________________
प्रकीर्णकम् बालानावधननिविनापहृतव्यवस्था
१९५९
(१) यतश्चैतदेवं अत:- 'हृतं प्रनष्ट को द्रव्यं पर- | राद्राजा गृहीयात् । स्वपुरुषानीतं च द्रव्यं जनसमूहेषुहस्तादवाप्नुयात् । अनिवेद्य नृपे दैण्डयः स तु षण्णवति द्धोष्य यावत्संवत्सरं राज्ञा रक्षणीयम् । यथाह गौतमःपणान् ॥' स्पष्टार्थः श्लोकः। विश्व. २११७६ 'प्रनष्टस्वामिकमधिगम्य राज्ञे प्रब्युर्विख्यातं संवत्सरं
(२) तस्करस्य प्रच्छादकं प्रत्याह-हृतमिति । हृतं राज्ञा रक्ष्यम्' इति । यत्पुमर्ममुना विध्यन्तरमुक्तम्प्रनष्टं वा 'चौरादिहस्तस्थं द्रव्यं अनेन मदीयं द्रव्यमप- 'प्रनष्टस्वामिकं द्रव्यं राजा त्र्यब्द निधापयेत् । अर्वाक् इतमिति नृपस्यानिवेद्यैव दर्पादिना यो गृह्णाति असौ व्यब्दाद्धरेत्स्वामी परतो नृपतिहरेत् ॥' इति तत् श्रुतबडुत्तरामवति पणान् दण्डनीयः। तस्करप्रच्छादकत्वेन | वृत्तसंपन्नब्राह्मणविषयम् । रक्षणनिमित्तषड्भागादिग्रहणं दुष्टत्वात् ।
*मिता. च तेनैवोक्तम् -'आददीताथ षड्भार्ग प्रमष्टाधिगतात् (३) अव्यवस्थायां मूलधनानुसारेण · वृद्धिक्षयौ।। नृपः। दशमं द्वादशं वापि सतां धर्ममनुस्मरन् ।' व्यवस्थायां तु व्यवस्थानुसारेणैव तावित्यर्थः। विचि.४५ | इति (मस्मृ. ८।३३) । तृतीयद्वितीयप्रथमसंवत्सरेषु
(४) अस्वामिनो विक्रेतुस्तत्सकाशात् केतुश्च प्रच्छा- यथाक्रम षष्ठादयो भागा वेदितव्याः । प्रपश्चित देन स्वामिनो दण्डमाह-हृतमिति । तुशब्देन निवेदने | चैतत्पुरस्तात् ।
+ मिता. वीमि. (३) प्रनष्टाधिगतं संवत्सराद गेव ग्रहीतुम शौल्किकैः स्थानपालैर्वा नष्टापहृतमाहृतम्। हतीत्याह याज्ञवल्क्यः-शौल्किकैरिति । स्मृच. १३३ अक्सिंवत्सरात्स्वामी हरेत परतो नृपः ॥ । पंणानेकशफे दद्याच्चतुरः पञ्च मानुषे । (१) अर्वाक् संवत्सरात् स्वामी गृह्णीयात् । परतो महिषोष्ट्रगवां द्वौ द्वौ पादं पादमजाविके ॥ . नृपतिर्गहीयात् ।
विश्व. २।१७७ (१) पारितोषिकान् राजे-'पणानेकशफे दद्याच्चतुरः (२) राजपुरुषानीतं प्रत्याह- शौल्किकरिति । पञ्च मानुषे । महिषोष्टगवां द्वौ द्वौ पादं पादमजाविके॥' यदा तु शुल्काधिकारिभिः स्थानरक्षिभिर्वा नष्ट
विश्व. २११७८ मपहृतं द्रव्यं राजपार्श्व प्रत्यानीतं तदा संवत्सरादर्वाक्
(२) मनूक्तषड्भागादिग्रहणस्य द्रव्यविशेषेऽपवादप्राप्तश्चेत् नाष्टिकस्तद्रव्यमवाप्नुयात् । ऊर्ध्वं पुनः संवत्स- माह -पणानेकशफे दद्यादिति । एकशफे अश्वादौ ___ * अप., स्मृच., विर., पमा., दवि., व्यप्र., विता. |
प्रनष्टाधिगते तत्स्वामी राशे रक्षणनिमित्तं चतुरः मितावत् ।
पणान् दद्यात् । मानुषे मनुष्यजातीये द्रव्ये पञ्च २।१७६; मिता. अप.; व्यक. १३८; स्मृच. २१३; |
पणान् । महिषोष्ट्रगवां रक्षणनिमित्तं प्रत्येकं द्वौ द्वौ विर. ११०; पमा. २९१; विचि. ४४; व्यनि. २७६; पणी अजाविके पुनः प्रत्येकं पादं पादम् । दद्यादिति स्मृचि. १७, दवि. ३२९, नृप्र. १७१; सवि. ४९५ / सर्वत्रानुषज्यते । अजाविकमिति समासनिर्देशेऽपि पादं (= ); वीमि.; व्यप्र. २९२; विता. ५७४; राकौ. ४६८ | पादमिति वीप्साबलात्प्रत्येक संबन्धोऽवगम्यते । सेतु. १४०; समु. १०४.
xमिता. (१) यास्मृ. २।१७३; अपु. २५७।२४ शौल्कि (शौल्बि) हरेत (लभते); विश्व. २।१७७ हरेत ( लभेत);
+ अप., वीमि. मितावत् । मिता. २।३३,१७३; अप.; व्यक. ११८, स्मृच. १३३; - स्मृतिचन्द्रिकायां मिताक्षराऽपराकांनुवादः । वीमि. विर. ३४६; विचि. १४८ हरेत (हरेत्त); सवि. ४९० मितावत् । पूर्वार्धे ( शौल्किके स्थानपाले वा निष्ठापहृतमाहृतम् ) त पर (१) यास्मृ. २।१७४; अपु. २५७।२५; विश्व. (तत्पर ); वीमि.; व्यप्र. २९७; व्यम. ८७; विता. २११७८; मिता.; अप.; व्यक. ११८; स्मृच. १३३, ५६३ त पर ( त्तत्पर); राकौ. ४६८ हरेत ( उद्धरेत् ); विर. ३४६; दवि. २७४ गवां द्वौ (गवादी); नृप्र. १७४; सैतुः २५१ विचिवत् ; प्रका. ८४; समु. ७२; विव्य. ५३ | वीमि.; व्यम. ८७; राकौ. ४६९; सेतु. २५२ मानुषे विचिवत्.
(मांशके); प्रका. ८४, समु. ७२-३. म. कां. २४६