________________
१८५९
व्यवहारकाण्डम्
धिकाष्टशतपणात्मकं भवति । दासस्य दास्या वेत्यादि।। सृष्टां वा रोगोन्मूर्च्छनात् मृतत्वबुद्ध्या परित्यक्तां वा, शुल्काबन्ध्यदानं च शुल्काभरणयोर्दानं च। निष्क्रया- परस्त्रियं, निस्तारयित्वा विपदुत्तीणी कृत्वा, यथासंभानुरूपां दास्यमोक्षणानुरूपां रूपादिमत्तया । साचिव्या- | षितं समुपभुजीत परस्परसंविदनुरोधेन भार्यांकृत्य वकाशदान इति । कन्यादूषणं प्रति साहाय्यदाने प्रदेश- दासीकृत्य वा सम्यक् उपभुञ्जीत । इह निस्तारयित्वेति दाने च, कर्तृसमः दूषकदण्डतुल्यः, दण्डः । प्रोषितपति- समासाकरणमार्षम् । जातिविशिष्टां जात्युत्कर्षवती, कामित्यादि । अपचरन्ती व्यभिचरन्तीम् । तत्पुरुषः । अकामां सजातित्वेऽप्यकामां, अपत्यवतीं, निष्क्रयेण पतिभृत्यः। संगृह्णीयात् नियम्य रक्षेत् । आकाङ्क्षत | दद्यात् निस्तरणश्रमवेतनग्रहणेन तत्स्वामिनेऽपयेत् । प्रतीक्षेत । उभयं विसृज्यत जारो जारिणी च न दण्ड्येत। अध्यायान्ते श्लोकानाह- चोरहस्तादित्यादि । राजजारमित्यादि । अभिहरतः व्यभिचारगोपनार्थमभिवदतः। | प्रतापेन स्वजनेन वा प्रमुक्तां राजकोपत्यक्तां स्वजनपरिहिरण्येन मुञ्चतस्तदष्टगुण इति । हिरण्यमुत्कोचं गृहीत्वा त्यक्तां वा । न तु भुञ्जीतेत्यत्र संबन्धनीयम् । एवं तृतीयजारं मञ्चतो रक्षिपुरुषस्य गृहीतहिरण्याष्टगुणो दण्डः। श्लोकपूर्वार्धेऽपि न च भुञ्जीतेति योजनीयम् । ईदृशीं
श्रीमू. उत्तमजाति अनिच्छन्ती पूर्वापत्यवतीं च । अपवाहयेत् । 'केशाकेशिकं संग्रहणम् । उपलिङ्गनाद वा शरीरो- अपनाययेत् । प्रदापयेदिति क्वापि पाठः। श्रीमू. पभोगानां, तजातेभ्यः, स्त्रीवचनाद् वा ।
अतिचारदण्डः परचक्राटवीहृतामोघप्रव्यूढामरण्येषु दुर्भिक्षे वा कामं भार्यायामनिच्छन्त्यां कन्यायां वा दारात्यक्तां प्रेतभावोत्सृष्टां वा परस्त्रियं निस्तारयित्वा र्थिनां भर्तरि भार्याया वा संवननकरणम् । अन्यथा यथासंभाषितं समुपभुञ्जीत । जातिविशिष्टामकामा- हिंसायां मध्यमः साहसदण्डः । मपत्यवतीं निष्क्रयेण दद्यात् ।
मातापित्रोभगिनी मातुलानी आचार्यानी स्नुषां चोरहस्तान्नदीवेगाद् दुर्भिक्षाद् देशविभ्रमात् । दुहितरं भगिनीं वाधिचरतस्त्रिलिङ्गच्छेदनं वधश्च । निस्तारयित्वा कान्तारान्नष्टों त्यक्तां मृतति वा॥ सकामा तदेव लभत । दासपरिचारकाहितकभुक्ता भुञ्जीत स्त्रियमन्येषां यथासंभाषितं नरः । च । न तु राजप्रतापेन प्रमुक्तां स्वजनेन वा ॥ ___ ब्राह्मण्यामगुप्तायां, क्षत्रियस्योत्तमः, सर्वस्वं न चोत्तमां न चाकामां पूर्वापत्यवतीं न च । वैश्यस्य । शूद्रः कटाग्निना दह्येत । सर्वत्र राजईदृशीं त्वनुरूपेण निष्क्रयेणापवाहयेत् ॥ | भार्यागमने कुम्भीपाकः ।
संग्रहणज्ञानोपायमाह-केशाकेशिकं संग्रहणमिति। पर- । श्वपाकीगमने कृतकबन्धाङ्कः परविषयं गच्छेत्, स्परकेशग्रहणपुरस्सरारब्धा कामकेलिः केशाकेशि तदेव श्वपाकत्वं वा शूद्रः । श्वपाकस्यार्यागमने वधः, केशाकेशिकं, तत्प्रत्यक्षदृष्टं कर्तृभतं, संग्रहणं, बोधयतीति स्त्रियाः कर्णनासाच्छेदनम् । प्रव्रजितागमने चतुशेषः । उपलिङ्गनाद्वा शरीरोपभोगानां कस्तूर्याद्युप- विंशतिपणो दण्डः । सकामा तदेव लभेत । रूपाजीभोगलिङ्गदर्शनाद् वा, संग्रहणं जानीयात् । तजातेभ्य: | वायाः प्रसह्योपभोगे द्वादशपणो दण्डः। बहूनामेतद्विषयेङ्गितज्ञेभ्यो जानीयात् । स्त्रीवचनाद् वा परामृष्ट- कामधिचरतां पृथक् चतुर्विंशतिपणो दण्डः । स्त्रीवाक्याद् वा जानीयात् ।
स्त्रियामयोनौ गच्छतः पूर्वः साहसदण्डः । पुरुष__दण्डानह परस्त्रीग्रहणप्रकारमाह- परचक्राटवीहृता- | माधमहतश्च । मिति । परचक्रापहृतां आटविकहृतां च, ओघप्रव्यूढां सैथुने द्वादशपणः तिर्यग्योनिष्वनात्मनः । नदीप्रवाहनीतां, अरण्येषु दुर्भिक्षे वा त्यक्तां, प्रेतभावो- दैवतप्रतिमानां च गमने द्विगुणः स्मृतः ।।
(१) कौ. ४।१२.
(१) कौ. ४४१३.