________________
१६३२
व्यवहारकाण्डम्
(२) रक्षाधिकृता रक्षार्थमधिकृताः ग्रामाध्येक्षा । युक्ता इत्यकारप्रश्लेषं पठन्ति । ये राजवल्लभ्याद्वलादयो भृत्याः । तिशयाद्वाऽन्यस्य साहाय्यं कुर्वन्ति कार्यनाशनार्थे द्वितीयस्य, तेषामयं दण्ड: । धनोष्मणेत्यविवक्षितम् । अनियुक्ता इत्येतदेव प्रधानम् । +मेधा.
मंच.
"ये कार्यिकेभ्योऽर्थमेव गृह्णीयुः पापचेतसः । तेषां सर्वस्वमादाय राजा कुर्यात्प्रवासनम् ॥ (१) ये रक्षाधिकृताः . कार्यिकेभ्यो व्यवहर्तृभ्यो व्यापारवद्द्भ्यो धैनलाभोद्देशिकया दण्डयन्ति जनपदांस्तेषां सर्वस्वहरणप्रवासने राजा कुर्यात् ।
÷ मेघा. (२) कार्यार्थिभ्यो वादिप्रभृतिभ्य उत्कोचरूपेणार्थमेव गृह्णीयुर्न राजकार्य कुर्युः । * मवि. `ये नियुक्तास्तु कार्येषु हन्युः कार्याणि कार्यिणाम्। धनोष्मणा पच्यमानास्तान्निःस्वान्कारयेन्नृपः ।। (१) ये कार्यिणामर्थिप्रत्यर्थिनां कार्येषु व्यवहारदर्शनादिषु नियुक्ता अधिकृता राजस्थानीयप्रभृतयस्ते धनोष्मणा पच्यमाना अन्यतरस्माद्धनं गृहीत्वा कार्याणि नाशयेयुस्तान्निःस्वान्कारयेत् सर्वस्वहरणं तेषां कार्यम् । सभ्यानामभ्यासेन वर्तमानानां सत्यपि वक्ष्यमाणे दण्डान्तरविधावेष एव दण्डो न्याय्यः । येऽप्यन्ये सेनापतिप्रभृतयः कस्यचित्साहाय्यके नियुज्यन्ते ततश्चार्थं गृहीत्वा नाशयन्ति तेऽप्येवमेव दण्ड्याः । अन्ये तु ' येऽनि
÷ मच. मेधावत् मविवच्च । * ममु., विर. मविवत् । (१) मस्मृ. ७|१२४; व्यक. १२२ पिंके ( यिं) मेव (मेवं हि ) क्रमेण कात्यायनः ; विर. ३६७ व्यकवत् ; विचि. १६० ( = ) व्यकवत् ; दवि. १२० व्यकवत् ; सेतु. ३०६ (= ) व्यकवत् .
(२) मस्मृ. ९।२३१ [न्नृपः (दुध) Noted by Jha ]; मेधा. 'येऽनियुक्ता' इति पाठ: ; व्यक. १२२ क्रमेण कात्यायनः ; विर. ३६७ ये नि (विनि) कार्या (कर्मा) नास्तान्निःस्वा (नान्निःस्वांस्ता ); विचि. १६० (=) ये नि (विनि) नास्तान्निः स्वा ( नान्निः स्वांस्ता ); दवि. १०६ नास्तान्निःस्वा (ना निःस्वांस्ता ); सेतु. ३०६ ये नि (विनि) स्तु (श्च) स्तान्निःस्वा ( निमांस्ता ) क्रमेण याज्ञवल्क्यः; समु. १६५ नास्ता ( नान् ता ).
१ हल्लेशोद्दे.
२ दर्शितादि. ३ सत्याना.
ग्रहणेन जितमप्यजितं कुर्वन्तः। धनोष्मणा पाकः, किं (२) ये नियुक्ताः प्राड्विवाकाद्याः हन्युरुत्कोचनो भवति राजा चेज्जानीयाद्दण्डमात्रं ग्रहीष्यतीत्यतिधनतया निर्भयता । निःस्वान् अपहृतसर्वस्वान् । x मवि. (३) [ धनोष्मणा पच्यमानाः ] उत्कोचधनतेजसा विकारं भजन्तः ।
कूटशासनकर्तृश्च प्रकृतीनां च दूषकान् । स्त्रीबालब्राह्मणघ्नांश्च हन्याद्विट्सेविनस्तथा ॥ (१) कूटशासनस्य कर्तारो, यन्नैव राज्ञादिष्टं तद्राजकृतमिति वदन्ति । शासनं राजादेशः । एतस्य गृहे न भोक्तव्यमस्य चायं प्रसाद आज्ञातः, इयं वा स्थिती राज्ञा कृतेति पत्रकं राजाधिकृतलेखकलिखितमिति शासनं, राजादेशसंबन्धिशासनं तत्कूटं कुर्वन्ति पालयन्ति । प्रकृतीनां क्रुद्धलुब्धानां दूषका भेदकाः । स्त्रीबालयोर्ब्राह्मणस्यापि हन्तारः । द्विट्सेविनो राजशत्रुसेविनः प्रच्छन्नं गतागतिमेघा.
I
कान् ।
(२) द्विट्सेविनः शत्रुसेवकान् । द्वितीयपादस्तु ' स्वाम्यमात्यदुर्गकोशदण्डराष्ट्रमित्राणि प्रकृतयः तदूषकांश्च हन्यादि ति विष्णुवचनादेव व्याख्यातः ।
स्मृच. ३२४ अमात्यानां च भेदशत्रुसेविनश्च राजा
ममु.
(३) कूटराजाज्ञालेखकान्, कान्, स्त्रीबालब्राह्मणघातिनः, हन्यात् ।
ममु.
+ ममु. मेधावत् । x मच मविवत् ।
(१) मस्मृ. ९।२३२; अप. २।२९४; व्यक. १२२; स्मृच. ३२४; विर. ३७०१ विचि. १६२ स्त्रीबाल (बालस्त्री ); व्यनि. ५०४, ५०८ दवि. २६६, ३१७; सवि. ४७५ द्विट्सेविनस्त ( त्संवननांस्त ); सेतु. ३०७; समु.
१५७.
१ वल्लेख्याद.