________________
१६१०
व्यवहारकाण्डम्
वेश्यब्राह्मणनिमन्त्रणातिकामी असत्यपि दोषे प्राप्ते निम- गृहभूकुड्यादिभेदन-गृहपीडाकरद्रव्यक्षेप-साधारण्यापलापन्त्रणावसरे निरन्तरगृहवासिब्राह्मणनिमन्त्रणास्वीकारी। प्रेषिताप्रदान-पितृपुत्रादित्यागादिदोषेषु दण्डविधिः ।
_ विर. ३५८ गृहकुडयादिभेत्ता मध्यमसाहसं, तच्च चतुर्वर्णानां अभक्ष्यापेयादिना दूषणे उद्यानभम्यादिदूषणे
योजयेत् । गृहपीडाकरं द्रव्यं प्रक्षिपन् पणच दण्डविधिः
शतम् । अभक्ष्येण ब्राह्मणदूषयिता षोडश सुवर्णान् । |
| साधारण्यापलापी च । प्रेषितस्याप्रदाता च ।
पितृपत्राचार्ययाज्यविजामन्योन्यापतितत्यागी च। जात्यपहारिणा शतम् । सुरया वध्यः । क्षत्रियं
न च तान् जह्यात् । शद्रप्रव्रजितानां देवे दूषयितुस्तदर्धम् । वैश्यं दूषयितुस्तदर्धमपि । पित्र्ये भोजकश्च ।
पित्र्ये भोजकश्च । अयोग्यकर्मकारी च । शूद्रं दूषयितुः प्रथमसाहसम् ।
समुद्रगृहभेदकश्च । अनियुक्तः शपथकारी । अस्पश्यः कामचारेण स्पृशन् स्पृश्यान् पशूनां पुंस्त्वोपघातकारी च। वध्यः । रजस्वलां शिफाभिस्ताडयेत् ।
. (१) तत् गहकुड्यादिभेत्ता योजयेत् प्रतिसंस्कुयात् ।
पूर्व याज्ञवल्क्येन कुड्यमात्रसंबन्धिनि भेदमात्रे दशपणापथ्युद्यानोदकसमीपेऽप्यशुचिकारी पणशतम् ।
त्मको दण्ड उक्तः, इह च गृहसहितकुड्यादिगते प्रौढतच्चापास्यात् ।
विदारणे मध्यमसाहसमित्यविरोधः। __कामचारेण स्वेच्छया । रजस्वलां स्पृशन्तीमिति | ___ अत्र (गृहपीडेत्यत्र) पीडाकरद्रव्यस्य गहे क्षेपं कुर्वत: शेषः । शिफाभिवक्षनेत्रैः।
विर.३५५ । षोडशपणदण्डाभिधानं याज्ञवल्क्यस्य, विष्णोश्च तंत्रव __ अभक्ष्यं विण्मूत्रादि। जात्यपहारि सुराव्यतिरिक्तं पणशतदण्डाभिधानम् । तदत्र पीडातिशयहेतत्वाहेतलशुनादि, सुरायाः पृथगुक्तत्वात् । शूद्रस्याभक्ष्यं कपिला- | त्वाभ्यां व्यवस्था।
विर. ३५४ दुग्धादि, निषिद्धं पञ्चनखमांसादि, तदर्धं तदर्धे इत्यत्रा- प्रव्रजितशब्दोऽत्र बौद्धादिशब्दपरः । समुद्रगृहभेदकः व्यवहितस्तत्पदार्थः।
विर. ३६१ मुद्रितगृहमुद्रामोचकः । अग्रे , वर्तमानमनियुक्तमिति x व्याख्यानं स्थलादिनिर्देशश्च सीमाविवादप्रकरणे (पृ. ९२५) (१) विस्मृ. ५।१०८-१० (क) कुड्यादिभेत्ता (भूकुड्याद्रष्टव्यः ।
धुपभेत्ता) साहसं+ (दण्डयः) गृहपी (गृहे पी): (ख) तच्च (तं (१) विस्मृ. ५।९८-१०३; अप. २।२९५ णदू (णस्य दू); च) शेषं पूर्ववत् ; व्यक. १२० कुड्यादि (भङ्गाद्युप); विर. ३५४ व्यक. १२१; विर. ३६०-६१ णदूषथिता (णस्य दूषयित्वा) दिभेत्ता (युपशो) प्रक्षिपन् (क्षिपन् दण्डयः); विचि. १५२-३; र्थमपि (धम्); दीक. ५६ (अभक्ष्येण ब्राह्मणस्य दूथिता षोडश दपि. २९६ ह (हे) (गृहकु ... येत्०) : २९८ दिभे (धुपमे) सुवर्णान् दण्डयः) एतावदेव; विचि. १५५ णदूषयिता (णं दूष
(गृहपी ... शतम्०); सेतु. २५५ त्ता (त्तारं) (गृहपी ...
शतम्०) : २५६ प्रक्षिपन् (क्षिपन् दण्डयः) (गृहकु ... येत्०). यित्वा) तुस्त ( त्वा त ) र्धमपि (धम् ) (शद्रं...साहसम्०); दवि. ३०८ णदू (णस्य दू) यं दू (यदू) र्धमपि (र्धम् ) द्रं दू (द्रदू);
(२) विस्मृ. ५।१११-९; व्यक. १२० ण्याप (णाप) सेतु. २९६ णदूषयिता (णं दूषयित्वा) सुरया+ (ब्राह्मणं दूषयित्वा)
दाता च (दानाच्च) न्याप (न्यमप) जितानां (जितान्)
विध्ये भोजकश्च (पैत्र्ये च भोजकस्य) क्तः श (क्तश) पशूनां+ र्धमपि (र्धम्).
(च) (च०); विर. ३५४-५ ण्याप (णाप) न्याप (न्यमप) जह्या (२) विस्मृ. ५।१०४ (क) स्पृशन् स्पृश्यान् (स्पृश्य
(यज्या) व्ये (त्रे) क्तः श (क्तश) थकारी + (च) स्त्वोप (स्त्वाभि); स्पृशन्): (ख) अस्पृश्यः ...... वध्यः (कामकारेणारपृश्यस्त्रैवर्णिकं |
दवि. ३०१ ( अनियुक्तः शपथकारी) एतावदेव : ३०३ स्पृश्यन् वध्यः); व्यक. १२० चा (का); दिर. ३५५ स्पृश्यान् (पितृपुत्राचार्ययाज्यविजामन्योन्यापतितत्यागी। न च तान् (अस्पृश्यान्); दवि. ३०२ स्पृशन् स्पृश्यान् ( अस्पृश्यान्। जयात्) एतावदेव. 'पशूनां पुंस्त्वोपघातकारी च' इति वचनस्य स्पेशन्).
अधिकाः पाठभेदाः दण्डपारुष्यप्रकरणे द्रष्टव्या: