________________
साहसम् ।
१६११
पदमत्रापि योज्यम् । .. विर. ३५५ ग्रन्थिभेदकानां उत्क्षेपकाणां च करच्छेदः । (२) तान् पतितान् इति शेषः । त्यागो विहितस
वस्त्राञ्चलबद्धद्रव्यं उत्कृत्यापहरतां ग्रन्थिभेदकानाम् । काराद्यनाचरणम् । अत्यागश्च निषिद्धसंभाषणाद्या- |
ये वस्त्रपात्राद्युत्क्षिप्यापहरन्ति ते उत्क्षेपकाः। वै. चरणम् । अयं शतदण्डो विदषोरन्योन्यत्यागे।
जातिभ्रंशकरभक्षणे दण्डविधिः दवि. ३०३-४ पितापुत्रविरोधे साक्ष्यादीनां दण्डविधिः
जातिभ्रंशकरस्याभक्ष्यस्य भक्षयिता विवास्यः । 'पितापुत्रविरोधे तु साक्षिणां दशपणो |
भक्षयिता भोक्ता कामादिति शेषः । 'ग्रसितारः दण्डः । यस्तयोश्चान्तरे स्यात्तस्योत्तमसाहसम । स्वयं काया राज्ञा निर्विषयास्तु ते' इति मनदर्शनात् । (१) निबन्धातिशथ एतत् । अप. २।२३९
दवि. ३०९ (२) सान्तरीयः स्यादिति तयोर्मध्यगो भत्वा विरोध- अभक्ष्याविक्रेयविक्रय-देवमूर्तिभेदनयोर्दण्डविधिः मुत्पादयतीत्यर्थः । कामधेनौ यस्तयोरन्तरे स्यादिति अभक्ष्यस्याविक्रेयस्य च विक्रयो । देवप्रतिमापठितम्।
दवि. २६९ भेदकश्चोत्तमसाहसं दण्डनीयः ।। तुलामानकूटत्व-विक्रयदोष-शुल्कग्रहणदोषेषु दण्डविधि: | (१) अत्र प्रथमादिसाहसानां विकल्पः प्रतिमा
तुलामानकूटकर्तुश्च । तदकूटे कूटवादिनश्च । पकर्षोत्कर्षाभ्यां परिस्थाप्यः। विर. ३६४ द्रव्याणां प्रतिरूपविक्रयिकस्य च । संभूयवणिजां (२) (अभक्ष्यस्य) इत्यपरं विष्णुवचनम् । सर्वत्रात्र पण्यमनर्पणावरुन्धताम् । प्रत्येकं विक्रीणतां च। विक्रयो न दृषणपरः । अन्यथा औषधत्वेनापि तद्विक्रये
गृहीतमूल्यं पण्यं यः केतुनैव दद्यात्तस्यासौ दोषः स्यात् । एवं चामीषां वाक्यानां उत्तमानत्तमसोदयं दाप्यः । राज्ञा च पणशतं दण्ड्यः *। विषयतया वा व्यवस्था द्रष्टव्या। दवि. ३०९ क्रीतमक्रीणतो या हानिः सा ऋतुरेव स्यात् +। कूट साक्षि-उत्कोचजीविसभ्य-दण्ड्यमोचयितृ- अदण्ड्यराजविनिषिद्धं विक्रीणतस्तदपहारः ।
दण्डयितॄणां दण्डविधिः तारिकः स्थलजं शुल्कं गृह्णन् दश पणान् कूटसाक्षिणां सर्वस्वापहारः कार्यः । उत्कोचदण्ड्यः । ब्रह्मचारिवानप्रस्थभिक्षुगुर्विणीतीर्थानु- | जीविनां सभ्यानां च । सारिणां नाविकः शौल्किकः शुल्कमाददानश्च ।
* व्याख्यानं स्थलादिनिर्देशश्च सभाप्रकरणे (पृ. २६) तच्च तेषां दद्यात् ।
साक्षिप्रकरणे च (पृ. २४५) द्रष्टव्यः । . * व्याख्यानं स्थलादिनिर्देशश्च क्रयविक्रयानुशये
(१) विस्मृ. ५।१३६. (पृ. ८७८ ) द्रष्टव्यः ।
+ स्थलादिनिर्देशः क्रयविक्रयानुशये (पृ. ८९०) द्रष्टव्यः । । (२) विस्मृ. ५।१७३; अप. २।२३३ विवा (निर्वा): : रथलादिनिर्देशः प्रकीर्णके द्रष्टव्यः ।
२।२९५; व्यक. १२१; विर. ३६२; विचि. १५६ (१) विस्मृ. ।।१२०-२१ (ख) रे (रः); अप. २।२३९ क्ष्य (क्ष); दवि. ३०९ क्ष्यस्य +(च); सेतु. २९७. ता (तृ) धे तु (ध) श्चान्त (रन्त) (स्यात्०) सम् (सः); व्यक.
| (३) विस्मृ.५१७४ (क) स्य च (स्य); अप. २।२२३ १२०; दवि. २६९ (तु.) योश्चान्तरे (योः सान्तरीयः); सेतु.
| स्य च (स्य); व्यक. १२१; विर. ३६४ स्या (स्य चा) स्य च २९५-६ योश्चान्तरे (योः सान्तरः). ' (२) विस्मृ. ५।१२२-६ (ख) मानकूट + (कर्म); व्यक.
(स्य) दण्डनीयः (दण्ड्यः); विचि. १५८ क्रेय (क्रय्य) दण्डनीयः १११ प्रत्येकं (प्रत्येकस्य); विर. २९९ मान (नाणक) तदकूटे
(दण्डयः); दवि. ३०९ दण्डनीयः (दण्डयः): ३१२ (अभ (तद) ऋथिक (क्रायक) प्रत्येकं (प्रत्येकस्य).
... ...क्रयी०) दण्डनीयः (दण्डयः); सेतु. २५६ स्य च (स्य) (३) विस्मृ. ५।१३०; अप. २।२६१ विनि (नि). | दण्डनीयः (दण्डयः) : ३०६ विरवत्.