________________
परिशिष्टम्
व्यवहारस्वरूपम् गौतमः
| परिव्हियते, तथोक्तं नारदेन-'ऋणादानं युपनिधिः व्यवहारविभागाः
संभूयोत्थानमेव च । दत्तस्य पुनरादानं अशुभूषाऽभ्युपत्य 'द्विरुत्थानो द्विगतिः ।
च ॥ वेतनस्यानपाकर्म तथैवास्वामिविक्रयः । विक्रीयासव्यवहार इत्यनुषज्यते । तत्र निबन्धनकारेण ऋणा- प्रदानं च क्रीत्वानुशय एव च ॥ समयस्यानपाकर्म दानादिदायविभागान्तानां देयनिबन्धनता साहसादिपञ्च- विवादः क्षेत्रजस्तथा। स्त्रीपुंसयोश्च संबन्धो दायभागोऽय कस्य दण्डनिबन्धनत्वमिति द्विरुत्थानतेत्यर्थ इति । यद्यपि साहसम् ॥ वाक्पारुष्यं तथा प्रोक्तं दण्डपारुष्यमेव च । मन्वादिभिः-'तेषामाद्यमृणादानं निक्षेपोऽस्वामिविक्रयः। द्यूतं प्रकीर्णकं चैव......... ॥ इति नारदवचनानसंभय च समुत्थानं दत्तस्यानपकर्म च ॥ वेतनस्यैव चादानं | सारिनिबन्धनकारवचनम् । अतश्च तद्वयाख्येयस्यापि संविदश्च व्यतिक्रमः । क्रयविक्रयानुशयौ विवादः स्वामि- गौतमसत्रस्य नारदवचनानुसारित्वमेव। एतदनुसारेणैवापालयोः ॥ सीमाविवादधर्मश्च पारुष्ये ' दण्डवाचिके । स्माभिरप्युक्ता विवादपदानां संगतिः । अतश्च ऋणादास्तेयं च साहसं चैव स्त्रीसंग्रहणमेव च ॥ स्त्रीपुंधर्मो नादिदायविभागान्तानां देयनिबन्धनत्वेन प्रतिपादनं साहविभागश्च द्रुतमाह्वय एव च । पदान्यष्टादशैतानि व्यव- सादिपञ्चकस्य दण्डनिबन्धनत्वमिति सूचयितु 'अथ साहसहारे बिदुर्बुधाः॥' इत्येवमुक्तप्रकारेण क्रमिकाणि व्यवहार- मि'त्यथशब्दः प्रयुक्तः। अतश्च देयप्रतिपादनानन्तरं पदान्युक्तानि । अत्र वाक्पारुष्य दण्डपारुष्य-स्त्रीसंग्रहणा- दण्डप्रतिपादनस्यावसर इति संगतिः । अत्रापि वाक्पानन्तरं दायविभागः क्रमिकः, निबन्धनकारेण तु-त्रयोदश- रुष्यदण्डपारुष्याणां परस्परं भेदाभावेऽपि दण्डाल्पत्वविवादपदं दाय इत्युक्तम् । उभयोर्महान् विरोधः । स महत्त्वार्थ पृथग्रहणम् । अतश्च प्रकरणत्रयस्यापि संगति.* अस्मिन् प्रकरणे पूर्व (पृ. १) एतद्वचनं समुद्धृतमपि
रुक्तैव । अनेन विज्ञानयोगिना यदुक्तं विवादपदानां तत्र टीकायाः संपूर्णतयाऽनुद्धारादत्र पुनरुद्धृतम् ।
परस्परं संगतिर्नास्तीति, तत्परास्तं वेदितव्यम् । (१) सवि..४५०.
सवि. ४५०-५१
सभा महाभारतम्
विद्धो धर्मो ह्यधर्मेण सभा यत्रोपपद्यते । सभ्यैः सत्यमेव वक्तव्यम्
न चास्य शल्यं कृन्तन्ति विद्धास्तत्र सभासदः॥ सभां प्रपद्यते ह्यातः प्रज्वलन्निव हव्यवाद । अर्ध हरति वै श्रेष्ठः पादो भवति कर्तृषु । तं वै सत्येन धर्मेण सभ्याः प्रशमयन्त्युत ॥
पादश्चैव सभासत्सु ये न निन्दन्ति निन्दितम् ॥ धर्मप्रश्नमतो ब्रूयादार्यः सत्येन मानवः ।
अनेना भवति श्रेष्ठो मुच्यन्ते च सभासदः । विब्रूयुस्तत्र तं प्रश्नं कामक्रोधबलातिगाः ॥ , यो हि प्रश्नं न विब्रूयाद्धर्मदर्शी सभां गतः ।
एनो गच्छति कर्तारं निन्दा) यत्र निन्द्यते ॥ अनृते या फलावाप्तिस्तस्याः सोऽध समश्नुते ॥
वितथं तु वदेयुर्ये धर्म प्रल्हाद पृच्छते । (१) भा. २०६८।६०,६१,६३,७७-८०.
___ इष्टापूर्त च ते नन्ति सप्त सप्त परावरान् ॥
-0:00