________________
१९५८
व्यवहारकाण्डम् -
(२) यच्चौरैहृतं लोकानां धनं तद्राज्ञा चौरेभ्यश्चा- मूल्यं गृहीत्वा शेषं स्वामिने दद्यात् । यथाह- 'आदहृतं धनं तेभ्यो देयम् । यस्मात् राजा स्वीकुर्वन् चौरस्य दीताथ षड्भाग प्रनष्टाधिगतान्नृपः । दशमं द्वादशं यावत्पापं तावत्प्राप्नोति ।
+गोरा. वापि सतां धर्ममनुस्मरन् ॥' इति । तत्र प्रथमे वर्षे (३) यद्धनं चौरैलोकानामपहृतं तद्राज्ञा चौरेभ्य कृत्स्नमेव दद्यात् , द्वितीये द्वादशं भाग, तृतीये दशमं, आहृत्य धनस्वामिभ्यो देयम् । तद्धनं राजा स्वयमुप- चतुर्थादिषु षष्ठं भागं गृहीत्वा शेषं दद्यात् । राजभागस्य युञ्जानश्चौरस्य पापं प्राप्नोति ।
चतुर्थोऽशोऽधिगन्त्रे दातव्यः । स्वाम्यनागमे तु कृत्स्नस्य याज्ञवल्क्यः
धनस्य चतुर्थमंशमधिगन्त्रे दत्त्वा शेषं राजा गृह्णीयात् । प्रनष्टास्वामिकधनव्यवस्था
तथाह गौतमः-'प्रनष्टस्वामिकमधिगम्य संवत्सरं राज्ञा प्रेनष्टाधिगतं देयं नृपेण धनिने धनम् । रक्ष्यमूर्ध्वमधिगन्तुश्चतुर्थोऽशो राज्ञः शेषम्' इति । अत्र विभावयेन चेल्लिङ्गैस्तत्सम दण्डमर्हति ।। संवत्सरमित्येकवचनमविवक्षितम् । 'राजा व्यब्दं निधाप
(१) यस्माच्च राजा व्यवहारविधावग्यो दण्ड- येत्' इति स्मरणात् – 'हरेत परतो नृपः' इत्येतदपि घरः, तस्मात्-'प्रनष्टाधिगतं देयं नृपेण धनिने धनम्। स्वामिन्यनागते त्र्यब्दादूर्ध्वं व्ययीकरणाभ्यनुज्ञापरम् । विभावयेन्न चेलिङ्गैस्तत्सम दण्डमर्हति ॥' कस्यचित् तत: परमागते तु स्वामिनि व्ययीभतेऽपि द्रव्ये राजा प्रनष्टं यदि राज्ञान्येन वाधिगतं लब्धं तद् यदि धनिना स्वांशमवतार्य तत्सम दद्यात् । एतच्च हिरण्यादिविषयम्। प्रार्थ्यते । ततः, किं तत्, कियत्संख्यं चेत्येवं पृष्ट्वावि- गवादिविषये वक्ष्यति-'पणानेकशफे दद्यात्' इत्यादिना। संवादकस्यान्विष्यार्पणीयम् । न चेदेवं विभावयेत् तत्सम
. मिता. दण्ड्यः ।
विश्व. २०३५
(३) न चेद्विभावयति तदा स्तेयप्रवृत्तत्वात्प्रनष्टद्रव्य(२) परावर्त्य व्यवहारमुक्त्वा इदानीं परावर्त्य समेन धनेन दण्डनीयः ।
- +अप. द्रव्यमाह- प्रनष्टाधिगतमिति । प्रनष्टं हिरण्यादि शौल्कि
(४) 'व्यवहारान्न यः पश्ये'दित्युक्तं तत्र न केवलकस्थानपालादिभिरधिगतं राज्ञे समर्पितं यत्तद्राज्ञा धनिने
मुक्तलक्षण एवं व्यवहारो द्रष्टव्यः, किन्तु प्रतिवादिशन्योदातव्यम् । यदि धनी रूपसंख्यादिभिर्लिङ्गैर्भावयति ।
ऽपि साक्ष्यादिनिबन्धननिर्णयफलकतया पराजयनिबन्धनयदि न भावयति तदा तत्सम दण्ड्यः । असत्यवादि
दण्डग्रहणफलकतया च व्यवहारप्रतिरूपकः संदिह्यमानत्वात् । अधिगमस्य स्वत्वनिमित्तत्वात्स्वत्वे प्राप्ते तत्परा
स्वत्वनिध्यादौ ममायमिति प्रतिज्ञातत्साधकप्रमाणवृत्तिरनेनोक्ता। अत्र च कालावधिं वक्ष्यति-'शौल्किकैः
निर्देशरूपोऽपि तथेत्यभिप्रेत्य निध्यादौ व्यवस्थामाह स्थानपालैर्वा नष्टापहृतमाहृतम् । अक्सिंवत्सरात्स्वामी
चतुर्भिः-प्रनष्टाधिगतमिति । निधिस्तावत्पूर्वनिखातं हरेत परतो नृपः ॥ इति । मनुना पुनः संवत्सरत्रयमव- |
चिरप्रतिष्ठं धनम् । तच्च स्वस्वपित्रादिनिहितपरनिहितधित्वेन निर्दिष्टम्- 'प्रनष्टस्वामिकं रिक्थं राजा त्र्यब्दं |
भेदाद्विधा । तत्राद्यं प्रनष्टमथाऽधिगतं धनिना निधापयेत् । अत्र्यब्दाद्धरेत्स्वामी परतो नृपतिहरेत् ॥'
राजपुरुषादिना धनं निधिरूपं वा धनिने ममेदं इति । तत्र वर्षत्रयपर्यन्तमवश्यं रक्षणीयम् । तत्र यदि
धनमिति ब्रुवते नृपेण देयं चेत् लिङ्गैः प्रमाणैस्तद्धनं संवत्सरादर्वाक् स्वाम्यागच्छेत्तदा कृत्स्नमेव दद्यात् ।
विभावयेत् स्वीयतया प्रमापयेत् । न चेद्विभावयेत्तदा यदा पुनः संवत्सरादूर्ध्वमागच्छति तदा षड्भागं रक्षण
विवादविषयीभूतनिधिसमं दण्डं तादृगनृताभिधानापरा+ नन्द. गोरावत् ।
धेनार्हति ।
वीमि. मवि., मच., भाच. ममुवत् ।
हृतं प्रनष्टं यो द्रव्यं परहस्तादवाप्नुयात् । (१) यास्मृ. २।३३; अपु. २५३।६१-२ दण्ड (दातु); विश्व. २०३५, मिता.; अप.; गौमि. १०॥३७; स्मृच.
अनिवेद्य नृपे दण्ड्यः स तु षण्णवतिं पणान् ॥ १३३ पू., दवि. २७२; सवि. ४९० देयं (द्रव्यं); वीमि.; + शेषं विश्ववत् । विता. ५६३; प्रका. ८४ पू. समु. ७२.
(१) यास्मृ. २।१७२, अपु. २५७।२३; विश्व.