________________
१९६०
:
:: व्यवहारकाण्डम्
....
. (३) द्रव्यविशेष प्रति यावदधिगमे देयं तदाह- न ब्राह्मणस्यानभिरूपस्य' इत्युक्त्वाह-- 'अब्राह्मणोऽपणानिति । एतच्च प्रतिव्यक्ति देयम् । न तु प्रतिजाति । प्याख्याता षष्ठं लभेतेत्येके' इति । अनाख्याय तु गहन्
... . x अप. ब्राह्मणोऽपि सर्वमादाय शक्त्यनुरूपेण दण्ड्यः स्यात् । निधिव्यवस्था
विद्वांस्तु 'स सर्वस्य प्रभुरिति वचनादनाख्यायापि • राजा लब्ध्वा निधिं दद्याद्विजेभ्योऽध
गह्वन् न दोषभागित्यर्थः।
विश्व. २१३७ द्विजः पुनः। (२) इतरेण तु राजविद्वद्राह्मणव्यतिरिक्तेन अविद्वः विद्वानशेषमादद्यात्स सर्वस्य प्रभुर्यतः ॥ ब्राह्मणक्षत्रियादिना निधौ लब्धे राजा षष्ठांशमधिगन्त्रे .. (१) यत्तत्सन्नस्वामिकं निध्यादिकं तत्र का कथा। दत्त्वा शेष निधि स्वयमाहरेत् । यथाह वसिष्ठः-'अप्रज्ञाउच्यते-राजा लब्ध्वा निधि दद्यादिति । स सर्वस्य यमानं वित्तं योऽधिगच्छेद्राजा तद्धरेत् षष्ठमंशमधिगन्त्रे प्रभुरित्यनेन प्रतिग्रहाद्यभावेऽपि स्वत्वसंबन्धोऽस्तीति दद्यात्' इति । गौतमोऽपि-निध्यधिगमो राजधनं ज्ञापयति ।
* विश्व. २३६ भवति, न ब्राह्मणस्याभिरूपस्य, अब्राह्मणोऽप्याख्याता (२) रथ्याशुल्कशालादिनिपतितस्य सुवर्णादेनष्टस्या- षष्ठमशं लभेतत्येके' इति । अनिवेदित इाते कर्तरिः धिगमे विधिमुक्त्वा अधुना भूमौ चिरनिखातस्य सुव- निष्ठा । अनिवेदितश्चासौ विज्ञातश्च. राजेऽप्यनिवेदित
देनिधिशब्दवाच्यस्याधिगमे विधिमाह-- राजेति | विज्ञातः, यः कश्चिन्निधिं लब्ध्वा राज्ञे न निवेदितवान् उक्तलक्षणं निधि राजा लब्ध्वा अर्ध ब्राह्मणेभ्यो दत्त्वा विज्ञातश्च राज्ञा स सर्व निधि दाप्यो दण्डं च शक्त्यशेषं कोशे निवेशयेत् । ब्राह्मणस्तु विद्वान् श्रुताध्य- पेक्षया । अथ निधेरपि स्वाम्यागत्य रूपसख्यादिभिः यनसंपन्नः सदाचारो यदि निधिं लभेत तदा सर्वमेव स्वत्वं भावयति तदा तस्मे राजा निधि दत्त्वा षष्ठं गृह्णीयात् । यस्मादसौ सर्वस्य जगतः प्रभुः। मिता. द्वादशं वांशं स्वयमाहरेत् । यथाह मनुः- 'ममायमिति इतरेण निधौ लब्धे राजा षष्ठांशमाहरेत् । यो ब्रूयान्निधिं सत्येन मानवः । तस्याददीत षड्भागं अनिवेदितविज्ञातो दाप्यस्तं दण्डमेव च ॥ राजा द्वादशमेव वा॥' इति (मस्मृ. ८।३५ )। अंश
(१) इतरेण ब्राह्मणेनैवानभिरूपेणेत्यर्थः। गौतमीयं विकल्पस्तु वर्णक्रमाद्यपेक्षया वेदितव्यः। + मिता. त्वब्राह्मणविषयं 'निध्यधिगमो राजधनम्' इति । यावान्
धने चौरहने व्यवस्था निध्यधिगमः स सर्वो राजधनमित्यर्थः । तथा च
'देयं चौरहतं द्रव्यं राज्ञा जानपदाय तु।
अददद्धि समाप्नोति किल्बिषं यस्य तस्य तत्॥ x शेषं मितावत् ।
(१) यतश्च निध्यादिष्वस्वामिकेषु राज्ञः प्रभुत्वं, * अप., बीमि., विश्ववत् ।
तत एव च- 'देयं चोरहृतं द्रव्यं राज्ञा जनपदाय तु।' (१) यास्मृ. २।३४, विश्व. २।३६; मिता.; अप.;
कस्मात् । यस्माद्- 'अददद्धि समाप्नोति किल्विषं तस्य ममु. ८१३७, विर. ६४३-४; व्यनि. ५३३ निर्षि (निधीन्);
यस्य तत् ।' पालकत्वेन हि राजगामिता निध्यादेः । दवि. २८९; दात. १८३, वीमिः, व्यम. ८८; विता. ५६४ लब्ध्वा निधि (लब्धनिधिः ); सेतु. २९२; समु.
पालकश्चेत् किमिति परकीयं चोरादिहृतं न प्रयच्छेदित्य७३, विच. ९७.
भिप्रायः । जनपदग्रहणं सर्वार्थम् । न ब्राह्मणायैवेत्यर्थः । (२) यास्मृ. २१३५, विश्व. २०३७ स्तं द ( स्तद्द ); | + अप., वीमि. मितावत् । मिता.; अप.; स्मृच. १३४ माहरेत् ( माप्नुयात्); विर. (१) यास्मृ. २१३६; अपु. २५३।६२ जान ( जन ); ६४४ ज्ञातो ( ज्ञातं ) शेषं विश्ववत् ; व्यनि. ५३३ दाप्यस्तं विश्व. २०३८ जान ( जन ) यस्य तस्य (तस्य यस्य ); ( राशस्तद्); दवि. २८७ पू.: २९२ उत्त.; दात. १८३ मिता.; अप. विश्ववत् ; व्यनि. ५३२ अपुवत् , पू., नारदः, मच. ८॥३९ अनि ( अना ); वीमि.; व्यम. ८८ ज्ञातो दवि. ८५ तु ( च ) दद्धि ( दत् स ) यस्य तस्य (तस्य ( शानो ); विता. ५६४; सेतु. २९२ पू.; प्रका. ८४ | यस्य ); वीमि.; विता. ५६७ अद (आद) यस्य तस्व (तस्य स्मृचवत् , पू. समु. ७३, विच. ९७
। यस्य ); समु. १५२.