________________
१९५२
व्यवहारकाण्डम् यदादूचं तु नागच्छेद्यत्र स्वामी कथञ्चन। ।
अमिपुराणम् तदा गृहीत तद्राजा ब्रह्मस्वं ब्राह्मणान् श्रयेत् ॥
निधिव्यवस्था
कोषे प्रवेशयेदधं नित्यं चार्ध द्विजे ददेत् । ब्राह्मणान् श्रथेत् अन्यब्राह्मणेभ्योऽर्पयेदित्यर्थः।
विर. ११६
निधि द्विजोत्तमः प्राप्य गृहीयात्सकलं तथा ॥
चतुर्थमष्टमं भागं तथा षोडशमं (क) द्विजः । चोरापहृतं तु सर्वेभ्योऽन्विष्यार्पणीयं अलाभे
वर्णक्रमेण दद्याच निधि पात्रे तु धर्मतः ॥ स्वकोशाद्वा, अददच्चोरकिल्बिषी स्यात् ।
प्रनष्टास्वामिकधनव्यवस्था व्यास
अनृतं तु वदन्दण्ड्यः सुवित्तस्यांशमष्टमम् । धने चोरहृते व्यवस्था
प्रनष्टस्वामिकमृक्थं राजा व्यब्दं निधापयेत् ॥ प्रत्याहर्तुमशक्तस्तु धनं चौरैहृतं यदि।
अर्वाकव्यब्दाद्धरेत्स्वामी परेण नृपतिहरेत् । स्वकोशात्तद्धि देयं स्यादशक्तेन महीक्षिता * ॥
ममेदमिति यो ब्रूयात्सोऽर्थयुक्तो यथाविधि ॥
संपाद्य रूपसंख्यादीन् स्वामी तद्र्व्यमर्हति ॥ उशना
बालानाथधनव्यवस्था . निधिव्यवस्था
बालदायादिकमृक्थं तावद्राजाऽनुपालयेत् । विद्याभिजनयुक्तान् पूर्वदृष्टप्रमाणान्वृद्धान्निधि- यावत्स्यात्स समावृत्तो यावद्वाऽतीतशैशवः॥ पालने नियुज्यात् ।
बालपुत्रासु चैवं स्याद्रक्षणं निष्कुलासु च ।
पतिव्रतासु च स्त्रीषु विधवास्वातुरासु च ॥ .. * स्थलादिनिर्देशः स्तेयप्रकरणे (पृ. १७६५) द्रष्टव्यः ।
जीवन्तीनां तु तासां ये संहरेयुश्च बान्धवाः ।
तान् शिष्याच्चौरदण्डेन धार्मिकः पृथिवीपतिः ॥ (१) व्यक. १४० द्यत्र ( त्तत्र); विर. ११६; विचि.
. धने चोरहृते व्यवस्था .. ४८ व्यब्दा ( अब्दा) ब्राह्मणान् (ब्राह्मणं); व्यनि. २८२
सामाम्यतो हृतं चौरैस्तद्वै दद्यात्स्वयं नृपः । विचिवत् ; बाल. २११७३ व्यकवत् सेतु. १४३ ब्राह्मणान् । (ब्राह्मणं); समु. ७२ विचिवत् ; विष्य. ३५ विचिवत् ,
चौररक्षाधिकारिभ्यो राजाऽपि हृतमाप्नुयात्॥ नारदः.
अहृते यो हृतं ब्रूयान्निःसार्यो दण्ड्य एव सः । (२) विश्व. २।३८.
न तद्राज्ञा प्रदातव्यं गृहे यद्गृहगैहृतम् ॥ (३) मभा. १०।३६.
। (१) अपु. २२३।१४-२३.