________________
प्रकीर्णकम-बालानाथधर्मनिधिनष्टापहृतव्यवस्था
.१९६१ . तथा च बृहस्पति:-'चोरापहृतं तु सर्वेभ्योऽन्विष्यार्पणीयं ब्राह्मणोऽपि लब्ध्वा निधि राज्ञे निवेदयेत् अयं मया अलाभे स्वकोशाद् वा, अददच्चोरकिल्बिषी स्यात्' | लब्ध इति । तेनानुज्ञातो भुञ्जीत, अन्यथा चोरः स्यात्। इत्यादि । विश्व. २०३८
नाभा. ८१७ (पृ. १०७) । (२) चौरहृतं प्रत्याह-देयमिति । चौरैहृतं द्रव्यं
प्रनष्टारवामिकधनव्यवरथा चौरेभ्यो विजित्य जानपदाय स्वदेशनिवासिने यस्य तत् अस्वामिकमदायादं दशवर्षस्थितं ततः। द्रव्यं तस्मै राज्ञा दातव्यम् । हि यस्मात् अददत् अप्र
राजा तदात्मसात्कुर्यादेवं धर्मो न हीयते ॥ यच्छन् यस्य तदपहृतं द्रव्यं तस्य किल्बिषमाप्नोति । अस्वामिकं प्रमीतस्वामिकमदायादं दायादादिऋक्थ. तस्य चोरस्य च। यथाह मनु:-'दातव्यं सर्ववणेभ्यो हरशून्यम् । अत्र च एकाब्दत्र्यब्ददशाब्दानां शङ्कित. राज्ञा चौरैहृतं धनम् । राजा तदुपयुञ्जानश्चौरस्याप्नोति दूरदूरतरदूरतमाद्यवस्थितदायादागमनापेक्षया व्यवस्था किल्बिषम् ॥' इति । यदि चौरहस्तादादाय स्वयमुप- कार्यो ।
विर. ११७ भुक्ते तदा चौरस्य किल्बिषमाप्नोति । अथ चौरहतमु स्वमप्यर्थ तथा नष्टं लब्ध्वा राज्ञे निवेदयेत् । पेक्षते तदा जानपदस्य किल्बिषम् । अथ चौरहृताहरणाय गृह्णीयात्तत्र तं शुद्धमशुद्धं स्यात्ततोऽन्यथा ॥ यतमानोऽपि न शक्नुयादाहर्तु तदा तावद्धनं स्वकोशाद्द
आत्मीयमप्यर्थ नष्टमित्यवघोषितं पुनलभेत चेत् द्यात् । यथाह गौतमः-'चौरहृतमवजित्य यथास्थानं
| तथैव राशे निवेदयेत् । अनुज्ञातं तच्छुद्धं भवति, गमयेत्कोशाद्वा दद्यात्' इति । कृष्णद्वैपायनोऽपि-'प्रत्या- अशुद्धमन्यथा स्यात् । नाभा. ८/८ (पृ. १०७) हतुं न शक्तस्तु धनं चौरैहृत यदि । स्वकोशात्ताद्ध देयं
. धने चोरहते व्यवस्था . स्यादशक्तेन महीक्षिता ॥' इति । +मिता.
स्तेनेष्वलभ्यमानेषु राजा दद्यात् स्वकाद् धनात् । नारदः
उपेक्षमाणो ह्येनस्वी धर्मादर्थाच्च हीयते ४ ॥ निधिव्यवस्था
बृहस्पतिः परेण निहितं लब्ध्वा राजन्युपहरोन्निधिम् ।
प्रनष्टारखामिकधनव्यवस्था राजगामी निधिः सर्वः सर्वेषां ब्राह्मणाहते ॥ । रोजाददीत षड्भागं नवमं द्वादशं तथा । .' परेण निहितं निधि यो लभेत स राशे दौकयेत् । शूद्रविक्षत्रजातीनां विप्राद्गृहीत विंशकम् ॥ अत्र हेतुमाह-अस्वामिकं राजगामि यत: सर्व तस्मात् * स्थलादिनिर्देशः संभूयसमुत्थानप्रकरणे (पृ. ७८२) तस्योपहरेद् ब्राह्मणवर्जम् । तेन यल्लब्धं तदात्मन एव। द्रष्टव्यः । इतरो यद् राजा तुष्टो ददाति तदेव लभत इति। ___x व्याख्यानं स्थलादिनिर्देशश्च स्तेयप्रकरणे (पृ. १७५७)
नाभा. ८६ (पृ. १०७) द्रष्टव्यः । ब्राह्मणोऽपि निधिं लब्ध्वा क्षिप्रं राज्ञे निवेदयेत् । वेदयन् (वेदने) उत्त.; नृप्र. १७४ क्षिप्रं राशे (क्षत्रियाय ) पू.; तेन दत्तं च भुञ्जीत स्तेनः स्यादनिवेदयन् ॥
सेतु. २९२ दविवत् .. .
(१) नासं. ८८ शुद्धं स्यात्त (शुद्धः स्याद); नास्मृ. + अप., वीमि. मितावत् ।
१०१८ विर. ६४२ त्तत्र तं (त्तु ततः); नृप्र. १७४ उत्त(१) नासं. ८।६; नास्मृ. १०१६; ममु. ८।३७ राजन्यु राधे ( गृह्णन् शुद्धोऽप्यशुद्धः स्यात्ततो दण्ड्यस्तु नान्यथा ) उत्त.; (राजा ह्य); विर. ६४३; मपा. २२६ राजन्यु ( राजैवो); सेतु. २९१ लब्ध्वा राशे ( लब्धं राशि) 'तत्र तं (त्तु ततः) दीक. ३४-५, दवि. २८९ : २९२ पू.; नृप्र. १७४ परेण निहितं (चिरेण पिहितं); सेतु. २९२ लब्ध्वा ( दृष्टा). (२) व्यक. १४०; विर. ११६; विचि. ४७ द्वादश
(२) नासं. ८७; नास्मृ. १०१७; विर. ६४३ राशे ( दशमं); व्यनि. २८१ जातीनां (जातानां ); बाल. निवे ( राजनि वे ) च (तु ) वेदयन् ( वेदने ); मपा. २२७ २०१७३; सेतु. १४३; समु. ७२ व्यनिवत् ; विव्य. ३५ च (तु); दीक. ३५ मपावत् ; दवि. २९२ च (तु), नारदः.