________________
१८४९
यस्यास्तां तेश्राभूतां, वरणादूचे अलभमानां कृतवरणं रुधिरस्य स्ववस्त्रलेपने, द्विशतो दण्डः, स्त्रियाः। मिथ्यापुरुषं तावन्तं कालमनासादयन्ती, प्रकृत्य, प्राकामी भिशंसिनश्च . पुंसः। अक्षतयोनिमेव क्षतयोनिरिति प्राकाम्यवान् यर्थच्छभोक्ता, स्यात् । न च पितुः, | | मिथ्या वदतः पुरुषस्य, च, द्विशतो दण्डः । शल्कअवहीनं शुल्कं, दद्यात् । कुतः, ऋतुप्रतिरोधिभिः व्ययकर्मणी च जीयेत शुल्कं कर्मव्ययं च दाप्येत । आर्तवरूपैस्तस्करीनिमित्तभूतैः, स्वाम्याद् , अपक्रामति न च प्राकाम्यमित्यादि प्रतीतम् । स्वामित्वादपैति, पिता । त्रिवर्षप्रजातार्तवाया इति । स्त्रीति । सकामा, समाना तुल्यजातीया स्त्री, प्रकृता वर्षत्रयोपंजातरजस्काया विषये, तुल्यो गन्तुं अदोषः क्षतयोनितां नीता, द्वादशपणं दण्डं दद्यात् । प्रकी सजातीयस्तां गच्छन् निर्दोषः । ततः परं वर्षत्रयादूर्व, तद्योनिक्षतिकी, द्विगुणं चतुर्विंशतिपणं दद्यात् । अतुल्योऽपि गन्तुं अदोष:, अनलङ्कृतायाः पितृद्रव्य- अकामायाः शत्यो दण्ड इत्यादि । अनिच्छन्त्या एव रहितायाः विषये । पितृद्रव्यादाने स्तेयं भजेतेति । पितृ- पुंसा स्वरागार्थ प्रकर्मणि कार्यमाणे, कारयितुः शत्यो द्रव्यसहिताया: ग्रहणे चौर्यदण्डं प्राप्नुयात् । श्रीमू, दण्डः । शुल्कदानं च । स्वयं प्रकृता स्वयं कृतयोनि
परमुद्दिश्यान्यस्य विन्दतो द्विशतो दण्डः। न च क्षतिः, राजदास्यं राजदासीभावं, गच्छेत् । श्रीमू. प्राकाम्यमकामायां लभेत । कन्यामन्यां दर्शयि- ___ बहिामस्य प्रकृतायां मिथ्याभिशंसने च त्वान्यां प्रयच्छतः शत्यो दण्डस्तुल्यायां, हीनायां द्विगुणो दण्डः । प्रसह्य कन्यामपहरतो द्विशतः । द्विगुणः । प्रकर्मण्यकुमार्याश्चतुष्पञ्चाशत्पणो दण्डः ससुवर्णामुत्तमः । बहूनां कन्यापहारिणां पृथग् शुल्कव्ययकर्मणी च प्रतिदद्याद् अवस्थाय । यथोक्ता दण्डाः । गणिकादुहितरं प्रकुर्वतश्चतुतज्जातं पश्चात् कृता द्विगुणं दद्यात् । अन्यशोणितो- पञ्चाशत्पणो दण्डः, शुल्कं मातुर्भोगः षोडशगुणः। पधाने द्विशतो दण्डः, मिथ्याभिशंसिनश्च पुंसः । दासस्य दास्या वा दुहितरमदासी प्रकुर्वतश्चतुर्विशुल्कव्ययकर्मणी च जीयेत । न च प्राकाम्यम- शतिपणो दण्डः शुल्काबन्ध्यदानं च। निष्क्रयाकामायां लभेत ।
नुरूपां दासी प्रकुर्वतो द्वादशपणो दण्डः वस्त्रास्त्री प्रकृता सकामा समाना द्वादशपणं दण्डं बन्ध्यदानं च । साचिव्यावकाशदाने कर्तृसमो दद्यात् , प्रकी द्विगुणम् । अकामायाः शत्यो दण्डः । दण्डः आत्मरागार्थ, शुल्कदानं च। स्वयं प्रकृता .. प्रोपितपतिकामपचरन्ती पतिबन्धुस्तत्पुरुषो वा राजदास्यं गच्छेत् ।
संगृह्णीयात् । संगृहीता पतिमाकाङ्केत । पतिश्चेत् - परमुद्दिश्येत्यादि । योऽभिप्रेतः स एवाहमित्यात्मानं क्षमेत, विसृज्येतोभयम् । अक्षमायां स्त्रियाः व्यपदिश्य तदन्यस्य कन्या विवहतो द्विशतो दण्डः । न कर्णनासाच्छेदनम् । बधं जारश्च प्राप्नुयात् । जारं च कामचारमकामायां तस्यां विन्देत । कन्यामन्या- चोर इत्यभिहरतः पञ्चशतो दण्डः । हिरण्येन मित्यादि । तुल्यायां सजातीयायां सत्याम्। हीनायां मुञ्चतस्तदष्टगुणः । हीनजातीयायां सत्याम् । प्रकर्मण्यकुमार्या इति। अकु- बहिरिति । ग्रामस्य, बहिर्देशे विजने, प्रकृतायां मार्याः दत्ताया अक्षतयोनेः क्षतयोनीकरणे, चतुष्पञ्चा- सत्यां, द्विगुणः चतुर्विशतिपणः दण्डः, स्त्रियाः । मिथ्याशत्पणो दण्डः। शुल्कव्ययकर्मणी च पूर्वप्रतिग्रहीतृदत्तं | भिशंसने च प्रकृत्य न प्रकृतेति मिथ्यावादे च द्विगणो शुल्कं तत्कृतं कर्मव्ययं च, प्रतिदद्यात्, अवस्थाय | दण्डः, पुंसः । प्रसह्य कन्यामित्यादि । उत्तमः साहसविवाहप्रतिभुवे । पश्चात् कृता द्वितीयानन्तरं तृतीयेन | दण्डः । पृथक् प्रत्येकम् । गणिकादुहितरमिति । तां, स्वीकृता, तजातं दण्डं, द्विगुणं अष्टोत्तरशतपणं, दद्यात्। प्रकुर्वतः, चतुष्पञ्चाशत्पणो दण्डः। शुल्कं मातुर्भोगः अन्यशोणितोपधान इति । क्षतयोनित्वप्रदर्शनार्थ अन्य- | षोडशगुणः शुल्कं मात्रे देयं उक्तदण्डषोडशगुणं चतुष्षष्टय(१) कौ. ४ार.
(१) कौ. ४।१२.