________________
१८८८
व्यवहारकाण्डम्
कामी तु संस्थितो यत्र आरम्भकामसाधके। बृहस्पति:- अनिच्छन्तीति । स्मृच. ३२० तत्तस्माद्ब्रहणं तस्य प्राह संग्रहणं ह्यतः ॥
सर्वेषु चापराधेषु पुंसो योऽर्थदमः स्मृतः । ग्राहकं ग्रहणस्यावरोधस्य निमित्तमिति हलायुधः। तदर्ध योषितो दद्युः वधे पुंसोऽङ्गकर्तनम् ।।
विर. ३८४ योषितो दद्युः इति, पुरुषवदपराधकर्त्य इति शेषः । __संग्रहणदोषप्रतिप्रसवः
स्मृच. ३२१ अतोऽन्येन प्रकारेण प्रवृत्तौ ग्रहणं भवेत् । नास्वतन्त्राः स्त्रियो ग्राह्याः पुमांस्तत्रापराध्यते । स्वयमेवागतायां तु पुंगृहे न तु दोषभाक ।
प्रभुणा शासनीयास्ता राजा तु पुरुषं नयेत् ॥ (१) अभिगमनानुवृत्तौ कात्यायन:- अत इति ।। (१) तव्रताचरणार्हास्वतन्त्रासु द्रष्टव्यम्। स्मृच.३२०
। व्यक. १२५ (२) सतन्त्रा: सस्वामिकाः स्त्रियो राज्ञा न ग्राह्या न (२) अभिगमनानुवृत्तौ विष्णुः -अत इति । कर्षणीयाः, राजा तु पुरुषं नयेत् स्त्रीस्वामिनं पुरुष
विर. ३८५ | प्रापयेत् । स्वामिद्वारैव तद्दण्डो ग्राह्य इति तात्पर्यम् । (३) पुंगृह इति । स्वगृहं गते पुंसि स्त्रियां स्वयमुप
विर. ४०० स्थितायां अधिकः पुंसो न दोष एवेत्यर्थः। एतद्वचनं प्रोषितस्वामिका नारी प्रापिता यद्यभिग्रहे । कल्पतरौ संग्रहणप्रकरणे पठितम् । रत्नाकर त्वभिगमना- तावत्सा बन्धने स्थाप्या यावत्स्यादागत:प्रभुः। नुवृत्तौ कात्यायन इति कृत्वा तत्रैवावतारितम् ।
अभिग्रहे अभिसारनिमित्तग्रहे सति राजपुरुषैर्यदि दवि. १५७-८ राजगृहं नीता।
विर. ४०० प्रदुष्टत्यक्तदारस्य क्लीबस्याक्षमकस्य च ।
वैरिणीगमनविचारः स्वेच्छयोपेयुषो दारान्न दोषः साहसे भवेत् ॥ कामार्ता स्वैरिणी या तु स्वयमेव प्रकामयेत् । . अस्यार्थ:-- प्रदुष्टास्त्यक्ताः स्वदारा येन तस्य राजादेशेन भोक्तव्या विख्याप्य जनसंनिधौ।। दुष्टान् दारान् तथा क्लीवाक्षमयोर्दाराणामेवेच्छयोप
व्यउ. १३५ वृत्तो (कृतो) शेष स्मृचवत् ; व्यम. १०५ वृत्तो गच्छन् न दण्डनीय इति ।
व्यक. १२५
(कृतो) वधस्तत्र ( वधे तस्य);. विता. ८१४ वृत्तोप (यः कृत) ___स्त्रीपुरुषयोः संग्रहणे दण्डविधिः
शेष स्मृचवत् ; सेतु. २६७ विरवत् ; समु. १५३ स्मृचवत्. स्त्रीषु वृत्तोपभोगः स्यात्प्रसह्य पुरुषो यदा।
(१) स्मृच. ३२१ चतुर्थपादं विना; रत्न. १३०; व्यप्र. वधस्तत्र प्रवर्तेत कार्यातिक्रमणं हि तत् ॥
३९९ योऽर्थ (ह्यथ); व्यउ. १३६-७; व्यम. १०६ समु. तदगुणवतो जायायां द्रष्टव्यम् । अत्र मन्वादिभिः ।
१५४.. पुरुषस्यैव दण्डाभिधानं दण्डप्रापकस्त्रीगतापराधाभावा
(२) व्यक. १२७ ध्यते (ध्यति); स्मृच. ३२३ व्यकदिति मन्तव्यम् । तथापीतरपुरुषसंसर्गजं पापं नार्याः
वत् ; विर. ४०० नाव (न स); विचि. १८७ यास्ता संपद्यते । ततश्चासंव्यवहार्यता अत्रापि दण्ड्यायामिव (या सा) शेषं व्यकवत् ; दवि. १६४, सेतु. २७४ तु (च); समाना । सा प्रायश्चित्तेन क्वचिदपैति क्वचिन्नेत्याह समु. १५५ व्यकवत्.
(१) व्यक. १२४; विर. ३८३ प्राह संग्रहणं (प्रासङ्गग्रहणं). (३) व्यक. १२७ त्स्यादा (त्प्रत्या); स्मृच. ३२३ ।
(२) व्यक. १२५; विर. ३८६ पुंगृहे (स्वगृहे ) विष्णुः; व्यकवत् ; विर. ४००, विचि. १८७; दवि. १६५, सेतु. दवि. १५७ न तु ( स न).
२७४; समु. १५५ व्यकवत्. (३) व्यक. १२५ नारदकात्यायनौ; विर. ३८६ प्रदुष्ट (४) अप. २।२९०; व्यक. १२८; विर. ४०५ काम ( अदुष्ट ) स्वेच्छयो (खेच्छानु) विष्णुः; दवि. १५८ खेच्छयो ( काश); व्यनि. ४०३ कामा ... ...या तु (यं कामाता (सेच्छानु) नारदकात्यायनौ.
स्वैरिणी या) राजा ... ... क्तव्या (राज्ञा देशाद्विमोक्तव्या) (४) व्यक. १२५स्मृच. ३२० वधस्तत्र ( वधे तत्र); व्यासः; सेतु. २७७; समु. १५५ राजा...... तया (राशा विर. ३८९ भोगः (योगः); व्यप्र. ३९७ वृत्तो ( कृतो); देशादिमोक्तव्या) व्यासः.