________________
साहसम्
१६२५
आततायिनमायान्तं हन्यादेवाविचारयन् ॥ (३) धर्मोपरोधकादिहननचोदना स्मृत्यनुमेया। न (१) आत्मपरित्राणार्थमविचारेण योद्धव्यम् । तदनु- प्रत्यक्षश्रुतेति दर्शयितुमुपक्रमस्मृतिवाक्यमाह मनुः --- दर्शयति- गुरुमिति । आतताय्युच्यते यः शरीरधनदार- | गुरुमिति । अत्र गुर्वादिपदानि अन्यपरतया प्रयुक्तानीति पुत्रनाशे सर्वप्रकारमुद्यतः। तमविचारयन्न विचारयन् दर्शयितुं तेषां तात्पर्यार्थी वृत्तिकारेण दर्शितः । गुरुं वा हन्यात् । गुवादिग्रहणमर्थवादः। एतेऽपि हन्तव्याः किमु
मान्यतमं वेत्यर्थः । बालवृद्धौ वा कृपाविषयमपीत्यर्थः। तान्य इति । एतेषां त्वाततायित्वेऽपि वधो नास्ति । 'आचा- ब्राह्मणं वा बहुश्रुतं समस्तपात्रगुणयुक्तमित्यर्थः । उत्तराये च प्रवक्तारम्' इत्यनेनापकारिणामपि वधो निषिद्धः। र्धार्थोऽपि तेनैव दर्शितः। वधार्थमधिकारविच्छेदा'गुरुमाततायिनं' इति शक्यः संबन्धस्तथा सत्याततायि
र्थमवश्यमेतीत्याततायिनमायान्तं प्रवृत्तं प्राणाद्यपहारे विशेषणमेतत्ततो गुर्वादिव्यतिरिक्तस्य आततयिनः प्रतिषेधः हन्यादेव, अविचारयन्निति अवधारणं नियमपरमिति । कुतः स्याद्वाक्यान्तराभावात्। अथ 'नाततायिवधे दोषः' कात्यायनोऽपि -- ‘विनाशहेतुमायान्तं हन्यादेवाविचाइत्येतद्वाक्यान्तरं सामान्येनाभ्यनुज्ञापकमिति। तदपि न। रयन्। विनाशहेतुं उदासीनम् (१)। जलभेदादिविनाशविधेरश्रवणात् । पूर्वशेषतया चार्थवादत्वे प्रकृतवचनत्वात् हेतुमाततायिनमिति यावत् । एतदुक्तं भवति । किमातइह भवन्तस्त्वाहुर्यद्यपि आततायिनमित्येव विधिरवशिष्टो- तायिवध: सदोषो निदोषो वेति विचारो न कर्तव्य:, ऽर्थवादस्तथापि गुर्वादीनां वधानुज्ञानं यतोऽन्यदपकारि- वैधत्वादिति । क्वचिदपि विचारयन्निति पाठादर्शनात् । त्वमन्यदाततायित्वं, यो ह्यन्यां कांचन पीडां करोति न सर्वेण | वसिष्ठोऽपि वैधत्वं दर्शयति--'आततायिनमायान्तमपि शरीरादिना सोऽपकारी, अन्यस्त्वाततायी, तथा च | वेदान्तगं रणे । जिघांसन्तं जिघांसीयान्न तेन भ्रूणहा पठ्यते-- 'उद्यतासिविषाग्निभ्यां शापोद्यतकरस्तथा।। भवेत् ॥' इति । अत्र केचिदाहुः। आततायिवधविधिआथर्वणेन हन्ता च पिशुनश्चापि राजतः ॥ भार्याति- वाक्यत्रयेऽप्यायान्तमिति वचनादात्तशस्त्रो हन्तुमुन्मुखोऽक्रमकारी च रन्ध्रान्वेषणतत्परः । एवमाद्यान्विजानीयात्स- भिधावन् दारादीन् वा जिहीर्षन् हन्तव्यः । कृते त्वनर्थे वानेवाततायिनः॥' आयान्तमिति वचनादात्तशस्त्रो हन्तु- किमन्यत्करिष्यतीति उपेक्षणीय एवेति । तत्र कृते त्वनर्थ मभिधावन् , दारान् वा जिहीर्षन् हन्तव्यः । कृते तु इत्याद्ययुक्तमित्यपरे दूषयन्ति । करिष्यन् कृतवांश्च द्वावपि दोषे किमन्यत्करिष्यतीति उपेक्षा इति ब्रुवते । तदयुक्तम् । दौष्ट्येन समौ वधार्हावेव । तस्मादायान्तमिति पदं यतः 'प्रकाशमप्रकाशं चेति वक्ष्यति । समानौ ह्येतौ करि- कृत्वाऽऽगतस्याप्याततायिन उपलक्षणार्थमुक्तमिति । अन्ये प्यन् कृतवांश्च, दुष्टौ चेति। तस्मादायान्तमित्यनुवादः पुनरेवमाहुः--वर्तमानार्थजिघांसन्तमिति विधिवाक्यस्थकर्तुमागतं कृत्वा वा गतमिति । आततायित्वाच्चासौ पदपर्यालोचनया वर्तमानविषदानादिव्यापारा एवातताहन्यते । न च कृतवत आततायित्वमपैति । नास्यात्मनो यिन उच्यन्ते। तव्यापारनिवारणं च यत्राततायिवधमन्तरक्षार्थ एव वध 'आत्मनश्च परित्राण' इत्यनेनोक्तः। रेण न संभवति तत्रैव तद्वधाभ्यनुज्ञा, सत्यां गतौ वध
xमेधा. | स्यानुचितत्वात् । तेन विषोपदानादौ व्याप्रियमाणः (२) आततायिनं हननप्रवृत्तं हन्यादेवाङ्गच्छेदादि- प्रहरणादिमात्रेणानिवार्यः हन्तव्यः। विषदानादौ व्यापृतस्य रूपघातेन न त्वत्यन्तं, 'अन्यत्र गोब्राह्मणादिति गौतम- ग्रह(प्रहर )णादिमात्रेण निवारयितुं शक्यस्य वा वधो स्मृते: ।
मवि. दोषनिमित्तमेवेति। तदपि न। न हि विषदानादिव्यापारेषु * मिता., अप., व्यप्र. व्याख्यानानि व्यवहारमातृकायां
| व्यापूतानां व्यापारनिवृत्तावपि पूर्वसिद्धं परशरीरादिविनाप्रथमभागे दर्शनविधौ (पृ. ८३, ८४, ८५ इत्यत्र क्रमेण) द्रष्ट- शहेतुत्वलक्षणमाततायित्वमपैति, तदुक्तं मेधातिथिनाव्यानि । दवि., व्यप्र. मितावद्भावः ।
'आततायित्वाच्चासौ हन्यते । न हि कृतवत आततायित्वx गोरा. मेधावत् ।
मपैती' ति । तेन विषदानादौ व्याप्तोऽपि आततायित्वा१ तस्त्वा. २ सृष्टश्चेदिति त.
द्धन्तव्य इति मेधातिथेरभिप्रायः।