________________
साहसम्
अदूषितानां द्रव्याणां दूषणे भेदने तथा।। (१) अदृष्टेनोपायेन मन्त्रादिशक्त्या मारणमभिमणीनामपवेधे च दण्डः प्रथमसाहसः॥ चारः । तत्र प्रवृत्तानाममृतेऽभिचारणीये दण्डोऽयम् ।
(१) यानि स्वयमदुष्टानि द्रव्याणि लाभार्थी दूषयति, | अनभिवारणीयाभिचारेषु नैतावता मुच्यते। तत्र मनुष्यतथा धान्यविक्रयी क्षेत्रे निदोषं धान्यमुत्तमं तृणबुसैयोज- मारणदण्डश्च विज्ञेयः । सर्वग्रहणं लौकिकवैदिकयोरवियति, कुकुमादेश्च तेन अकुकुमादिना द्रव्यान्तरेणैकी- | शेषेण दण्डार्थम् । वैदिकाः श्येनादयः । लौकिकाः पादकरणं, मणयो मुक्तास्तेषां भेदनं द्विधाकरणम् । अत्र पांशुग्रहणसूचीभेदनादयः । मलकर्म वशीकरणादि । आप्ता वेधतिभेदने विद्यते अनेकार्थत्वाद्धातूनाम् । वेधतेः 'पितृभार्यादयस्ततोऽन्येऽनासाः । कृत्या अभिचाररूपमेतत् । मणयो हीनमध्यमोत्कृष्टतमा भवन्ति । तत्र प्रकारा एव मन्त्रादिशक्तय उच्चाटनसुहृद्वन्धुकुलद्वेषदण्डकल्पना कर्तव्या । मध्यमेष मध्यम उत्तमेषत्तमः। विचित्तीकरणादिहेतवो भतविद्यादिष प्रसिद्धाः । मेधा.
मेधा. । (२) अनाते असंबन्धिनि विषये। मूलकर्मणि (२) अदृष्टद्रव्याणामपद्रव्यप्रक्षेपेण दूषणे, मणीनां सनादिप्रयोगरूपवशीकरणकर्मणि । भादौ तु संबन्धिनि च माणिक्यादीनामभेद्यानां विदारणे, वेध्यानामपि
वशीकरणे कृते न दोषः । अनाप्तैरिति पाठेऽसंबन्धिभिमुक्तादीनामनवस्थानवेधने प्रथमसाहसो दण्डः कार्यः। रित्यर्थः । कृत्यासु रोगाद्यत्पत्त्यर्थं मातृग्रहाद्यत्थापने । सर्वत्र परकीयद्रव्यनाशे द्रव्यान्तरदानादिना स्वामितुष्टिः
+मवि. कार्या ।
ममु.
(३) एवं मातृपितृभार्या दिव्यतिरिक्तैरसत्यैर्व्यामोह्य राजमार्गदूषणे दण्डविधिः
धनग्रहणाद्यर्थ वशीकरणे तथा कृत्यासूच्चाटनापाटवादिसमुत्सृजेद्राजमार्गे यस्त्वमेध्यमनापदि।
हेतुषु क्रियमाणासु नानाप्रकारासु द्विशतपणदण्ड एव स द्वौ कार्षापणौ दद्यादमेध्यं चाशु शोधयेत् ॥
कर्तव्यः ।
xममु. अनार्तः सन् यो राजपदेषु पुरीषं कुर्यात्स कार्षापण
राजपुरुषाणां धनलोभादिदोषेषु दण्डविधि: द्वयं दण्डं दद्यात्स चामेध्यं शीघ्रमेवापसारयेत् । ममु.
राज्ञो हि रक्षाधिकृताः परस्वादायिनः शठाः। आपद्गतस्तथा वृद्धो गर्भिणी बाल एव वा। परिभाषणमर्हन्ति तच्च शोध्यमिति स्थिति:+॥
भृत्या भवन्ति प्रायेण तेभ्यो रक्षेदिमाः प्रजाः॥ अभिचारमूलक्रियाकृत्यासु दण्डविधिः
(१) परस्वमादातुं शीलं येषां ते परस्वादायिनः, : अभिचारेषु सर्वेषु कर्तव्यो द्विशतो दमः।। | शठाः असम्यक्कारिणः प्रायेणाधिकृताः सन्तो भवन्ति । मूलकर्मणि चानाप्तैः कृत्यासु विविधासु च ॥ प्राक्शुचयोऽपि रक्षन्ति वित्तानि । अतः प्राकशुचित्वा* विर., मच. ममुवत् ।
नुर्मानेन नोक्षणीयाः । यत्नतः प्रतिजागरितव्याः । x मेधा.व्याख्यानं सीमाविवादप्रकरणे (पृ. ९३९) द्रष्टव्यम् । तेभ्यो रक्षेदिमाः प्रजाः। न केवलं राजार्थनाशः अन
+ व्याख्यासंग्रहः स्थलादिनिर्देशश्च सीमाविवादप्रकरणे | वेक्षया, यावत्प्रजा अपि निर्धनीकुर्वन्ति । मेधा. (पृ. ९३९) द्रष्टव्यः ।
* विर. मेधावत् । + दवि. मविवत् ममुवच्च । (१) मस्मृ. ९।२८६ [मपवे (मपि वे) Noted by
___x अत्रोद्धतोऽनुद्धतभागश्च मेधावत् । Jha ]; अप. २।२३३ च (तु); व्यक. १२१ मपवेधे च
(प्तौ) Noted by Jha]; अप. २०२३३ चानाप्तः ( मवबाधेषु ); विर. ३६२-३ अपवत् ; विचि. १५६ अपवत् ;
(विद्वेषे); व्यक. १२१; मवि. तैः (ते); विर. ३६२; व्यनि. ५११ मप ( मप्य ); दवि. ३१०; सेतु. ३०५ मपवे
विचि. १५६ मविवत् ; व्यनि. १११ मविवत् ; दवि. ३०९; (मुपरो) च (तु ); समु. १५८ सः ( सम् ) क्रमेण यमः. (२) अपु. २२७१५५ उत्तरार्धे (स हि कार्षापणं दण्ड्यस्तम
सेतु. ३०५, समु. १५८ क्रमेण यमः . मध्यं च शोधयेत् ). अवशिष्टस्थलादिनिर्देशः सीमाविवादप्रकरणे (१) मस्मृ. ७१२३; व्यक. १२२ राशो हि (राष्टेषु); (पृ. ९३९) द्रष्टव्यः ।
| विर. ३६७ व्यकवत् ; दवि. १२० व्यकवत् . (३) मस्मृ. ९।२९० क., ख., घ., तैः (ः) [ः १ दण्डः स वि. २ पौत्रभा. ३ लादिदे. ४ माने नो.
व्य.कां. २०५