवत् .
ब. कां. २१०
१६७१
चौरहृतं चौरेऽलब्वेऽपि स्वामिने प्रत्यर्पणीयम्
चौहृतं धनमवाप्य सर्वमेव सर्ववर्णेभ्यो दद्यात् । अनवाप्य च स्वकोशादेव दद्यात् । शङ्खः शङ्खलिखितौ च
मानार्घस्थापन विधिः
तुलामानप्रतीमानव्यवहारार्घसंस्था नं देशद्रव्यानुरूपं प्रत्ययितपुरुषाधिष्ठितम् । प्रकाशवञ्चक- कूटतुलामानव्यवहर्त्रादिदण्डविधिः कूटतुलामानप्रतिमानव्यवहारे शारीरोऽङ्गच्छेदो वा । मानं प्रस्थादि । शारीरो मुण्डनादिरूपः । अङ्गच्छेदः कर्णादिच्छेदः । अर्थगौरवागौरवाभ्यां विकल्पव्यवस्थितिः । विर. २९८
प्रतिषिद्धभाण्डनिर्हारे । शारीरोऽङ्गच्छेदो वा दण्ड इत्यनुवृत्तौ शङ्खलिखितौ - प्रतीति । निर्हारे विक्रये । नाशितभाण्डमूल्यो यदि,
तदैवमित्यविरोधः । एवञ्च राज्ञा निषिद्धमपि राजयोग्यमपि विक्रीय यदि मूल्यदानाशक्त एवं कश्चित् स्यात्, विर. ३०१ तदा तत्राप्ययं दण्डो न्यायतौल्यात् । अप्रकाशतस्कराणां पशुपुरुषभाण्डाद्यपहारिणां दण्डविधिः राजपुत्रापहारेऽष्टसहस्रं शारीरो वा दण्डः तत्कुलीनेष्वर्ध स्त्रीपुरुषयोश्च ।
अष्टसहस्रमष्टाधिकसहस्रं, तच्च कार्षापणानाम् । तत्कुलीनेषु राजकुलीनेषु राजपुत्रव्यतिरिक्तेष्वर्ध अष्टाधिकसहस्रार्धं, स्त्रीपुरुषयोश्च राजकुलीनयोरर्ध अष्टाधिकसहस्रार्ध, शारीरो वेति विकल्पे धनवत्त्वाधनवत्त्वाभ्यां व्यवस्थां । विर. ३१८
(१) विस्मृ. ३।६६-७; व्यक ११८ चौर ( चौराप ) ( च० ); विर. ३४५ चौर मवाप्य ( चौरापहृतं द्रव्यं )
( च० ); दवि. ८८ व्यकवत्..
(२) व्यक. १११; विर. ३०२; दवि. ९७ संस्था ( स्था ).
(३) व्यक. १११; विर. ३९८; विचि. १२७ शंखः; दवि. ९०६ सेतु. २३०.
(४) विर. ३०१; दवि. ९२.
(५) व्यक. ११४; विर. ३१८; दवि. १२७ अर्थ... ... श्च ( पुत्रेष्वर्ध स्त्रीपुरुषयोः ).