________________
प्रकीर्णकम्-बालानाथधननिधिनष्टापहृतव्यवस्था
१९५०
प्रवेशयेत् ।
(१) यो राज्ञा स्वयं निधिरधिगतस्तस्मान्निधेरयं | लब्धानां भूमिगतानां च सुवर्णानां अर्धहरो राजा ब्राह्मणेभ्यो दाननियमो राज्ञः। कोशशब्देन वित्तसंचय- यस्माद्रक्षणादसौ भमिस्वामीति ।
गोरा. स्थानमुच्यते । पुराणं निहितं क्षिताविति निधिरूपानु- (३) धातूनां हेमादीनामाकरस्थानां चकाराद्रनावादः ।
मेधा. | नां च । रक्षणादिति भूमेरधिपतिरिति च हेतुद्वयम् । (२) यं पुनः चिरन्तनमस्वामिक भूमिप्रक्षिप्तं निधिं
मवि. लभेत तस्मादध ब्राह्मणेभ्यो दत्त्वा अर्धमात्मनोऽर्थागार | (४) तत् उक्तलक्षणब्राह्मणाधिगतास्मर्यमाणस्वामिक
+ गोरा. | निधिविषयं, पुराणानामित्यभिधानात् । यत्तु वसिष्ठे'निधीनां तु पुराणानां धातूनामेव च क्षितौ। नोक्तम्- 'अप्रज्ञायमानं वित्तं योऽधिगच्छेद्राजा
अर्धभागक्षणाद्राजा भूमेरधिपतिर्हि सः॥ तद्धरेदधिगन्त्रे षष्ठमंशं प्रदाय' इति (वस्मृ. ३।१४)।
(१) अन्येनापि दृष्टस्य निधे राज्ञा भागः पूर्वोक्तो तदुक्तलक्षणरहिताधिगन्तृविषयम् । स्मृच. १३४ 'ग्रहीतव्य इत्यस्य विधेरर्थवादोऽयं निधीनां हि पुराणाना- । (५) निधीनां पुरातनानामस्वकीयानां विद्वबाह्मणेमिति । धातूनामेव च क्षितावयं त्वप्राप्तविधिः । सुवर्ण- तरलब्धानां सुवर्णाद्युत्पत्तिस्थानानां चाधहरो राजा । रूप्यादि बीजम् । मृदः सिन्दूरकालाञ्जनाद्याश्च धातवः। यस्मादसौ रक्षति भूमेश्च प्रभुः।
+ममु. सुवर्णाद्याकरभूमीर्यः स्नति यो वा पर्वतादिषु गैरि
धने चौरहते व्यवस्था कादिधातनुपजीवति तेनापि पूर्ववद्राज्ञे भागो दातव्यः । दातव्यं सर्ववर्णेभ्यो राज्ञा चौरैर्हतं धनम् । अर्धभागिति अर्धशब्दोंऽशमात्रवचनः समासनिर्देशात् ।। राजा तदुपयुञ्जानश्चौरस्याप्नोति किल्बिषम् ॥ यथा ग्रामा? नगराधभिति । नपुंसकलिङ्गस्तु समप्रवि- (१) चौरैः यन्नीतं किञ्चिद्धनं तद्राजा प्रत्याहृत्य भागः । इह तु समासे लिङ्गविशेषप्रतिपत्यभावात्पूर्वस्य नात्मन्युपयुञ्जीत । किं तर्हि य एव मुषितास्तेभ्य एव चशब्दवशात् षडदशद्वादशादेर्भागस्य प्रकृतत्वात्तद्वचनो प्रतिपादयितव्यम् । सर्वग्रहणेन च चण्डालेभ्योऽपि विज्ञायते । अर्ध भजत एकदेशं गह्वातीत्यर्थः । अत्र | देयमिति । 'चौराहृतम्' इत्यन्यस्मिन्पाठे चौरैः हेत : रक्षणादिति । यद्यपि क्षितौ निहितस्य केनचिदज्ञा- समाहृतमिति विगृह्य साधनं कृतेति समासः । नान्न राजकीयरक्षोपयुज्यते, तथापि तस्य बलवताऽपहारः पाठान्तरे चौरहृतमिति तृतीयेति योगविभागात्पूर्ववदा संभाव्यते अतोऽस्त्येव रक्षाया अर्थवत्त्वम् । एतदर्थ- समासः। अयं त्वत्रार्थो, यच्चौरैः हृतमशक्यप्रत्यानमेवाह । भमेरधिपतिर्हि स: । प्रभुरसौ भूमेस्तदीयायाश्च यनं तद्राज्ञा स्वकोशादातव्यम् । उत्तरश्लोकार्ध एवं भुवो यल्लब्धं तत्र युक्तं तस्य भागादानम्। - मेधा.. योजनीयः । राजा तदुपयुञ्जान इति । अनेकार्थ
(२) चिरन्तनानां निधीनामस्वामिकानां अन्येनापि त्वाद्धातूनामुपपूर्वो युजिर्लक्षणया वाऽप्रतिपादन एव - + मवि., स्मृच., ममु., मच., नन्द. गोरावत् । ..
द्रष्टव्यः । यो ह्यन्यस्मै प्राप्तकालं धनं न ददाति : : नन्द. मेधावत् ।
स्वप्रयोजनेषु विनियुङ्क्ते तेन तदीयमेव तदुपयुक्तं भवप्रवे ( निवे); स्मृच. १३४ धमर्थ (ध शेष ) शेषं अपवत् तीति युक्तमुच्यते । राजा तदुपंयुञ्जानौरस्याप्नोति विर. ६४५ यं तु ( यत्तु ) प्रवे ( निवे); मपा. २२६; सेतु.
किल्बिषं पापम् ।
. * मेधा. २९३ यं तु ( यस्तु ) णं नि (णनि ) प्रवे ( निवे ); प्रका. | + मच. ममुवत् । अर्धशब्दो मेधावत् । ८४ स्मृचवत् ; समु. ७३ तस्माद् (तस्य ) प्रवे ( निवे). * गोरा. मेधावत्।।
(१) मस्मृ ८३९, मेधा. नां तु (नां हि ); स्मृच. | (१) मस्मृ. ८०४०, मेधा. चौराहृतं इति, चौरहतं इति १३४ मेधावत् ; विर. ६४५ मेव च क्षितौ ( माकरस्य च ) पाठः, मिता. २।३६ चौरैहृतं (चौरहृतं); अप. २०३६ 'अर्ध... द्राजा (रक्षणादर्थभाराजा); मच. भेधावत् सेतु.२९३ / मितावत् ; वीमि. २।३६; ब्यम. ८८ युजा (भुआ); निधीनां तु ( निधानानां ) शेषं विरवत् ; प्रका. ८४ मेधावत् ; विता. ५६७ व्यमवत् । समु. १५२, नन्द. मितावत् समु. ७३ मेभावत् ; नन्द. मेधावत्.
| भाच. मितावत्,