SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ १९६४ व्यवहारकाण्डम् साक्षी महाभारतम् विद्धो धर्मो ह्यधर्मेण सभा यत्रोपपद्यते । मृषासाक्ष्यनिन्दा । साक्षिणां सत्यवचनापवादविषयः । । न चास्य शल्यं कृन्तन्ति विद्धास्तत्र सभासदः। पृष्टो हि साक्षी यः साक्ष्यं जानमानोऽन्यथा वदेत्। अर्ध हरति वै श्रेष्ठः पादो भवति कर्तृषु । स पूर्वानात्मनः सप्त कुले हन्यात्तथा परान् ॥ पादश्चैव सभासत्सु ये न निन्दन्ति निन्दितम् ।। . आदित्यचन्द्रावनिलानलौ च अनेना भवति श्रेष्ठो मुच्यन्ते च सभासदः। , .द्यौर्भूमिरापो हृदयं यमश्च । एनो गच्छति कर्तारं निन्दा) यत्र निन्द्यते ॥ : अहश्च रात्रिश्च उभे च संध्ये वितथं तु वदेयुर्ये धर्म प्रल्हाद पृच्छते । . धर्मश्च जानाति नरस्य वृत्तम् ।। इष्टापूर्त च ते घ्नन्ति सप्त सप्त परावरान् ।। न नर्मयुक्तं वचनं हिनस्ति हृतस्वस्य हि यदुःखं हतपुत्रस्य चैव यत् ।। न स्त्रीषु राजन्न विवाहकाले । ऋणिनः प्रति यच्चैव स्वार्थाभ्रष्टस्य चैव यत् ॥ प्राणात्यये सर्वधनापहारे स्त्रियाः पत्या विहीनाया राज्ञा ग्रस्तस्य चैव यत्। पश्चानृतान्याहुरपातकानि ।। अपुत्रायाश्च यद्दुःखं व्याघ्राघ्रातस्य चैव यत् ॥ पृष्टं तु साक्ष्ये प्रवदन्तमन्यथा अध्यूढायाश्च यदुःखं साक्षिभिर्विहतस्य च। . वदन्ति मिथ्योपहितं नरेन्द्र । एतानि वै समान्याहुःखानि त्रिदिवेश्वराः ॥ एकार्थतायां तु समाहितायां तानि सर्वाणि दुःखानि प्राप्नोति वितथं ब्रुवन् ॥ . मिथ्या वदन्तमनृतं हिनस्ति । - साक्षिलक्षणम् जाननविब्रुवन्प्रश्नान्कामाक्रोधाद्भयात्तथा । समक्षदर्शनात्साक्षी श्रवणाच्चेति धारणात् । सहस्रं वारुणान् पाशानात्मनि प्रतिमुश्चति ॥ तस्मात्सत्यं ब्रुवन्साक्षी धर्मार्थाभ्यां न हीयते॥ , कुलीनस्त्रियः सभायां न नेयाः साक्षी वा विब्रुवन्साक्ष्यं गोकर्णशिथिलश्चरन् । धया स्त्रियं समां पूर्वे न नयन्तीति नः श्रुतम्। सहस्रं वारुणान्पाशानात्मनि प्रतिमुश्चति ॥ तस्य संवत्सरे पूर्णे पाश एकः प्रमुच्यते। स नष्टः कौरवे येषु पूर्वो धर्मः सनातनः ।। अग्निपुराणम् तस्मात्सत्यं तु वक्तव्यं जानता सत्यमञ्जसा ॥ ___ कौटसाक्ष्यदण्डः (१) भा. (भाण्डा.) १।७।३. 'कौटसाक्ष्यं त कुर्वाणांस्त्रीन वर्णाश्च प्रदापयेत् । (२) भा. (भाण्डा.) ११६८।२९. विवासयेत् ब्राह्मणं तु भोज्यो (अन्यो) विधिर्न (३) भा. (भाण्डा.) ११७७।१६,१७. हीरितः ॥ (४) भा. २०६८।७४-८५. (१) भा. २।६९।९. . (२) अपु. २२७१७,८. ९वाया दिव्यम् महाभारतम् अग्निविधिः त्वमग्ने सर्वभूतानामन्तश्चरसि नित्यदा। (१) भा. (भाण्डा.) १।५।२३. साक्षिवत्पुण्यपापेषु सत्यं ब्रूहि कवे वचः ।। धर्मे प्रयतमानस्य सत्यं च वदतः समम् । पृष्टो यदब्रुवं सत्यं व्यभिचारोऽत्र को मम ॥ (१) भा. (भाण्डा.) १।७।२.
SR No.016115
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 03
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1941
Total Pages758
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy