________________
साहसम्
महापातकसाहसदण्डविधिः
अकुलीना राज्ञो यत्कुलं तदप्रसूताः। विर.३६९ अंथ महापातकिनो ब्राह्मणवर्ज सर्वे वध्याः। नोमयाग गया
दोषमनाख्याय कन्यां प्रयच्छंश्च । तां च
। न शारीरो ब्राह्मणस्य दण्डः । स्वदेशाद् ब्राह्मणं कृताङ्क विभृयात् । अदुष्टां दुष्टामिति ब्रुवन्नुत्तमसाहसम् । विवासयेत् । तस्य च ब्रह्महत्यायामशिरस्कं पुरुष
• पुरुष पशुपक्षिकीटतृणवनस्पतिघात-विमांसविक्रयसाहसेषु दण्डविधि: ललाटे कुर्यात् । सुराध्वजं सुरापाने । श्वपदं स्तेये। *गजाश्वोष्टगोघाती त्वेककरपादः कार्यः । भगं गुरुतल्लगमने । अन्यत्रापि वध्यकर्मणि
विमांसविक्रयी च। ग्राम्यपशुघातो कार्षापणशतं तिष्ठन्तं समग्रधनमक्षतं विवासयेत् ।
दण्ड्यः । पशुस्वामिने तन्मूल्यं दद्यात् । आरण्यकूटशासन-विषाग्निदान-प्रसह्यतास्कर्य-श्रीबालपुरुषघात
पशुघातो पञ्चाशतं कार्षापणान् । पक्षिघाती धान्यापहार-कन्यानृत-साहसदण्डविधिः
मत्स्यघाती च दश कार्षापणान् । कीटोपघाती कूटशासनकर्तृश्च राजा हन्यात् । कूटलेख्यकारांश्च ।
च कार्षापणम् । फलोपगमद्रुमच्छेदी तूत्तमसाहगरदाग्निदप्रसह्यतस्करांन स्त्रीबालपुरुषघातिनश्च ।
सम् । पुष्पोपगमद्रुमच्छेदी मध्यमम् । वल्लीये च धान्यं दशभ्यः कुम्भेभ्योऽधिकमपहरेयुः ।
| गुल्मलताच्छेदी कार्षापणशतम् । तृणच्छेद्येकम् । धरिममेयानां शतादभ्यधिकम् ।
सर्वे च तत्स्वामिनां तदुत्पत्तिम् । ये चाकुलीना राज्यमभिकामयेयुः ।
अधिकृतानामपथदान- आसनाप्रदान- अपूजासु भोजनसेतुभेदकांश्च ।
निमन्त्रणसंबन्ध्यतिक्रमेषु च दण्डविधि: प्रसह्यतस्कराणां चावकाशभक्तपदांश्च । अन्यत्र । येषां देयः पन्थास्तेषामपथदायी कार्षापणाराजाशक्तेः ।
नां पञ्चविंशतिं दण्ड्यः । आसनार्हस्यासनमदस्त्रियमशक्तभर्तृकां तदतिक्रमणी च*।
दच्च । पूजाहमपूजयंश्च । प्रातिवेश्यब्राह्मण. सेविति । शवलिखितवाक्यस्थसेतुभङ्गापेक्षयातिश- | निमन्त्रणातिकामी च । निमन्त्रयित्वा भोजनायितसेतुभङ्गोऽत्र विवक्षित इति दण्डविकल्पोपपत्तिः। दायी च । निमन्त्रितस्तथेत्युक्त्वा चामुञ्जानः
विर. ३६५ सुवर्णमाषकं, निमन्त्रयितुश्च द्विगुणमन्नम् । * स्थलादिनिर्देशः स्त्रीसंग्रहणप्रकरणे द्रष्टव्यः ।
येषामिति, येषां पन्था देयो भवति, तेषामपथदायी (१) विस्मृ. ५।१-८.
पथदायी न भवतीत्यर्थः । निकेतयितर्निमन्त्रयितः। प्राति(२) विस्मृ. ५।९-१०; अप. २।२९४ राजा हन्यात् * व्याख्यासंग्रहः स्थलादिनिर्देशश्च दण्डपारुष्यप्रकरणे द्रष्टव्यः । (राजन्यात्) का (क); व्यक. १२२ का (क).
(१) विस्मृ. ५।४५-७. (३) विस्मृ. ५।११; व्यक. १२२; स्मृच. ३२४ (२) विस्मृ. ५।९१-७ (क) णानां (ण) णनि (णे नि) (गर...रान्०); समु. १५७ रमृचवत्.
कामी (क्रमे) दायी च (दायिनश्च): (ख) णनि (णे नि) क्रामी (४) विस्मृ. ५।१२-३.
(क्रमे) दायी च (दायिनश्च) त्युक्त्वा चा (त्युक्तवान); अप. २।२६३ (५) विस्मृ. ५।१४; व्यक. १२२ चा (वा); विर.३६९; षामपथ (पां सू [व] पथ) णानां (ण) ददच्च (दत्त्वा) (णनिमन्त्र०) विचि. १६२; दवि. २६५; सेतु. ३०७.
त्युक वा चा (युक्तवान) निमन्त्र (निकेत); व्यक. १२० भपथदा (६) विस्मृ. ५।१५, व्यक. १२१ कांश्च (कृतश्च); । (मदा) णानां (ण) ति द (तिर्द) कामी (क्रमी) दायी च (दायी) विर. ३६५ व्यकवत् ; विचि. १५८ कांश्च (कृतः); दवि. ३१२ त्युक्त्वा चा (युक्तवान) निमन्त्र (निकेत); ममु. ८।३९२ (प्रातिव्यकवत्; सेतु. २५७ व्यकवत्.
वेश्यब्राह्मणातिक्रमकारी च) एतावदेव; पिर. ३५८ पञ्च (च) (७) विस्मृ. ५।१६-७; व्यक. ११७ चाव (अव); विर. चाभु (अभु) निमन्त्र (निकेत) (अन्नम्०); दवि. ३०४ णानां ३४० व्यकवत् विचि. १४६ व्यकवत् ; दवि. ८२ चाव (अव) | (ण) विंशति (विंशतिपणान् ) दच्च (दत्) णनि (णे नि) क्रामी प्रदां (दां) राजा (राज); वीमि. २।२७९ (प्रत......दांश्च०); (क्रमे) निमन्त्र (निकेत); सेतु. ३०४ (पञ्च०) चाभु (अभु) सेतु. २४९ व्यकवत्.
निमन्त्र (निकेत).